Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5438
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Yayāti reloaded
yayātiruvāca / (1.1) Par.?
brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ / (1.2) Par.?
jyeṣṭhaṃ prati yathā rājyaṃ na deyaṃ me kathañcana // (1.3) Par.?
mama jyeṣṭhena yadunā niyogo nānupālitaḥ / (2.1) Par.?
pratikūlamatiścaiva na sa putraḥ satāṃ mataḥ // (2.2) Par.?
mātāpitrorvacanakṛtsadbhiḥ putraḥ praśasyate / (3.1) Par.?
sa putraḥ putravad yas tu vartate mātṛpitṛṣu // (3.2) Par.?
yadunāhamavajñātas tathā turvasunāpi ca / (4.1) Par.?
druhyena cānunā caiva mayyavajñā kṛtā bhṛśam // (4.2) Par.?
puruṇā ca kṛtaṃ vākyaṃ mānitaś ca viśeṣataḥ / (5.1) Par.?
kanīyānmama dāyādo jarā yena dhṛtā mama // (5.2) Par.?
śukreṇa me samādiṣṭā devayānyāḥ kṛte jarā / (6.1) Par.?
prārthitena punastena jarā saṃcāriṇī kṛtā // (6.2) Par.?
śukreṇa ca varo dattaḥ kāvyenośanasā svayam / (7.1) Par.?
putro yastvanuvarteta sa te rājyadharastviti // (7.2) Par.?
bhavanto 'pyanujānantu pūrū rājye 'bhiṣicyate / (8.1) Par.?
prakṛtaya ūcuḥ / (8.2) Par.?
yaḥ putro guṇasampanno mātāpitrorhitaḥ sadā // (8.3) Par.?
sarvamarhati kalyāṇaṃ kanīyān api sa prabhuḥ / (9.1) Par.?
arhaḥ pūruridaṃ rājyaṃ yaḥ suto vākyakṛttava // (9.2) Par.?
varadānena śukrasya na śakyaṃ kartumanyathā / (10.1) Par.?
Yayāti distributes the kingdom
sūta uvāca / (10.2) Par.?
evaṃ jānapadaistuṣṭair ityukto nāhuṣastadā // (10.3) Par.?
abhiṣicya tato rājyaṃ pūruṃ sa sutam ātmanaḥ / (11.1) Par.?
diśi dakṣiṇapūrvasyāṃ turvasuṃ putramādiśat // (11.2) Par.?
dakṣiṇāyāmatho rājā yaduṃ jyeṣṭhaṃ nyayojayat / (12.1) Par.?
pratīcyāmuttarasyāṃ tu druhyuṃ cānuṃ ca tāvubhau // (12.2) Par.?
saptadvīpāṃ yayātistu jitvā pṛthvīṃ sasāgarām / (13.1) Par.?
vyabhajacca tridhā rājyaṃ putrebhyo nāhuṣastadā // (13.2) Par.?
putrasaṃkrāmitaśrīstu harṣanirbharamānasaḥ / (14.1) Par.?
prītimānabhavadrājā bhāram āveśya bandhuṣu // (14.2) Par.?
atra gāthā mahārājñā purā gītā yayātinā / (15.1) Par.?
yābhiḥ pratyāharet kāmān sarvato'ṅgāni kūrmavat // (15.2) Par.?
tābhir eva naraḥ śrīmānnānyathā karmakoṭikṛt / (16.1) Par.?
na jātu kāmaḥ kāmānāmupabhogena śāmyati // (16.2) Par.?
haviṣā kṛṣṇavartmeva bhūya evābhivardhate / (17.1) Par.?
yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ // (17.2) Par.?
nālamekasya tatsarvamiti matvā śamaṃ vrajet / (18.1) Par.?
yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam // (18.2) Par.?
karmaṇā manasā vācā brahma sampadyate tadā / (19.1) Par.?
yadā parānna bibheti pare cāsmānna bibhyati // (19.2) Par.?
yadā na nindenna dveṣṭi brahma sampadyate tadā / (20.1) Par.?
yā dustyajā durmatibhir yānajīryati jīryataḥ // (20.2) Par.?
yo'sau prāṇāntiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham / (21.1) Par.?
jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ // (21.2) Par.?
cakṣuḥśrotre ca jīryete tṛṣṇaikā nirupadravā / (22.1) Par.?
jīryanti dehinaḥ sarve svabhāvādeva nānyathā // (22.2) Par.?
jīvitāśā dhanāśā ca jīryato'pi na jīryate / (23.1) Par.?
yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham // (23.2) Par.?
tṛṣṇākṣayasukhasyaitatkalāṃ nārhati ṣoḍaśīm / (24.1) Par.?
evamuktvā sa rājarṣiḥ sadāraḥ prāviśadvanam // (24.2) Par.?
bhṛgutuṅge tapastaptvā tatraiva ca mahāyaśāḥ / (25.1) Par.?
sādhayitvā tvanaśanaṃ sadāraḥ svargamāptavān // (25.2) Par.?
tasya vaṃśāstu pañcaite puṇyā devarṣisatkṛtāḥ / (26.1) Par.?
yairvyāptā pṛthivī kṛtsnā sūryasyeva marīcibhiḥ // (26.2) Par.?
dhanī prajāvān āyuṣmān kīrtimāṃś ca bhavennaraḥ / (27.1) Par.?
yayāticaritaṃ puṇyaṃ paṭhañchṛṇvaṃś ca buddhimān // (27.2) Par.?
sarvapāpavinirmuktaḥ śivaloke mahīyate // (28.1) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge somavaṃśe yayāticaritaṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ // (29.1) Par.?
Duration=0.12662315368652 secs.