Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Names of Śiva, sahasranāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5436
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
ādityavaṃśaṃ somasya vaṃśaṃ vaṃśavidāṃ vara / (1.2) Par.?
vaktumarhasi cāsmākaṃ saṃkṣepād romaharṣaṇa // (1.3) Par.?
sūta uvāca / (2.1) Par.?
aditiḥ suṣuve putramādityaṃ kaśyapāddvijāḥ / (2.2) Par.?
tasyādityasya caivāsīd bhāryā trayam athāparam // (2.3) Par.?
saṃjñā rājñī prabhā chāyā putrāṃstāsāṃ vadāmi vaḥ / (3.1) Par.?
saṃjñā tvāṣṭrī ca suṣuve sūryānmanumanuttamam // (3.2) Par.?
yamaṃ ca yamunāṃ caiva rājñī revatameva ca / (4.1) Par.?
prabhā prabhātam ādityācchāyāṃ saṃjñāpyakalpayat // (4.2) Par.?
chāyā ca tasmātsuṣuve sāvarṇiṃ bhāskarāddvijāḥ / (5.1) Par.?
tataḥ śaniṃ ca tapatīṃ viṣṭiṃ caiva yathākramam // (5.2) Par.?
chāyā svaputrābhyadhikaṃ snehaṃ cakre manau tadā / (6.1) Par.?
pūrvo manurna cakṣāma yamastu krodhamūrchitaḥ // (6.2) Par.?
saṃtāḍayāmāsa ruṣā pādamudyamya dakṣiṇam / (7.1) Par.?
yamena tāḍitā sā tu chāyā vai duḥkhitābhavat // (7.2) Par.?
chāyāśāpāt padaṃ caikaṃ yamasya klinnamuttamam / (8.1) Par.?
pūyaśoṇitasampūrṇaṃ kṛmīṇāṃ nicayānvitam // (8.2) Par.?
so'pi gokarṇamāśritya phalakenānilāśanaḥ / (9.1) Par.?
ārādhayanmahādevaṃ yāvadvarṣāyutāyutam // (9.2) Par.?
bhavaprasādād āgatya lokapālatvamuttamam / (10.1) Par.?
pitṝṇāmādhipatyaṃ tu śāpamokṣaṃ tathaiva ca // (10.2) Par.?
labdhavāndevadevasya prabhāvācchūlapāṇinaḥ / (11.1) Par.?
asahantī purā bhānos tejomayam aninditā // (11.2) Par.?
rūpaṃ tvāṣṭrī svadehāttu chāyākhyāṃ sā tvakalpayat / (12.1) Par.?
vaḍavārūpamāsthāya tapastepe tu suvratā // (12.2) Par.?
kālātprayatnato jñātvā chāyāṃ chāyāpatiḥ prabhuḥ / (13.1) Par.?
vaḍavāmagamatsaṃjñāmaśvarūpeṇa bhāskaraḥ // (13.2) Par.?
vaḍavā ca tadā tvāṣṭrī saṃjñā tasmāddivākarāt / (14.1) Par.?
suṣuve cāśvinau devau devānāṃ tu bhiṣagvarau // (14.2) Par.?
likhito bhāskaraḥ paścātsaṃjñāpitrā mahātmanā / (15.1) Par.?
viṣṇoścakraṃ tu yadghoraṃ maṇḍalādbhāskarasya tu // (15.2) Par.?
nirmame bhagavāṃstvaṣṭā pradhānaṃ divyamāyudham / (16.1) Par.?
rudraprasādācca śubhaṃ sudarśanamiti smṛtam // (16.2) Par.?
labdhavān bhagavāṃścakraṃ kṛṣṇaḥ kālāgnisannibham / (17.1) Par.?
manostu prathamasyāsannava putrāstu tatsamāḥ // (17.2) Par.?
ikṣvākur nabhagaś caiva dhṛṣṇuḥ śaryātireva ca / (18.1) Par.?
nariṣyantaś ca vai dhīmān nābhāgo'riṣṭa eva ca // (18.2) Par.?
karūṣaś ca pṛṣadhraś ca navaite mānavāḥ smṛtāḥ / (19.1) Par.?
ilā jyeṣṭhā variṣṭhā ca puṃstvaṃ prāpa ca yā purā // (19.2) Par.?
sudyumna iti vikhyātā puṃstvaṃ prāptā tvilā purā / (20.1) Par.?
mitrāvaruṇayostvatra prasādānmunipuṅgavāḥ // (20.2) Par.?
punaḥ śaravaṇaṃ prāpya strītvaṃ prāpto bhavājñayā / (21.1) Par.?
sudyumno mānavaḥ śrīmān somavaṃśapravṛddhaye // (21.2) Par.?
ikṣvākoraśvamedhena ilā kiṃpuruṣo 'bhavat / (22.1) Par.?
ilā kiṃpuruṣatve ca sudyumna iti cocyate // (22.2) Par.?
māsamekaṃ pumānvīraḥ strītvaṃ māsamabhūtpunaḥ / (23.1) Par.?
ilā budhasya bhavanaṃ somaputrasya cāśritā // (23.2) Par.?
budhenāntaramāsādya maithunāya pravartitā / (24.1) Par.?
somaputrādbudhāccāpi ailo jajñe purūravāḥ // (24.2) Par.?
somavaṃśāgrajo dhīmānbhavabhaktaḥ pratāpavān / (25.1) Par.?
ikṣvākorvaṃśavistāraṃ paścādvakṣye tapodhanāḥ // (25.2) Par.?
putratrayamabhūttasya sudyumnasya dvijottamāḥ / (26.1) Par.?
utkalaś ca gayaścaiva vinatāśvastathaiva ca // (26.2) Par.?
utkalasyotkalaṃ rāṣṭraṃ vinatāśvasya paścimam / (27.1) Par.?
gayā gayasya cākhyātā purī paramaśobhanā // (27.2) Par.?
surāṇāṃ saṃsthitiryasyāṃ pitṝṇāṃ ca sadā sthitiḥ / (28.1) Par.?
ikṣvākujyeṣṭhadāyādo madhyadeśam avāptavān // (28.2) Par.?
kanyābhāvācca sudyumno naiva bhāgamavāptavān / (29.1) Par.?
vasiṣṭhavacanāt tvāsīt pratiṣṭhāne mahādyutiḥ // (29.2) Par.?
pratiṣṭhā dharmarājasya sudyumnasya mahātmanaḥ / (30.1) Par.?
tatpurūravase prādādrājyaṃ prāpya mahāyaśāḥ // (30.2) Par.?
mānaveyo mahābhāgaḥ strīpuṃsorlakṣaṇānvitaḥ / (31.1) Par.?
ikṣvākorabhavadvīro vikukṣirdharmavittamaḥ // (31.2) Par.?
jyeṣṭhaḥ putraśatasyāsīddaśa pañca ca tatsutāḥ / (32.1) Par.?
abhūjjyeṣṭhaḥ kakutsthaś ca kakutsthāttu suyodhanaḥ // (32.2) Par.?
tataḥ pṛthurmuniśreṣṭhā viśvakaḥ pārthivas tathā / (33.1) Par.?
viśvakasyārdrako dhīmānyuvanāśvastu tatsutaḥ // (33.2) Par.?
śābastiś ca mahātejā vaṃśakastu tato'bhavat / (34.1) Par.?
nirmitā yena śābastī gauḍadeśe dvijottamāḥ // (34.2) Par.?
vaṃśācca bṛhadaśvo'bhūt kuvalāśvastu tatsutaḥ / (35.1) Par.?
dhundhumāratvamāpanno dhundhuṃ hatvā mahābalam // (35.2) Par.?
dhundhumārasya tanayāstrayastrailokyaviśrutāḥ / (36.1) Par.?
dṛḍhāśvaścaiva caṇḍāśvaḥ kapilāśvaś ca te smṛtāḥ // (36.2) Par.?
dṛḍhāśvasya pramodastu haryaśvastasya vai sutaḥ / (37.1) Par.?
haryaśvasya nikumbhastu saṃhatāśvastu tatsutaḥ // (37.2) Par.?
kṛśāśvo'tha raṇāśvaś ca saṃhatāśvātmajāvubhau / (38.1) Par.?
yuvanāśvo raṇāśvasya māndhātā tasya vai sutaḥ // (38.2) Par.?
māndhātuḥ purukutso 'bhūd ambarīṣaś ca vīryavān / (39.1) Par.?
mucukundaś ca puṇyātmā trayastrailokyaviśrutāḥ // (39.2) Par.?
aṃbarīṣasya dāyādo yuvanāśvo'paraḥ smṛtaḥ / (40.1) Par.?
harito yuvanāśvasya haritāstu yataḥ smṛtāḥ // (40.2) Par.?
ete hyaṅgirasaḥ pakṣe kṣatropetā dvijātayaḥ / (41.1) Par.?
purukutsasya dāyādas trasaddasyur mahāyaśāḥ // (41.2) Par.?
narmadāyāṃ samutpannaḥ sambhūtistasya cātmajaḥ / (42.1) Par.?
viṣṇuvṛddhaḥ sutastasya viṣṇuvṛddhā yataḥ smṛtāḥ // (42.2) Par.?
ete hyaṅgirasaḥ pakṣe kṣatropetāḥ samāśritāḥ / (43.1) Par.?
sambhūtiraparaṃ putramanaraṇyamajījanat // (43.2) Par.?
rāvaṇena hato yo 'sau trailokyavijaye dvijāḥ / (44.1) Par.?
bṛhadaśvo 'naraṇyasya haryaśvastasya cātmajaḥ // (44.2) Par.?
haryaśvāttu dṛṣadvatyāṃ jajñe vasumanā nṛpaḥ / (45.1) Par.?
tasya putro'bhavadrājā tridhanvā bhavabhāvitaḥ // (45.2) Par.?
prasādād brahmasūnor vaitaṇḍinaḥ prāpya śiṣyatām / (46.1) Par.?
aśvamedhasahasrasya phalaṃ prāpya tadājñayā // (46.2) Par.?
gaṇaiśvaryamanuprāpto bhavabhaktaḥ pratāpavān / (47.1) Par.?
kathaṃ caivāśvamedhaṃ vai karomīti vicintayan // (47.2) Par.?
dhanahīnaś ca dharmātmā dṛṣṭavān brahmaṇaḥ sutam / (48.1) Par.?
taṇḍisaṃjñaṃ dvijaṃ tasmāllabdhavāndvijasattamāḥ // (48.2) Par.?
nāmnāṃ sahasraṃ rudrasya brahmaṇā kathitaṃ purā / (49.1) Par.?
tena nāmnāṃ sahasreṇa stutvā taṇḍirmaheśvaram // (49.2) Par.?
labdhavāngāṇapatyaṃ ca brahmayonirdvijottamaḥ / (50.1) Par.?
tatastasmānnṛpo labdhvā taṇḍinā kathitaṃ purā // (50.2) Par.?
nāmnāṃ sahasraṃ japtvā vai gāṇapatyamavāptavān / (51.1) Par.?
ṛṣaya ūcuḥ / (51.2) Par.?
nāmnāṃ sahasraṃ rudrasya tāṇḍinā brahmayoninā // (51.3) Par.?
kathitaṃ sarvavedārthasaṃcayaṃ sūta suvrata / (52.1) Par.?
nāmnāṃ sahasraṃ viprāṇāṃ vaktum arhasi śobhanam // (52.2) Par.?
sahasranāman of Śiva
sūta uvāca / (53.1) Par.?
sarvabhūtātmabhūtasya harasyāmitatejasaḥ / (53.2) Par.?
aṣṭottarasahasraṃ tu nāmnāṃ śṛṇuta suvratāḥ // (53.3) Par.?
yajjaptvā tu muniśreṣṭhā gāṇapatyamavāptavān / (54.1) Par.?
oṃ sthiraḥ sthāṇuḥ prabhurbhānuḥ pravaro varado varaḥ // (54.2) Par.?
sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ / (55.1) Par.?
jaṭī daṇḍī śikhaṇḍī ca sarvagaḥ sarvabhāvanaḥ // (55.2) Par.?
hariś ca hariṇākṣaś ca sarvabhūtaharaḥ smṛtaḥ / (56.1) Par.?
pravṛttiś ca nivṛttiś ca śāntātmā śāśvato dhruvaḥ // (56.2) Par.?
śmaśānavāsī bhagavānkhacaro gocaro 'rdanaḥ / (57.1) Par.?
abhivādyo mahākarmā tapasvī bhūtadhāraṇaḥ // (57.2) Par.?
unmattaveṣaḥ pracchannaḥ sarvalokaḥ prajāpatiḥ / (58.1) Par.?
mahārūpo mahākāyaḥ sarvarūpo mahāyaśāḥ // (58.2) Par.?
mahātmā sarvabhūtaś ca virūpo vāmano naraḥ / (59.1) Par.?
lokapālo 'ntarhitātmā prasādo 'bhayado vibhuḥ // (59.2) Par.?
pavitraś ca mahāṃścaiva niyato niyatāśrayaḥ / (60.1) Par.?
svayaṃbhūḥ sarvakarmā ca ādirādikaro nidhiḥ // (60.2) Par.?
sahasrākṣo viśālākṣaḥ somo nakṣatrasādhakaḥ / (61.1) Par.?
candraḥ sūryaḥ śaniḥ keturgraho grahapatirmataḥ // (61.2) Par.?
rājā rājyodayaḥ kartā mṛgabāṇārpaṇo ghanaḥ / (62.1) Par.?
mahātapā dīrghatapā adṛśyo dhanasādhakaḥ // (62.2) Par.?
saṃvatsaraḥ kṛtīmantraḥ prāṇāyāmaḥ paraṃtapaḥ / (63.1) Par.?
yogī yogo mahābījo mahārato mahābalaḥ // (63.2) Par.?
suvarṇaretāḥ sarvajñaḥ subījo vṛṣavāhanaḥ / (64.1) Par.?
daśabāhustvanimiṣo nīlakaṇṭha umāpatiḥ // (64.2) Par.?
viśvarūpaḥ svayaṃśreṣṭho balavīro balāgraṇīḥ / (65.1) Par.?
gaṇakartā gaṇapatirdigvāsāḥ kāmya eva ca // (65.2) Par.?
mantravitparamo mantraḥ sarvabhāvakaro haraḥ / (66.1) Par.?
kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān // (66.2) Par.?
śarī śataghnī khaḍgī ca paṭṭiśī cāyudhī mahān / (67.1) Par.?
ajaś ca mṛgarūpaś ca tejastejaskaro vidhiḥ // (67.2) Par.?
uṣṇīṣī ca suvaktraś ca udagro vinatas tathā / (68.1) Par.?
dīrghaś ca harikeśaś ca sutīrthaḥ kṛṣṇa eva ca // (68.2) Par.?
śṛgālarūpaḥ sarvārtho muṇḍaḥ sarvaśubhaṅkaraḥ / (69.1) Par.?
siṃhaśārdūlarūpaś ca gandhakārī kapardyapi // (69.2) Par.?
ūrdhvaretā ūrdhvaliṅgī ca ūrdhvaśāyī nabhastalaḥ / (70.1) Par.?
trijaṭī cīravāsāś ca rudraḥ senāpatir vibhuḥ // (70.2) Par.?
ahorātraṃ ca naktaṃ ca tigmamanyuḥ suvarcasaḥ / (71.1) Par.?
gajahā daityahā kālo lokadhātā guṇākaraḥ // (71.2) Par.?
siṃhaśārdūlarūpāṇām ārdracarmāṃbaraṃdharaḥ / (72.1) Par.?
kālayogī mahānādaḥ sarvāvāsaścatuṣpathaḥ // (72.2) Par.?
niśācaraḥ pretacārī sarvadarśī maheśvaraḥ / (73.1) Par.?
bahubhūto bahudhanaḥ sarvasāro 'mṛteśvaraḥ // (73.2) Par.?
nṛtyapriyo nityanṛtyo nartanaḥ sarvasādhakaḥ / (74.1) Par.?
sakārmuko mahābāhurmahāghoro mahātapāḥ // (74.2) Par.?
mahāśaro mahāpāśo nityo giricaro mataḥ / (75.1) Par.?
sahasrahasto vijayo vyavasāyo hyaninditaḥ // (75.2) Par.?
amarṣaṇo marṣaṇātmā yajñahā kāmanāśanaḥ / (76.1) Par.?
dakṣahā paricārī ca prahaso madhyamas tathā // (76.2) Par.?
tejo'pahārī balavānvidito 'bhyudito bahuḥ / (77.1) Par.?
gaṃbhīraghoṣo yogātmā yajñahā kāmanāśanaḥ // (77.2) Par.?
gaṃbhīraroṣo gaṃbhīro gaṃbhīrabalavāhanaḥ / (78.1) Par.?
nyagrodharūpo nyagrodho viśvakarmā ca viśvabhuk // (78.2) Par.?
tīkṣṇopāyaś ca haryaśvaḥ sahāyaḥ karmakālavit / (79.1) Par.?
viṣṇuḥ prasādito yajñaḥ samudro vaḍavāmukhaḥ // (79.2) Par.?
hutāśanasahāyaś ca praśāntātmā hutāśanaḥ / (80.1) Par.?
ugratejā mahātejā jayo vijayakālavit // (80.2) Par.?
jyotiṣāmayanaṃ siddhiḥ saṃdhirvigraha eva ca / (81.1) Par.?
khaḍgī śaṅkhī jaṭī jvālī khacaro dyucaro balī // (81.2) Par.?
vaiṇavī paṇavī kālaḥ kālakaṇṭhaḥ kaṭaṃkaṭaḥ / (82.1) Par.?
nakṣatravigraho bhāvo nibhāvaḥ sarvatomukhaḥ // (82.2) Par.?
vimocanastu śaraṇo hiraṇyakavacodbhavaḥ / (83.1) Par.?
mekhalākṛtirūpaś ca jalācāraḥ stutas tathā // (83.2) Par.?
vīṇī ca paṇavī tālī nālī kalikaṭus tathā / (84.1) Par.?
sarvatūryaninādī ca sarvavyāpyaparigrahaḥ // (84.2) Par.?
vyālarūpī bilāvāsī guhāvāsī taraṃgavit / (85.1) Par.?
vṛkṣaḥ śrīmālakarmā ca sarvabandhavimocanaḥ // (85.2) Par.?
bandhanastu surendrāṇāṃ yudhi śatruvināśanaḥ / (86.1) Par.?
sakhā pravāso durvāpaḥ sarvasādhuniṣevitaḥ // (86.2) Par.?
praskando 'pyavibhāvaś ca tulyo yajñavibhāgavit / (87.1) Par.?
sarvavāsaḥ sarvacārī durvāsā vāsavo mataḥ // (87.2) Par.?
haimo hemakaro yajñaḥ sarvadhārī dharottamaḥ / (88.1) Par.?
ākāśo nirvirūpaś ca vivāsā uragaḥ khagaḥ // (88.2) Par.?
bhikṣuś ca bhikṣurūpī ca raudrarūpaḥ surūpavān / (89.1) Par.?
vasuretāḥ suvacasvī vasuvego mahābalaḥ // (89.2) Par.?
manovego niśācāraḥ sarvalokaśubhapradaḥ / (90.1) Par.?
sarvāvāsī trayīvāsī upadeśakaro dharaḥ // (90.2) Par.?
munirātmā munir lokaḥ sabhāgyaś ca sahasrabhuk / (91.1) Par.?
pakṣī ca pakṣarūpaś ca atidīpto niśākaraḥ // (91.2) Par.?
samīro damanākāro hyartho hyarthakaro vaśaḥ / (92.1) Par.?
vāsudevaś ca devaś ca vāmadevaś ca vāmanaḥ // (92.2) Par.?
siddhiyogāpahārī ca siddhaḥ sarvārthasādhakaḥ / (93.1) Par.?
akṣuṇṇaḥ kṣuṇṇarūpaś ca vṛṣaṇo mṛdur avyayaḥ // (93.2) Par.?
mahāseno viśākhaś ca ṣaṣṭibhāgo gavāṃ patiḥ / (94.1) Par.?
cakrahastastu viṣṭambhī mūlastambhana eva ca // (94.2) Par.?
ṛturṛtukarastālo madhurmadhukaro varaḥ / (95.1) Par.?
vānaspatyo vājasano nityamāśramapūjitaḥ // (95.2) Par.?
brahmacārī lokacārī sarvacārī sucāravit / (96.1) Par.?
īśāna īśvaraḥ kālo niśācārī hyanekadṛk // (96.2) Par.?
nimittastho nimittaṃ ca nandir nandikaro haraḥ / (97.1) Par.?
nandīśvaraḥ sunandī ca nandano viṣamardanaḥ // (97.2) Par.?
bhagahārī niyantā ca kālo lokapitāmahaḥ / (98.1) Par.?
caturmukho mahāliṅgaścāruliṅgastathaiva ca // (98.2) Par.?
liṅgādhyakṣaḥ surādhyakṣaḥ kālādhyakṣo yugāvahaḥ / (99.1) Par.?
bījādhyakṣo bījakartā adhyātmānugato balaḥ // (99.2) Par.?
itihāsaś ca kalpaś ca damano jagadīśvaraḥ / (100.1) Par.?
dambho dambhakaro dātā vaṃśo vaṃśakaraḥ kaliḥ // (100.2) Par.?
lokakartā paśupatirmahākartā hyadhokṣajaḥ / (101.1) Par.?
akṣaraṃ paramaṃ brahma balavāñchukta eva ca // (101.2) Par.?
nityo hyanīśaḥ śuddhātmā śuddho māno gatirhaviḥ / (102.1) Par.?
prāsādastu balo darpo darpaṇo havya indrajit // (102.2) Par.?
vedakāraḥ sūtrakāro vidvāṃś ca paramardanaḥ / (103.1) Par.?
mahāmeghanivāsī ca mahāghoro vaśīkaraḥ // (103.2) Par.?
agnijvālo mahājvālaḥ paridhūmrāvṛto raviḥ / (104.1) Par.?
dhiṣaṇaḥ śaṅkaro nityo varcasvī dhūmralocanaḥ // (104.2) Par.?
nīlas tathāṅgaluptaś ca śobhano naravigrahaḥ / (105.1) Par.?
svasti svastisvabhāvaś ca bhogī bhogakaro laghuḥ // (105.2) Par.?
utsaṅgaś ca mahāṅgaś ca mahāgarbhaḥ pratāpavān / (106.1) Par.?
kṛṣṇavarṇaḥ suvarṇaś ca indriyaḥ sarvavarṇikaḥ // (106.2) Par.?
mahāpādo mahāhasto mahākāyo mahāyaśāḥ / (107.1) Par.?
mahāmūrdhā mahāmātro mahāmitro nagālayaḥ // (107.2) Par.?
mahāskandho mahākarṇo mahoṣṭhaś ca mahāhanuḥ / (108.1) Par.?
mahānāso mahākaṇṭho mahāgrīvaḥ śmaśānavān // (108.2) Par.?
mahābalo mahātejā hyantarātmā mṛgālayaḥ / (109.1) Par.?
lambitoṣṭhaś ca niṣṭhaś ca mahāmāyaḥ payonidhiḥ // (109.2) Par.?
mahādanto mahādaṃṣṭro mahājihvo mahāmukhaḥ / (110.1) Par.?
mahānakho mahāromā mahākeśo mahājaṭaḥ // (110.2) Par.?
asapatnaḥ prasādaś ca pratyayo gītasādhakaḥ / (111.1) Par.?
prasvedano 'svedanaś ca ādikaś ca mahāmuniḥ // (111.2) Par.?
vṛṣako vṛṣaketuś ca analo vāyuvāhanaḥ / (112.1) Par.?
maṇḍalī meruvāsaś ca devavāhana eva ca // (112.2) Par.?
atharvaśīrṣaḥ sāmāsya ṛksahasrorjitekṣaṇaḥ / (113.1) Par.?
yajuḥ pādabhujo guhyaḥ prakāśaujāstathaiva ca // (113.2) Par.?
amoghārthaprasādaś ca antarbhāvyaḥ sudarśanaḥ / (114.1) Par.?
upahāraḥ priyaḥ sarvaḥ kanakaḥ kāñcanasthitaḥ // (114.2) Par.?
nābhir nandikaro harmyaḥ puṣkaraḥ sthapatiḥ sthitaḥ / (115.1) Par.?
sarvaśāstro dhanaścādyo yajño yajvā samāhitaḥ // (115.2) Par.?
nago nīlaḥ kaviḥ kālo makaraḥ kālapūjitaḥ / (116.1) Par.?
sagaṇo gaṇakāraś ca bhūtabhāvanasārathiḥ // (116.2) Par.?
bhasmaśāyī bhasmagoptā bhasmabhūtatanurgaṇaḥ / (117.1) Par.?
āgamaś ca vilopaś ca mahātmā sarvapūjitaḥ // (117.2) Par.?
śuklaḥ strīrūpasampannaḥ śucirbhūtaniṣevitaḥ / (118.1) Par.?
āśramasthaḥ kapotastho viśvakarmā patirvirāṭ // (118.2) Par.?
viśālaśākhas tāmroṣṭho hyambujālaḥ suniścitaḥ / (119.1) Par.?
kapilaḥ kalaśaḥ sthūla āyudhaścaiva romaśaḥ // (119.2) Par.?
gandharvo hyaditistārkṣyo hyavijñeyaḥ suśāradaḥ / (120.1) Par.?
paraśvadhāyudho devo hyarthakārī subāndhavaḥ // (120.2) Par.?
tumbavīṇo mahākopa ūrdhvaretā jaleśayaḥ / (121.1) Par.?
ugro vaṃśakaro vaṃśo vaṃśavādī hyaninditaḥ // (121.2) Par.?
sarvāṅgarūpī māyāvī suhṛdo hyanilo balaḥ / (122.1) Par.?
bandhano bandhakartā ca subandhanavimocanaḥ // (122.2) Par.?
rākṣasaghno 'tha kāmārirmahādaṃṣṭro mahāyudhaḥ / (123.1) Par.?
lambito lambitoṣṭhaś ca lambahasto varapradaḥ // (123.2) Par.?
bāhustvaninditaḥ sarvaḥ śaṅkaro'thāpyakopanaḥ / (124.1) Par.?
amareśo mahāghoro viśvadevaḥ surārihā // (124.2) Par.?
ahirbudhnyo nirṛtiś ca cekitāno halī tathā / (125.1) Par.?
ajaikapācca kāpālī śaṃ kumāro mahāgiriḥ // (125.2) Par.?
dhanvantarirdhūmaketuḥ sūryo vaiśravaṇas tathā / (126.1) Par.?
dhātā viṣṇuś ca śakraś ca mitrastvaṣṭā dharo dhruvaḥ // (126.2) Par.?
prabhāsaḥ parvato vāyuraryamā savitā raviḥ / (127.1) Par.?
dhṛtiścaiva vidhātā ca māndhātā bhūtabhāvanaḥ // (127.2) Par.?
nīrastīrthaś ca bhīmaś ca sarvakarmā guṇodvahaḥ / (128.1) Par.?
padmagarbho mahāgarbhaścandravaktro nabho 'naghaḥ // (128.2) Par.?
balavāṃścopaśāntaś ca purāṇaḥ puṇyakṛttamaḥ / (129.1) Par.?
krūrakartā krūravāsī tanurātmā mahauṣadhaḥ // (129.2) Par.?
sarvāśayaḥ sarvacārī prāṇeśaḥ prāṇināṃ patiḥ / (130.1) Par.?
devadevaḥ sukhotsiktaḥ sadasatsarvaratnavit // (130.2) Par.?
kailāsastho guhāvāsī himavadgirisaṃśrayaḥ / (131.1) Par.?
kulahārī kulākartā bahuvitto bahuprajaḥ // (131.2) Par.?
prāṇeśo bandhakī vṛkṣo nakulaś cādrikas tathā / (132.1) Par.?
hrasvagrīvo mahājānur alolaś ca mahauṣadhiḥ // (132.2) Par.?
siddhāntakārī siddhārthaśchando vyākaraṇodbhavaḥ / (133.1) Par.?
siṃhanādaḥ siṃhadaṃṣṭraḥ siṃhāsyaḥ siṃhavāhanaḥ // (133.2) Par.?
prabhāvātmā jagatkālaḥ kālaḥ kampī tarustanuḥ / (134.1) Par.?
sāraṅgo bhūtacakrāṅkaḥ ketumālī suvedhakaḥ // (134.2) Par.?
bhūtālayo bhūtapatirahorātro malo 'malaḥ / (135.1) Par.?
vasubhṛt sarvabhūtātmā niścalaḥ suvidur budhaḥ // (135.2) Par.?
asuhṛtsarvabhūtānāṃ niścalaścalavidbudhaḥ / (136.1) Par.?
amoghaḥ saṃyamo hṛṣṭo bhojanaḥ prāṇadhāraṇaḥ // (136.2) Par.?
dhṛtimānmatimāṃstryakṣaḥ sukṛtastu yudhāṃpatiḥ / (137.1) Par.?
gopālo gopatirgrāmo gocarmavasano haraḥ // (137.2) Par.?
hiraṇyabāhuś ca tathā guhāvāsaḥ praveśanaḥ / (138.1) Par.?
mahāmanā mahākāmaś cittakāmo jitendriyaḥ // (138.2) Par.?
gāndhāraś ca surāpaś ca tāpakarmarato hitaḥ / (139.1) Par.?
mahābhūto bhūtavṛto hyapsarogaṇasevitaḥ // (139.2) Par.?
mahāketur dharādhātā naikatānarataḥ svaraḥ / (140.1) Par.?
avedanīya āvedyaḥ sarvagaś ca sukhāvahaḥ // (140.2) Par.?
tāraṇaścaraṇo dhātā paridhā paripūjitaḥ / (141.1) Par.?
saṃyogī vardhano vṛddho gaṇiko 'tha gaṇādhipaḥ // (141.2) Par.?
nityo dhātā sahāyaś ca devāsurapatiḥ patiḥ / (142.1) Par.?
yuktaś ca yuktabāhuś ca sudevo'pi suparvaṇaḥ // (142.2) Par.?
āṣāḍhaś ca suṣāḍhaś ca skandhado harito haraḥ / (143.1) Par.?
vapurāvartamāno 'nyo vapuḥśreṣṭho mahāvapuḥ // (143.2) Par.?
śirovimarśanaḥ sarvalakṣyalakṣaṇabhūṣitaḥ / (144.1) Par.?
akṣayo rathagītaś ca sarvabhogī mahābalaḥ // (144.2) Par.?
sāmnāyo'tha mahāmnāyastīrthadevo mahāyaśāḥ / (145.1) Par.?
nirjīvo jīvano mantraḥ subhago bahukarkaśaḥ // (145.2) Par.?
ratnabhūto 'tha ratnāṅgo mahārṇavanipātavit / (146.1) Par.?
mūlaṃ viśālo hyamṛtaṃ vyaktāvyaktastaponidhiḥ // (146.2) Par.?
ārohaṇo 'dhirohaś ca śīladhārī mahātapāḥ / (147.1) Par.?
mahākaṇṭho mahāyogī yugo yugakaro hariḥ // (147.2) Par.?
yugarūpo mahārūpo vahano gahano nagaḥ / (148.1) Par.?
nyāyo nirvāpaṇo 'pādaḥ paṇḍito hyacalopamaḥ // (148.2) Par.?
bahumālo mahāmālaḥ śipiviṣṭaḥ sulocanaḥ / (149.1) Par.?
vistāro lavaṇaḥ kūpaḥ kusumāṅgaḥ phalodayaḥ // (149.2) Par.?
ṛṣabho vṛṣabho bhaṅgo maṇibimbajaṭādharaḥ / (150.1) Par.?
indurvisargaḥ sumukhaḥ śūraḥ sarvāyudhaḥ sahaḥ // (150.2) Par.?
nivedanaḥ sudhājātaḥ svargadvāro mahādhanuḥ / (151.1) Par.?
girāvāso visargaś ca sarvalakṣaṇalakṣavit // (151.2) Par.?
gandhamālī ca bhagavānanantaḥ sarvalakṣaṇaḥ / (152.1) Par.?
saṃtāno bahulo bāhuḥ sakalaḥ sarvapāvanaḥ // (152.2) Par.?
karasthālī kapālī ca ūrdhvasaṃhanano yuvā / (153.1) Par.?
yantratantrasuvikhyāto lokaḥ sarvāśrayo mṛduḥ // (153.2) Par.?
muṇḍo virūpo vikṛto daṇḍī kuṇḍī vikurvaṇaḥ / (154.1) Par.?
vāryakṣaḥ kakubho vajrī dīptatejāḥ sahasrapāt // (154.2) Par.?
sahasramūrdhā devendraḥ sarvadevamayo guruḥ / (155.1) Par.?
sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛt // (155.2) Par.?
pavitraṃ trimadhurmantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ / (156.1) Par.?
brahmadaṇḍavinirmātā śataghnaḥ śatapāśadhṛk // (156.2) Par.?
kalā kāṣṭhā lavo mātrā muhūrto 'haḥ kṣapā kṣaṇaḥ / (157.1) Par.?
viśvakṣetraprado bījaṃ liṅgamādyastu nirmukhaḥ // (157.2) Par.?
sadasadvyaktamavyaktaṃ pitā mātā pitāmahaḥ / (158.1) Par.?
svargadvāraṃ mokṣadvāraṃ prajādvāraṃ triviṣṭapaḥ // (158.2) Par.?
nirvāṇaṃ hṛdayaścaiva brahmalokaḥ parā gatiḥ / (159.1) Par.?
devāsuravinirmātā devāsuraparāyaṇaḥ // (159.2) Par.?
devāsuragurur devo devāsuranamaskṛtaḥ / (160.1) Par.?
devāsuramahāmātro devāsuragaṇāśrayaḥ // (160.2) Par.?
devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ / (161.1) Par.?
devādhidevo devarṣir devāsuravarapradaḥ // (161.2) Par.?
devāsureśvaro viṣṇur devāsuramaheśvaraḥ / (162.1) Par.?
sarvadevamayo 'cintyo devatātmā svayambhavaḥ // (162.2) Par.?
udgatastrikramo vaidyo varado 'varajo 'mbaraḥ / (163.1) Par.?
ijyo hastī tathā vyāghro devasiṃho maharṣabhaḥ // (163.2) Par.?
vibudhāgryaḥ suraḥ śreṣṭhaḥ svargadevastathottamaḥ / (164.1) Par.?
saṃyuktaḥ śobhano vaktā āśānāṃ prabhavo 'vyayaḥ // (164.2) Par.?
guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ / (165.1) Par.?
śṛṅgī śṛṅgapriyo babhrū rājarājo nirāmayaḥ // (165.2) Par.?
abhirāmaḥ suśaraṇo nirāmaḥ sarvasādhanaḥ / (166.1) Par.?
lalāṭākṣo viśvadeho hariṇo brahmavarcasaḥ // (166.2) Par.?
sthāvarāṇāṃ patiścaiva niyatendriyavartanaḥ / (167.1) Par.?
siddhārthaḥ sarvabhūtārtho 'cintyaḥ satyaḥ śucivrataḥ // (167.2) Par.?
vratādhipaḥ paraṃ brahma muktānāṃ paramā gatiḥ / (168.1) Par.?
vimukto muktakeśaś ca śrīmāñchrīvardhano jagat // (168.2) Par.?
yathāpradhānaṃ bhagavān iti bhaktyā stuto mayā / (169.1) Par.?
bhaktimevaṃ puraskṛtya mayā yajñapatirvibhuḥ // (169.2) Par.?
tato hyanujñāṃ prāpyaivaṃ stuto bhaktimatāṃ gatiḥ / (170.1) Par.?
tasmāllabdhvā stavaṃ śaṃbhornṛpastrailokyaviśrutaḥ // (170.2) Par.?
aśvamedhasahasrasya phalaṃ prāpya mahāyaśāḥ / (171.1) Par.?
gaṇādhipatyaṃ samprāptas taṇḍinastejasā prabhoḥ // (171.2) Par.?
yaḥ paṭhecchṛṇuyād vāpi śrāvayedbrāhmaṇānapi / (172.1) Par.?
aśvamedhasahasrasya phalaṃ prāpnoti vai dvijāḥ // (172.2) Par.?
brahmaghnaś ca surāpaś ca steyī ca gurutalpagaḥ / (173.1) Par.?
śaraṇāgataghātī ca mitraviśvāsaghātakaḥ // (173.2) Par.?
mātṛhā pitṛhā caiva vīrahā bhrūṇahā tathā / (174.1) Par.?
saṃvatsaraṃ kramājjaptvā trisaṃdhyaṃ śaṅkarāśrame // (174.2) Par.?
devam iṣṭvā trisaṃdhyaṃ ca sarvapāpaiḥ pramucyate // (175.1) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge rudrasahasranāmakathanaṃ nāma pañcaṣaṣṭitamo 'dhyāyaḥ // (176.1) Par.?
Duration=0.73510909080505 secs.