Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5437
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
tridhanvā devadevasya prasādāttaṇḍinas tathā / (1.2) Par.?
aśvamedhasahasrasya phalaṃ prāpya prayatnataḥ // (1.3) Par.?
gāṇapatyaṃ dṛḍhaṃ prāptaḥ sarvadevanamaskṛtaḥ / (2.1) Par.?
āsīttridhanvanaścāpi vidvāṃstrayyāruṇo nṛpaḥ // (2.2) Par.?
tasya satyavrato nāma kumāro 'bhūnmahābalaḥ / (3.1) Par.?
tena bhāryā vidarbhasya hṛtā hatvāmitaujasam // (3.2) Par.?
pāṇigrahaṇamantreṣu niṣṭhām aprāpiteṣviha / (4.1) Par.?
tenādharmeṇa saṃyuktaṃ rājā trayyāruṇo'tyajat // (4.2) Par.?
pitaraṃ so'bravīt tyaktaḥ kva gacchāmīti vai dvijāḥ / (5.1) Par.?
pitā tvenamathovāca śvapākaiḥ saha vartaya // (5.2) Par.?
ityuktaḥ sa vicakrāma nagarādvacanāt pituḥ / (6.1) Par.?
sa tu satyavrato dhīmāñchvapākāvasathāntike // (6.2) Par.?
pitrā tyakto 'vasadvīraḥ pitā cāsya vanaṃ yayau / (7.1) Par.?
sarvalokeṣu vikhyātastriśaṅkuriti vīryavān // (7.2) Par.?
vasiṣṭhakopātpuṇyātmā rājā satyavrataḥ purā / (8.1) Par.?
viśvāmitro mahātejā varaṃ dattvā triśaṅkave // (8.2) Par.?
rājye 'bhiṣicya taṃ pitrye yājayāmāsa taṃ muniḥ / (9.1) Par.?
miṣatāṃ devatānāṃ ca vasiṣṭhasya ca kauśikaḥ // (9.2) Par.?
saśarīraṃ tadā taṃ vai divamāropayadvibhuḥ / (10.1) Par.?
tasya satyavratā nāma bhāryā kaikayavaṃśajā // (10.2) Par.?
kumāraṃ janayāmāsa hariścandramakalmaṣam / (11.1) Par.?
hariścandrasya ca suto rohito nāma vīryavān // (11.2) Par.?
harito rohitasyātha dhundhurhārita ucyate / (12.1) Par.?
vijayaś ca sutejāś ca dhundhuputrau babhūvatuḥ // (12.2) Par.?
jetā kṣatrasya sarvatra vijayastena sa smṛtaḥ / (13.1) Par.?
rucakastasya tanayo rājā paramadhārmikaḥ // (13.2) Par.?
rucakasya vṛkaḥ putrastasmādbāhuś ca jajñivān / (14.1) Par.?
sagarastasya putro'bhūd rājā paramadhārmikaḥ // (14.2) Par.?
dve bhārye sagarasyāpi prabhā bhānumatī tathā / (15.1) Par.?
tābhyāmārādhitaḥ pūrvam aurvo'gniḥ putrakāmyayā // (15.2) Par.?
aurvastuṣṭastayoḥ prādādyatheṣṭaṃ varamuttamam / (16.1) Par.?
ekā ṣaṣṭisahasrāṇi sutamekaṃ parā tathā // (16.2) Par.?
agṛhṇād vaṃśakartāraṃ prabhāgṛhṇātsutānbahūn / (17.1) Par.?
ekaṃ bhānumatiḥ putram agṛhṇād asamañjasam // (17.2) Par.?
tataḥ ṣaṣṭisahasrāṇi suṣuve sā tu vai prabhā / (18.1) Par.?
khanantaḥ pṛthivīṃ dagdhā viṣṇuhuṅkāramārgaṇaiḥ // (18.2) Par.?
asamañjasya tanayaḥ so'ṃśumānnāma viśrutaḥ / (19.1) Par.?
tasya putro dilīpastu dilīpāttu bhagīrathaḥ // (19.2) Par.?
yena bhāgīrathī gaṅgā tapaḥ kṛtvāvatāritā / (20.1) Par.?
bhagīrathasutaścāpi śruto nāma babhūva ha // (20.2) Par.?
nābhāgastasya dāyādo bhavabhaktaḥ pratāpavān / (21.1) Par.?
aṃbarīṣaḥ sutastasya sindhudvīpas tato 'bhavat // (21.2) Par.?
nābhāgenāṃbarīṣeṇa bhujābhyāṃ paripālitā / (22.1) Par.?
babhūva vasudhātyarthaṃ tāpatrayavivarjitā // (22.2) Par.?
ayutāyuḥ sutastasya sindhudvīpasya vīryavān / (23.1) Par.?
putro 'yutāyuṣo dhīmānṛtuparṇo mahāyaśāḥ // (23.2) Par.?
divyākṣahṛdayajño vai rājā nalasakho balī / (24.1) Par.?
nalau dvāveva vikhyātau purāṇeṣu dṛḍhavratau // (24.2) Par.?
vīrasenasutaścānyo yaścekṣvākukulodbhavaḥ / (25.1) Par.?
ṛtuparṇasya putro'bhūt sārvabhaumaḥ prajeśvaraḥ // (25.2) Par.?
sudāsastasya tanayo rājā tvindrasamo'bhavat / (26.1) Par.?
sudāsasya sutaḥ proktaḥ saudāso nāma pārthivaḥ // (26.2) Par.?
khyātaḥ kalmāṣapādo vai nāmnā mitrasahaś ca saḥ / (27.1) Par.?
vasiṣṭhastu mahātejāḥ kṣetre kalmāṣapādake // (27.2) Par.?
aśmakaṃ janayāmāsa ikṣvākukulavardhanam / (28.1) Par.?
aśmakasyottarāyāṃ tu mūlakastu suto'bhavat // (28.2) Par.?
sa hi rāmabhayādrājā strībhiḥ parivṛto vane / (29.1) Par.?
bibharti trāṇamicchanvai nārīkavacamuttamam // (29.2) Par.?
mūlakasyāpi dharmātmā rājā śatarathaḥ sutaḥ / (30.1) Par.?
tasmācchatarathājjajñe rājā tvilavilo balī // (30.2) Par.?
āsīt tvailaviliḥ śrīmānvṛddhaśarmā pratāpavān / (31.1) Par.?
putro viśvasahastasya pitṛkanyā vyajījanat // (31.2) Par.?
dilīpastasya putro'bhūt khaṭvāṅga iti viśrutaḥ / (32.1) Par.?
yena svargād ihāgatya muhūrtaṃ prāpya jīvitam // (32.2) Par.?
trayo 'gnayastrayo lokā buddhyā satyena vai jitāḥ / (33.1) Par.?
dīrghabāhuḥ sutastasya raghustasmādajāyata // (33.2) Par.?
ajaḥ putro raghoścāpi tasmājjajñe ca vīryavān / (34.1) Par.?
rājā daśarathastasmācchrīmānikṣvākuvaṃśakṛt // (34.2) Par.?
rāmo daśarathādvīro dharmajño lokaviśrutaḥ / (35.1) Par.?
bharato lakṣmaṇaścaiva śatrughnaś ca mahābalaḥ // (35.2) Par.?
teṣāṃ śreṣṭho mahātejā rāmaḥ paramavīryavān / (36.1) Par.?
rāvaṇaṃ samare hatvā yajñairiṣṭvā ca dharmavit // (36.2) Par.?
daśavarṣasahasrāṇi rāmo rājyaṃ cakāra saḥ / (37.1) Par.?
rāmasya tanayo jajñe kuśa ityabhiviśrutaḥ // (37.2) Par.?
lavaś ca sumahābhāgaḥ satyavān abhavat sudhīḥ / (38.1) Par.?
atithistu kuśājjajñe niṣadhastasya cātmajaḥ // (38.2) Par.?
nalastu niṣadhājjāto nabhastasmādajāyata / (39.1) Par.?
nabhasaḥ puṇḍarīkākhyaḥ kṣemadhanvā tataḥ smṛtaḥ // (39.2) Par.?
tasya putro'bhavad vīro devānīkaḥ pratāpavān / (40.1) Par.?
ahīnaraḥ sutas tasya sahasrāśvastataḥ paraḥ // (40.2) Par.?
śubhaścandrāvalokaś ca tārāpīḍastato 'bhavat / (41.1) Par.?
tasyātmajaścandragirir bhānucandras tato'bhavat // (41.2) Par.?
śrutāyurabhavattasmādbṛhadbala iti smṛtaḥ / (42.1) Par.?
bhārate yo mahātejāḥ saubhadreṇa nipātitaḥ // (42.2) Par.?
ete ikṣvākudāyādā rājānaḥ prāyaśaḥ smṛtāḥ / (43.1) Par.?
vaṃśe pradhānā etasmin prādhānyena prakīrtitāḥ // (43.2) Par.?
sarve pāśupate jñānamadhītya parameśvaram / (44.1) Par.?
samabhyarcya yathājñānamiṣṭvā yajñairyathāvidhi // (44.2) Par.?
divaṃ gatā mahātmānaḥ kecinmuktātmayoginaḥ / (45.1) Par.?
nṛgo brāhmaṇaśāpena kṛkalāsatvam āgataḥ // (45.2) Par.?
dhṛṣṭaś ca dhṛṣṭaketuś ca yamabālaś ca vīryavān / (46.1) Par.?
raṇadhṛṣṭaś ca te putrāstrayaḥ paramadhārmikāḥ // (46.2) Par.?
ānarto nāma śaryāteḥ sukanyā nāma dārikā / (47.1) Par.?
ānartasyābhavat putro rocamānaḥ pratāpavān // (47.2) Par.?
rocamānasya revo'bhūd revād raivata eva ca / (48.1) Par.?
kakudmī cāparo jyeṣṭhaputraḥ putraśatasya tu // (48.2) Par.?
revatī yasya sā kanyā patnī rāmasya viśrutā / (49.1) Par.?
nariṣyantasya putro'bhūjjitātmā tu mahābalī // (49.2) Par.?
nābhāgādaṃbarīṣastu viṣṇubhaktaḥ pratāpavān / (50.1) Par.?
ṛtastasya sutaḥ śrīmānsarvadharmavidāṃvaraḥ // (50.2) Par.?
kṛtastasya sudharmābhūt pṛṣito nāma viśrutaḥ / (51.1) Par.?
karūṣasya tu kārūṣāḥ sarve prakhyātakīrtayaḥ // (51.2) Par.?
pṛṣito hiṃsayitvā gāṃ guroḥ prāpa sukalmaṣam / (52.1) Par.?
śāpācchūdratvam āpannaś cyavanasyeti viśrutaḥ // (52.2) Par.?
diṣṭaputrastu nābhāgastasmādapi bhalandanaḥ / (53.1) Par.?
bhalandanasya vikrānto rājāsīd ajavāhanaḥ // (53.2) Par.?
ete samāsataḥ proktā manuputrā mahābhujāḥ / (54.1) Par.?
ikṣvākoḥ putrapautrādyā elasyātha vadāmi vaḥ // (54.2) Par.?
sūta uvāca / (55.1) Par.?
ailaḥ purūravā nāma rudrabhaktaḥ pratāpavān / (55.2) Par.?
cakre tvakaṇṭakaṃ rājyaṃ deśe puṇyatame dvijāḥ // (55.3) Par.?
uttare yamunātīre prayāge munisevite / (56.1) Par.?
pratiṣṭhānādhipaḥ śrīmānpratiṣṭhāne pratiṣṭhitaḥ // (56.2) Par.?
tasya putrāḥ sapta bhavan sarve vitatatejasaḥ / (57.1) Par.?
gandharvalokaviditā bhavabhaktā mahābalāḥ // (57.2) Par.?
āyur māyur amāyuś ca viśvāyuścaiva vīryavān / (58.1) Par.?
śrutāyuś ca śatāyuś ca divyāścaivorvaśīsutāḥ // (58.2) Par.?
āyuṣastanayā vīrāḥ pañcaivāsanmahaujasaḥ / (59.1) Par.?
svarbhānutanayāyāṃ te prabhāyāṃ jajñire nṛpāḥ // (59.2) Par.?
nahuṣaḥ prathamasteṣāṃ dharmajño lokaviśrutaḥ / (60.1) Par.?
nahuṣasya tu dāyādāḥ ṣaḍindropamatejasaḥ // (60.2) Par.?
utpannāḥ pitṛkanyāyāṃ virajāyāṃ mahaujasaḥ / (61.1) Par.?
yatiryayātiḥ saṃyātirāyātiḥ pañcamo 'ndhakaḥ // (61.2) Par.?
vijātiśceti ṣaḍime sarve prakhyātakīrtayaḥ / (62.1) Par.?
yatirjyeṣṭhaś ca teṣāṃ vai yayātistu tato 'varaḥ // (62.2) Par.?
jyeṣṭhastu yatirmokṣārtho brahmabhūto 'bhavatprabhuḥ / (63.1) Par.?
teṣāṃ yayātiḥ pañcānāṃ mahābalaparākramaḥ // (63.2) Par.?
Yayāti
devayānīmuśanasaḥ sutāṃ bhāryāmavāpa saḥ / (64.1) Par.?
śarmiṣṭhāmāsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ // (64.2) Par.?
yaduṃ ca turvasuṃ caiva devayānī vyajāyata / (65.1) Par.?
tāvubhau śubhakarmāṇau stutau vidyāviśāradau // (65.2) Par.?
druhyaṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī / (66.1) Par.?
yayātaye rathaṃ tasmai dadau śukraḥ pratāpavān // (66.2) Par.?
toṣitastena viprendraḥ prītaḥ paramabhāsvaram / (67.1) Par.?
susaṃgaṃ kāñcanaṃ divyamakṣaye ca maheṣudhī // (67.2) Par.?
yuktaṃ manojavair aśvair yena kanyāṃ samudvahan / (68.1) Par.?
sa tena rathamukhyena ṣaṇmāsenājayanmahīm // (68.2) Par.?
yayātiryudhi durdharṣo devadānavamānuṣaiḥ / (69.1) Par.?
bhavabhaktastu puṇyātmā dharmaniṣṭhaḥ samañjasaḥ // (69.2) Par.?
yajñayājī jitakrodhaḥ sarvabhūtānukampanaḥ / (70.1) Par.?
kauravāṇāṃ ca sarveṣāṃ sa bhavadratha uttamaḥ // (70.2) Par.?
yāvannarendrapravaraḥ kauravo janamejayaḥ / (71.1) Par.?
pūrorvaṃśasya rājñastu rājñaḥ pārikṣitasya tu // (71.2) Par.?
jagāma sa ratho nāśaṃ śāpādgargasya dhīmataḥ / (72.1) Par.?
gargasya hi sutaṃ bālaṃ sa rājā janamejayaḥ // (72.2) Par.?
akrūraṃ hiṃsayāmāsa brahmahatyāmavāpa saḥ / (73.1) Par.?
sa lohagandhī rājarṣiḥ paridhāvannitastataḥ // (73.2) Par.?
paurajānapadaistyakto na lebhe śarma karhicit / (74.1) Par.?
tataḥ sa duḥkhasaṃtapto na lebhe saṃvidaṃ kvacit // (74.2) Par.?
jagāma śaunakamṛṣiṃ śaraṇyaṃ vyathitastadā / (75.1) Par.?
indretir nāma vikhyāto yo 'sau munirudāradhīḥ // (75.2) Par.?
yājayāmāsa cendretistaṃ nṛpaṃ janamejayam / (76.1) Par.?
aśvamedhena rājānaṃ pāvanārthaṃ dvijottamāḥ // (76.2) Par.?
sa lohagandhānnirmukta enasā ca mahāyaśāḥ / (77.1) Par.?
yajñasyāvabhṛthe madhye yāto divyo rathaḥ śubhaḥ // (77.2) Par.?
tasmādvaṃśātparibhraṣṭo vasoścedipateḥ punaḥ / (78.1) Par.?
dattaḥ śakreṇa tuṣṭena lebhe tasmād bṛhadrathaḥ // (78.2) Par.?
tato hatvā jarāsaṃdhaṃ bhīmastaṃ rathamuttamam / (79.1) Par.?
pradadau vāsudevāya prītyā kauravanandanaḥ // (79.2) Par.?
sūta uvāca / (80.1) Par.?
abhyaṣiñcatpuruṃ putraṃ yayātirnāhuṣaḥ prabhuḥ / (80.2) Par.?
kṛtopakārastenaiva puruṇā dvijasattamāḥ // (80.3) Par.?
abhiṣektukāmaṃ ca nṛpaṃ puruṃ putraṃ kanīyasam / (81.1) Par.?
brāhmaṇapramukhā varṇā idaṃ vacanamabruvan // (81.2) Par.?
kathaṃ śukrasya naptāraṃ devayānyāḥ sutaṃ prabho / (82.1) Par.?
jyeṣṭhaṃ yadumatikramya kanīyānrājyamarhati // (82.2) Par.?
ete saṃbodhayāmastvāṃ dharmaṃ ca anupālaya // (83.1) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge ṣaṭṣaṣṭitamo 'dhyāyaḥ // (84.1) Par.?
Duration=0.32647895812988 secs.