Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5435
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kathaṃ hi rakṣasā śaktir bhakṣitaḥ so'nujaiḥ saha / (1.2) Par.?
vāsiṣṭho vadatāṃ śreṣṭha sūta vaktumihārhasi // (1.3) Par.?
sūta uvāca / (2.1) Par.?
Śakti killed by Rudhira
rākṣaso rudhiro nāma vasiṣṭhasya sutaṃ purā / (2.2) Par.?
śaktiṃ sa bhakṣayāmāsa śakteḥ śāpātsahānujaiḥ // (2.3) Par.?
vasiṣṭhayājyaṃ viprendrās tadādiśyaiva bhūpatim / (3.1) Par.?
kalmāṣapādaṃ rudhiro viśvāmitreṇa coditaḥ // (3.2) Par.?
bhakṣitaḥ sa iti śrutvā vasiṣṭhastena rakṣasā / (4.1) Par.?
śaktiḥ śaktimatāṃ śreṣṭho bhrātṛbhiḥ saha dharmavit // (4.2) Par.?
hā putra putra putreti krandamāno muhurmuhuḥ / (5.1) Par.?
arundhatyā saha muniḥ papāta bhuvi duḥkhitaḥ // (5.2) Par.?
Vasiṣṭha wants to commit suicide
naṣṭaṃ kulamiti śrutvā martuṃ cakre matiṃ tadā / (6.1) Par.?
smaranputraśataṃ caiva śaktijyeṣṭhaṃ ca śaktimān // (6.2) Par.?
na taṃ vināhaṃ jīviṣye iti niścitya duḥkhitaḥ // (7.1) Par.?
āruhya mūrdhānam ajātmajo'sau tayātmavān sarvavid ātmavicca / (8.1) Par.?
dharādharasyaiva tadā dharāyāṃ papāta patnyā saha sāśrudṛṣṭiḥ // (8.2) Par.?
dharādharāttaṃ patitaṃ dharā tadā dadhāra tatrāpi vicitrakaṇṭhī / (9.1) Par.?
karāṃbujābhyāṃ karikhelagāminī rudantamādāya ruroda sā ca // (9.2) Par.?
tadā tasya snuṣā prāha patnī śaktermahāmunim / (10.1) Par.?
vasiṣṭhaṃ vadatāṃ śreṣṭhaṃ rudantī bhayavihvalā // (10.2) Par.?
bhagavanbrāhmaṇaśreṣṭha tava deham idaṃ śubham / (11.1) Par.?
pālayasva vibho draṣṭuṃ tava pautraṃ mamātmajam // (11.2) Par.?
na tyājyaṃ tava viprendra dehametatsuśobhanam / (12.1) Par.?
garbhastho mama sarvārthasādhakaḥ śaktijo yataḥ // (12.2) Par.?
evamuktvātha dharmajñā karābhyāṃ kamalekṣaṇā / (13.1) Par.?
utthāpya śvaśuraṃ natvā netre saṃmṛjya vāriṇā // (13.2) Par.?
duḥkhitāpi paritrātuṃ śvaśuraṃ duḥkhitaṃ tadā / (14.1) Par.?
arundhatīṃ ca kalyāṇīṃ prārthayāmāsa duḥkhitām // (14.2) Par.?
snuṣāvākyaṃ tataḥ śrutvā vasiṣṭha utthāya bhūtalāt / (15.1) Par.?
saṃjñāmavāpya cāliṅgya sā papāta suduḥkhitā // (15.2) Par.?
arundhatī karābhyāṃ tāṃ saṃspṛśyāsrākulekṣaṇām / (16.1) Par.?
ruroda muniśārdūlo bhāryayā sutavatsalaḥ // (16.2) Par.?
Parāśara recites Vedic hymns as an embryo
atha nābhyaṃbuje viṣṇoryathā tasyāścaturmukhaḥ / (17.1) Par.?
āsīno garbhaśayyāyāṃ kumāra ṛcamāha saḥ // (17.2) Par.?
tato niśamya bhagavānvasiṣṭha ṛcamādarāt / (18.1) Par.?
kenoktamiti saṃcintya tadātiṣṭhatsamāhitaḥ // (18.2) Par.?
vyomāṅgaṇastho'tha hariḥ puṇḍarīkanibhekṣaṇaḥ / (19.1) Par.?
vasiṣṭhamāha viśvātmā ghṛṇayā sa ghṛṇānidhiḥ // (19.2) Par.?
bho vatsa vatsa viprendra vasiṣṭha sutavatsala / (20.1) Par.?
tava pautramukhāmbhojād ṛg eṣādya viniḥsṛtā // (20.2) Par.?
matsamastava pautro'sau śaktijaḥ śaktimānmune / (21.1) Par.?
tasmāduttiṣṭha saṃtyajya śokaṃ brahmasutottama // (21.2) Par.?
rudrabhaktaś ca garbhastho rudrapūjāparāyaṇaḥ / (22.1) Par.?
rudradevaprabhāveṇa kulaṃ te saṃtariṣyati // (22.2) Par.?
evamuktvā ghṛṇī vipraṃ bhagavān puruṣottamaḥ / (23.1) Par.?
vasiṣṭhaṃ muniśārdūlaṃ tatraivāntaradhīyata // (23.2) Par.?
tataḥ praṇamya śirasā vasiṣṭho vārijekṣaṇam / (24.1) Par.?
adṛśyantyā mahātejāḥ pasparśodaramādarāt // (24.2) Par.?
hā putra putra putreti papāta ca suduḥkhitaḥ / (25.1) Par.?
lalāpārundhatī prekṣya tadāsau rudatīṃ dvijāḥ // (25.2) Par.?
svaputraṃ ca smaran duḥkhātpunarehyehi putraka / (26.1) Par.?
tava putramimaṃ dṛṣṭvā bho śakte kuladhāraṇam // (26.2) Par.?
tavāntikaṃ gamiṣyāmi tava mātrā na saṃśayaḥ / (27.1) Par.?
sūta uvāca / (27.2) Par.?
evamuktvā rudanvipra āliṅgyārundhatīṃ tadā // (27.3) Par.?
papāta tāḍayantīva svasya kukṣī kareṇa vai / (28.1) Par.?
adṛśyantī jaghānātha śaktijasyālayaṃ śubhā // (28.2) Par.?
svodaraṃ duḥkhitā bhūmau lalāpa ca papāta ca / (29.1) Par.?
arundhati tadā bhītā vasiṣṭhaś ca mahāmatiḥ // (29.2) Par.?
samutthāpya snuṣāṃ bālāmūcaturbhayavihvalau // (30.1) Par.?
vicāramugdhe tava garbhamaṇḍalaṃ karāṃbujābhyāṃ vinihatya durlabham / (31.1) Par.?
kulaṃ vasiṣṭhasya samastamapyaho nihantumārye kathamudyatā vada // (31.2) Par.?
tavātmajaṃ śaktisutaṃ ca dṛṣṭvā cāsvādya vaktrāmṛtam āryasūnoḥ / (32.1) Par.?
trātuṃ yato dehamimaṃ munīndraḥ suniścitaḥ pāhi tataḥ śarīram // (32.2) Par.?
sūta uvāca / (33.1) Par.?
evaṃ snuṣāmupālabhya muniṃ cārundhatī sthitā / (33.2) Par.?
arundhatī vasiṣṭhasya prāha cārteti vihvalā // (33.3) Par.?
tvayyeva jīvitaṃ cāsya muner yat suvrate mama / (34.1) Par.?
jīvitaṃ rakṣa dehasya dhātrī ca kuru yaddhitam // (34.2) Par.?
adṛśyantyuvāca / (35.1) Par.?
mayā yadi muniśreṣṭhas trātuṃ vai niścitaṃ svakam / (35.2) Par.?
mamāśubhaṃ śubhaṃ dehaṃ kathaṃcit pālayāmyaham // (35.3) Par.?
priyaduḥkhamahaṃ prāptā hyasatī nātra saṃśayaḥ / (36.1) Par.?
mune duḥkhādahaṃ dagdhā yataḥ putrī mune tava // (36.2) Par.?
aho'dbhutaṃ mayā dṛṣṭaṃ duḥkhapātrī hyahaṃ vibho / (37.1) Par.?
duḥkhatrātā bhava brahmanbrahmasūno jagadguro // (37.2) Par.?
tathāpi bhartṛrahitā dīnā nārī bhavediha / (38.1) Par.?
pāhi māṃ tata āryendra paribhūtā bhaviṣyati // (38.2) Par.?
pitā mātā ca putrāśca pautrāḥ śvaśura eva ca / (39.1) Par.?
ete na bāndhavāḥ strīṇāṃ bhartā bandhuḥ parā gatiḥ // (39.2) Par.?
ātmano yaddhi kathitamapyardhamiti paṇḍitaiḥ / (40.1) Par.?
tadapyatra mṛṣā hyāsīd gataḥ śaktirahaṃ sthitā // (40.2) Par.?
aho mamātra kāṭhinyaṃ manaso munipuṅgava / (41.1) Par.?
patiṃ prāṇasamaṃ tyaktvā sthitā yatra kṣaṇaṃ yataḥ // (41.2) Par.?
vasiṣṭhāśvatthamāśritya hyamṛtā tu yathā latā / (42.1) Par.?
nirmūlāpyamṛtā bhartrā tyaktā dīnā sthitāpyaham // (42.2) Par.?
snuṣāvākyaṃ niśamyaiva vasiṣṭho bhāryayā saha / (43.1) Par.?
tadā cakre matiṃ dhīmān yātuṃ svāśramamāśramī // (43.2) Par.?
kṛcchrātsabhāryo bhagavān vasiṣṭhaḥ svāśramaṃ kṣaṇāt / (44.1) Par.?
adṛśyantyā ca puṇyātmā saṃviveśa sa cintayan // (44.2) Par.?
sā garbhaṃ pālayāmāsa kathaṃcinmunipuṅgavāḥ / (45.1) Par.?
kulasaṃdhāraṇārthāya śaktipatnī pativratā // (45.2) Par.?
tataḥ sāsūta tanayaṃ daśame māsi suprabham / (46.1) Par.?
śaktipatnī yathā śaktiṃ śaktimantamarundhatī // (46.2) Par.?
asūta sā ditirviṣṇuṃ yathā svāhā guhaṃ sutam / (47.1) Par.?
agniṃ yathāraṇiḥ patnī śakteḥ sākṣātparāśaram // (47.2) Par.?
yadā tadā śaktisūnur avatīrṇo mahītale / (48.1) Par.?
śaktistyaktvā tadā duḥkhaṃ pitṝṇāṃ samatāṃ yayau // (48.2) Par.?
bhrātṛbhiḥ saha puṇyātmā ādityair iva bhāskaraḥ / (49.1) Par.?
rarāja pitṛlokastho vāsiṣṭho munipuṅgavāḥ // (49.2) Par.?
jagustadā ca pitaro nanṛtuś ca pitāmahāḥ / (50.1) Par.?
prapitāmahāś ca viprendrā hyavatīrṇe parāśare // (50.2) Par.?
ye brahmavādino bhūmau nanṛtur divi devatāḥ / (51.1) Par.?
puṣkarādyāś ca sasṛjuḥ puṣpavarṣaṃ ca khecarāḥ // (51.2) Par.?
pureṣu rākṣasānāṃ ca praṇādaṃ viṣamaṃ dvijāḥ / (52.1) Par.?
āśramasthāś ca munayaḥ samūhurharṣasaṃtatim // (52.2) Par.?
avatīrṇo yathā hyaṇḍādbhānuḥ so 'pi parāśaraḥ / (53.1) Par.?
adṛśyantyāścaturvaktro meghajālāddivākaraḥ // (53.2) Par.?
sukhaṃ ca duḥkhamabhavadadṛśyantyāstathā dvijāḥ / (54.1) Par.?
dṛṣṭvā putraṃ patiṃ smṛtvārundhatyā munestathā // (54.2) Par.?
dṛṣṭvā ca tanayaṃ bālā parāśaramatidyutim / (55.1) Par.?
lalāpa vihvalā bālā sannakaṇṭhī papāta ca // (55.2) Par.?
sā parāśaramaho mahāmatiṃ devadānavagaṇaiś ca pūjitam / (56.1) Par.?
jātamātram anaghaṃ śucismitā budhya sāśrunayanā lalāpa ca // (56.2) Par.?
hā vasiṣṭhasuta kutracidgataḥ paśya putramanaghaṃ tavātmajam / (57.1) Par.?
tyajya dīnavadanāṃ vanāntare putradarśanaparāmimāṃ prabho // (57.2) Par.?
śakte svaṃ ca sutaṃ paśya bhrātṛbhiḥ saha ṣaṇmukham / (58.1) Par.?
yathā maheśvaro'paśyat sagaṇo hṛṣitānanaḥ // (58.2) Par.?
atha tasyāstadālāpaṃ vasiṣṭho munisattamaḥ / (59.1) Par.?
śrutvā snuṣāmuvācedaṃ mā rodīr iti duḥkhitaḥ // (59.2) Par.?
Parāśara: childhood and youth
ājñayā tasya sā śokaṃ vasiṣṭhasya kulāṅganā / (60.1) Par.?
tyaktvā hyapālayadbālaṃ bālā bālamṛgekṣaṇā // (60.2) Par.?
dṛṣṭvā tāmabalāṃ prāha maṅgalābharaṇair vinā / (61.1) Par.?
āsīnāmākulāṃ sādhvīṃ bāṣpaparyākulekṣaṇām // (61.2) Par.?
śākteya uvāca / (62.1) Par.?
amba maṅgalavibhūṣaṇair vinā dehayaṣṭiranaghe na śobhate / (62.2) Par.?
vaktumarhasi tavādya kāraṇaṃ candrabiṃbarahiteva śarvarī // (62.3) Par.?
mātarmātaḥ kathaṃ tyaktvā maṅgalābharaṇāni vai / (63.1) Par.?
āsīnā bhartṛhīneva vaktumarhasi śobhane // (63.2) Par.?
adṛśyantī tadā vākyaṃ śrutvā tasya sutasya sā / (64.1) Par.?
na kiṃcid abravīt putraṃ śubhaṃ vā yadi vetarat // (64.2) Par.?
adṛśyantīṃ punaḥ prāha śākteyo bhagavānmama / (65.1) Par.?
mātaḥ kutra mahātejāḥ pitā vada vadeti tām // (65.2) Par.?
śrutvā ruroda sā vākyaṃ putrasyātīva vihvalā / (66.1) Par.?
bhakṣito rakṣasā tātastaveti nipapāta ca // (66.2) Par.?
śrutvā vasiṣṭho 'pi papāta bhūmau pautrasya vākyaṃ sa rudandayāluḥ / (67.1) Par.?
arundhatī cāśramavāsinastadā munervasiṣṭhasya munīśvarāś ca // (67.2) Par.?
bhakṣito rakṣasā mātuḥ pitā tava mukhāditi / (68.1) Par.?
śrutvā parāśaro dhīmānprāha cāsrāvilekṣaṇaḥ // (68.2) Par.?
Parāśara will seinen Vater r¦chen
parāśara uvāca / (69.1) Par.?
abhyarcya devadeveśaṃ trailokyaṃ sacarācaram / (69.2) Par.?
kṣaṇena mātaḥ pitaraṃ darśayāmīti me matiḥ // (69.3) Par.?
sā niśamya vacanaṃ tadā śubhaṃ sasmitā tanayamāha vismitā / (70.1) Par.?
tathyam etaditi taṃ nirīkṣya sā putra putra bhavamarcayeti ca // (70.2) Par.?
jñātvā śaktisutasyāsya saṃkalpaṃ munipuṅgavaḥ / (71.1) Par.?
vasiṣṭho bhagavānprāha pautraṃ dhīmān ghṛṇānidhiḥ // (71.2) Par.?
sthāne pautra muniśreṣṭha saṃkalpastava suvrata / (72.1) Par.?
tathāpi śṛṇu lokasya kṣayaṃ kartuṃ na cārhasi // (72.2) Par.?
rākṣasānāmabhāvāya kuru sarveśvarārcanam / (73.1) Par.?
trailokyaṃ śṛṇu śākteya aparādhyati kiṃ tava // (73.2) Par.?
tatastasya vasiṣṭhasya niyogācchaktinandanaḥ / (74.1) Par.?
rākṣasānāmabhāvāya matiṃ cakre mahāmatiḥ // (74.2) Par.?
adṛśyantīṃ vasiṣṭhaṃ ca praṇamyārundhatīṃ tataḥ / (75.1) Par.?
kṛtvaikaliṅgaṃ kṣaṇikaṃ pāṃsunā munisannidhau // (75.2) Par.?
sampūjya śivasūktena tryaṃbakena śubhena ca / (76.1) Par.?
japtvā tvaritarudraṃ ca śivasaṃkalpameva ca // (76.2) Par.?
nīlarudraṃ ca śākteyastathā rudraṃ ca śobhanam / (77.1) Par.?
vāmīyaṃ pavamānaṃ ca pañcabrahma tathaiva ca // (77.2) Par.?
hotāraṃ liṅgasūktaṃ ca atharvaśira eva ca / (78.1) Par.?
aṣṭāṅgamarghyaṃ rudrāya dattvābhyarcya yathāvidhi // (78.2) Par.?
parāśara uvāca / (79.1) Par.?
bhagavanrakṣasā rudra bhakṣito rudhireṇa vai / (79.2) Par.?
pitā mama mahātejā bhrātṛbhiḥ saha śaṅkara // (79.3) Par.?
draṣṭumicchāmi bhagavan pitaraṃ bhrātṛbhiḥ saha / (80.1) Par.?
evaṃ vijñāpayāṃlliṅgaṃ praṇipatya muhurmuhuḥ // (80.2) Par.?
hā rudra rudra rudreti ruroda nipapāta ca / (81.1) Par.?
taṃ dṛṣṭvā bhagavānrudro devīmāha ca śaṅkaraḥ // (81.2) Par.?
paśya bālaṃ mahābhāge bāṣpaparyākulekṣaṇam / (82.1) Par.?
mamānusmaraṇe yuktaṃ madārādhanatatparam // (82.2) Par.?
sā ca dṛṣṭvā mahādevī parāśaramaninditā / (83.1) Par.?
duḥkhāt saṃklinnasarvāṅgam asrākulavilocanam // (83.2) Par.?
liṅgārcanavidhau saktaṃ hara rudreti vādinam / (84.1) Par.?
prāha bhartāramīśānaṃ śaṅkaraṃ jagatāmumā // (84.2) Par.?
īpsitaṃ yaccha sakalaṃ prasīda parameśvara / (85.1) Par.?
niśamya vacanaṃ tasyāḥ śaṅkaraḥ parameśvaraḥ // (85.2) Par.?
bhāryāmāryāmumāṃ prāha tato hālāhalāśanaḥ / (86.1) Par.?
rakṣāmyenaṃ dvijaṃ bālaṃ phullendīvaralocanam // (86.2) Par.?
dadāmi dṛṣṭiṃ madrūpadarśanakṣama eṣa vai / (87.1) Par.?
evamuktvā gaṇair divyair bhagavānnīlalohitaḥ // (87.2) Par.?
brahmendraviṣṇurudrādyaiḥ saṃvṛtaḥ parameśvaraḥ / (88.1) Par.?
dadau ca darśanaṃ tasmai muniputrāya dhīmate // (88.2) Par.?
so 'pi dṛṣṭvā mahādevamānandāsrāvilekṣaṇaḥ / (89.1) Par.?
nipapāta ca hṛṣṭātmā pādayostasya sādaram // (89.2) Par.?
punarbhavānyāḥ pādau ca nandinaś ca mahātmanaḥ / (90.1) Par.?
saphalaṃ jīvitaṃ me'dya brahmādyāṃstāṃstadāha saḥ // (90.2) Par.?
rakṣārthamāgatastvadya mama bālendubhūṣaṇaḥ / (91.1) Par.?
ko'nyaḥ samo mayā loke devo vā dānavo 'pi vā // (91.2) Par.?
atha tasminkṣaṇādeva dadarśa divi saṃsthitam / (92.1) Par.?
pitaraṃ bhrātṛbhiḥ sārdhaṃ śākteyastu parāśaraḥ // (92.2) Par.?
sūryamaṇḍalasaṃkāśe vimāne viśvatomukhe / (93.1) Par.?
bhrātṛbhiḥ sahitaṃ dṛṣṭvā nanāma ca jaharṣa ca // (93.2) Par.?
tadā vṛṣadhvajo devaḥ sabhāryaḥ sagaṇeśvaraḥ / (94.1) Par.?
vasiṣṭhaputraṃ prāhedaṃ putradarśanatatparam // (94.2) Par.?
śrīdeva uvāca / (95.1) Par.?
śakte paśya sutaṃ bālamānandāsrāvilekṣaṇam / (95.2) Par.?
adṛśyantīṃ ca viprendra vasiṣṭhaṃ pitaraṃ tava // (95.3) Par.?
arundhatīṃ mahābhāgāṃ kalyāṇīṃ devatopamām / (96.1) Par.?
mātaraṃ pitaraṃ cobhau namaskuru mahāmate // (96.2) Par.?
tadā haraṃ praṇamyāśu devadevamumāṃ tathā / (97.1) Par.?
vasiṣṭhaṃ ca tadā śreṣṭhaṃ śaktir vai śaṅkarājñayā // (97.2) Par.?
mātaraṃ ca mahābhāgāṃ kalyāṇīṃ patidevatām / (98.1) Par.?
arundhatīṃ jagannāthaniyogātprāha śaktimān // (98.2) Par.?
vāsiṣṭha uvāca / (99.1) Par.?
bho vatsa vatsa viprendra parāśara mahādyute / (99.2) Par.?
rakṣito'haṃ tvayā tāta garbhasthena mahātmanā // (99.3) Par.?
aṇimādiguṇaiśvaryaṃ mayā vatsa parāśara / (100.1) Par.?
labdhamadyānanaṃ dṛṣṭaṃ tava bāla mamājñayā // (100.2) Par.?
adṛśyantīṃ mahābhāgāṃ rakṣa vatsa mahāmate / (101.1) Par.?
arundhatīṃ ca pitaraṃ vasiṣṭhaṃ mama sarvadā // (101.2) Par.?
anvayaḥ sakalo vatsa mama saṃtāritastvayā / (102.1) Par.?
putreṇa lokāñjayatītyuktaṃ sadbhiḥ sadaiva hi // (102.2) Par.?
īpsitaṃ varayeśānaṃ jagatāṃ prabhavaṃ prabhum / (103.1) Par.?
gamiṣyāmyabhivandyeśaṃ bhrātṛbhiḥ saha śaṅkaram // (103.2) Par.?
evaṃ putramupāmantrya praṇamya ca maheśvaram / (104.1) Par.?
nirīkṣya bhāryāṃ sadasi jagāma pitaraṃ vaśī // (104.2) Par.?
gataṃ dṛṣṭvātha pitaraṃ tadābhyarcyaiva śaṅkaram / (105.1) Par.?
tuṣṭāva vāgbhir iṣṭābhiḥ śākteyaḥ śaśibhūṣaṇam // (105.2) Par.?
tatastuṣṭo mahādevo manmathāndhakamardanaḥ / (106.1) Par.?
anugṛhyātha śākteyaṃ tatraivāntaradhīyata // (106.2) Par.?
gate maheśvare sāṃbe praṇamya ca maheśvaram / (107.1) Par.?
dadāha rākṣasānāṃ tu kulaṃ mantreṇa mantravit // (107.2) Par.?
tadāha pautraṃ dharmajño vasiṣṭho munibhir vṛtaḥ / (108.1) Par.?
alam atyantakopena tāta manyumimaṃ jahi // (108.2) Par.?
rākṣasā nāparādhyanti pitus te vihitaṃ tathā / (109.1) Par.?
mūḍhānāmeva bhavati krodho buddhimatāṃ na hi // (109.2) Par.?
hanyate tāta kaḥ kena yataḥ svakṛtabhukpumān / (110.1) Par.?
saṃcitasyātimahatā vatsa kleśena mānavaiḥ // (110.2) Par.?
yaśasastapasaścaiva krodho nāśakaraḥ smṛtaḥ / (111.1) Par.?
alaṃ hi rākṣasair dagdhair dīnair anaparādhibhiḥ // (111.2) Par.?
satraṃ te viramatvetatkṣamāsārā hi sādhavaḥ / (112.1) Par.?
evaṃ vasiṣṭhavākyena śākteyo munipuṅgavaḥ // (112.2) Par.?
upasaṃhṛtavān satraṃ sadyastadvākyagauravāt / (113.1) Par.?
tataḥ prītaś ca bhagavānvasiṣṭho munisattamaḥ // (113.2) Par.?
samprāptaś ca tadā satraṃ pulastyo brahmaṇaḥ sutaḥ / (114.1) Par.?
vasiṣṭhena tu dattārghyaḥ kṛtāsanaparigrahaḥ // (114.2) Par.?
parāśaramuvācedaṃ praṇipatya sthitaṃ muniḥ / (115.1) Par.?
vaire mahati yadvākyād guror adyāśritā kṣamā // (115.2) Par.?
tvayā tasmātsamastāni bhavāñchāstrāṇi vetsyati / (116.1) Par.?
saṃtatermama na chedaḥ kruddhenāpi yataḥ kṛtaḥ // (116.2) Par.?
tvayā tasmānmahābhāga dadāmyanyaṃ mahāvaram / (117.1) Par.?
purāṇasaṃhitākartā bhavānvatsa bhaviṣyati // (117.2) Par.?
devatāparamārthaṃ ca yathāvadvetsyate bhavān / (118.1) Par.?
pravṛttau vā nivṛttau vā karmaṇas te 'malā matiḥ // (118.2) Par.?
matprasādādasaṃdigdhā tava vatsa bhaviṣyati / (119.1) Par.?
tataś ca prāha bhagavānvasiṣṭho vadatāṃ varaḥ // (119.2) Par.?
Parāśara becomes author of Viṣṇupurāṇa
pulastyena yaduktaṃ te sarvametadbhaviṣyati / (120.1) Par.?
atha tasya pulastyasya vasiṣṭhasya ca dhīmataḥ // (120.2) Par.?
prasādādvaiṣṇavaṃ cakre purāṇaṃ vai parāśaraḥ / (121.1) Par.?
ṣaṭprakāraṃ samastārthasādhakaṃ jñānasaṃcayam // (121.2) Par.?
ṣaṭsāhasramitaṃ sarvaṃ vedārthena ca saṃyutam / (122.1) Par.?
caturthaṃ hi purāṇānāṃ saṃhitāsu suśobhanam // (122.2) Par.?
eṣa vaḥ kathitaḥ sarvo vāsiṣṭhānāṃ samāsataḥ / (123.1) Par.?
prabhavaḥ śaktisūnoś ca prabhāvo munipuṅgavāḥ // (123.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge vāsiṣṭhakathanaṃ nāma catuḥṣaṣṭitamo 'dhyāyaḥ // (124.1) Par.?
Duration=0.5875461101532 secs.