UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5439
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yadorvaṃśaṃ pravakṣyāmi jyeṣṭhasyottamatejasaḥ / (1.2)
Par.?
saṃkṣepeṇānupūrvyācca gadato me nibodhata // (1.3)
Par.?
yadoḥ putrā babhūvur hi pañca devasutopamāḥ / (2.1)
Par.?
sahasrajitsuto jyeṣṭhaḥ kroṣṭur nīlo 'jako laghuḥ // (2.2)
Par.?
sahasrajitsutastadvacchatajinnāma pārthivaḥ / (3.1)
Par.?
sutāḥ śatajitaḥ khyātās trayaḥ paramakīrtayaḥ // (3.2)
Par.?
haihayaś ca hayaścaiva rājā veṇuhayaś ca yaḥ / (4.1)
Par.?
haihayasya tu dāyādo dharma ityabhiviśrutaḥ // (4.2)
Par.?
tasya putro 'bhavadviprā dharmanetra iti śrutaḥ / (5.1)
Par.?
dharmanetrasya kīrtis tu saṃjayas tasya cātmajaḥ // (5.2)
Par.?
saṃjayasya tu dāyādo mahiṣmānnāma dhārmikaḥ / (6.1)
Par.?
āsīn mahiṣmataḥ putro bhadraśreṇyaḥ pratāpavān // (6.2)
Par.?
bhadraśreṇyasya dāyādo durdamo nāma pārthivaḥ / (7.1)
Par.?
durdamasya suto dhīmāndhanako nāma viśrutaḥ // (7.2)
Par.?
dhanakasya tu dāyādāścatvāro lokasaṃmatāḥ / (8.1)
Par.?
kṛtavīryaḥ kṛtāgniś ca kṛtavarmā tathaiva ca // (8.2)
Par.?
kṛtaujāś ca caturtho'bhūt kārtavīryastato'rjunaḥ / (9.1)
Par.?
jajñe bāhusahasreṇa saptadvīpeśvarottamaḥ // (9.2)
Par.?
tasya rāmas tadā tvāsīnmṛtyurnārāyaṇātmakaḥ / (10.1)
Par.?
tasya putraśatānyāsanpañca tatra mahārathāḥ // (10.2)
Par.?
kṛtāstrā balinaḥ śūrā dharmātmāno manasvinaḥ / (11.1)
Par.?
śūraś ca śūrasenaś ca dhṛṣṭaḥ kṛṣṇastathaiva ca // (11.2)
Par.?
jayadhvajaś ca rājāsīd āvantīnāṃ viśāṃ patiḥ / (12.1)
Par.?
jayadhvajasya putro'bhūt tālajaṅgho mahābalaḥ // (12.2)
Par.?
śataṃ putrāstu tasyeha tālajaṅghāḥ prakīrtitāḥ / (13.1)
Par.?
teṣāṃ jyeṣṭho mahāvīryo vītihotro 'bhavannṛpaḥ // (13.2)
Par.?
vṛṣaprabhṛtayaścānye tatsutāḥ puṇyakarmaṇaḥ / (14.1)
Par.?
vṛṣo vaṃśakarasteṣāṃ tasya putro 'bhavanmadhuḥ // (14.2)
Par.?
madhoḥ putraśataṃ cāsīd vṛṣṇistasya tu vaṃśabhāk / (15.1)
Par.?
vṛṣṇestu vṛṣṇayaḥ sarve madhorvai mādhavāḥ smṛtāḥ / (15.2)
Par.?
yādavā yaduvaṃśena nirucyante tu haihayāḥ // (15.3)
Par.?
teṣāṃ pañca gaṇā hyete haihayānāṃ mahātmanām // (16.1)
Par.?
vītihotrāś ca haryātā bhojāścāvantayas tathā / (17.1)
Par.?
śūrasenāstu vikhyātās tālajaṅghāstathaiva ca // (17.2)
Par.?
śūraś ca śūrasenaś ca vṛṣaḥ kṛṣṇastathaiva ca / (18.1)
Par.?
jayadhvajaḥ pañcamastu vikhyātā haihayottamāḥ // (18.2)
Par.?
śūraś ca śūravīraś ca śūrasenasya cānaghāḥ / (19.1)
Par.?
śūrasenā iti khyātā deśāsteṣāṃ mahātmanām // (19.2)
Par.?
vītihotrasutaścāpi viśruto narta ityuta / (20.1)
Par.?
durjayaḥ kṛṣṇaputrastu babhūvāmitrakarśanaḥ // (20.2)
Par.?
kroṣṭuś ca śṛṇu rājarṣer vaṃśamuttamapauruṣam / (21.1)
Par.?
yasyānvaye tu sambhūto viṣṇur vṛṣṇikulodvahaḥ // (21.2)
Par.?
kroṣṭoreko 'bhavatputro vṛjinīvānmahāyaśāḥ / (22.1)
Par.?
tasya putro'bhavat svātī kuśaṅkus tatsuto 'bhavat // (22.2) Par.?
atha prasūtimicchanvai kuśaṅkuḥ sumahābalaḥ / (23.1)
Par.?
mahākratubhir īje'sau vividhairāptadakṣiṇaiḥ // (23.2)
Par.?
jajñe citrarathastasya putraḥ karmabhir anvitaḥ / (24.1)
Par.?
atha caitraratho vīro yajvā vipuladakṣiṇaḥ // (24.2)
Par.?
śaśabindus tu vai rājā anvayād vratam uttamam / (25.1)
Par.?
cakravartī mahāsattvo mahāvīryo
bahuprajāḥ // (25.2)
Par.?
śaśabindostu putrāṇāṃ sahasrāṇāmabhūcchatam / (26.1)
Par.?
śaṃsanti tasya putrāṇām anantakam anuttamam // (26.2)
Par.?
anantakāt suto yajño yajñasya tanayo dhṛtiḥ / (27.1)
Par.?
uśanāstasya tanayaḥ samprāpya tu mahīmimām // (27.2)
Par.?
ājahārāśvamedhānāṃ śatamuttamadhārmikaḥ / (28.1)
Par.?
smṛtaścośanasaḥ putraḥ siteṣur nāma pārthivaḥ // (28.2)
Par.?
marutastasya tanayo rājarṣirvaṃśavardhanaḥ / (29.1)
Par.?
vīraḥ kambalabarhistu marustasyātmajaḥ smṛtaḥ // (29.2)
Par.?
putrastu rukmakavaco vidvān kambalabarhiṣaḥ / (30.1)
Par.?
nihatya rukmakavaco vīrān kavacino raṇe // (30.2)
Par.?
dhanvino niśitair bāṇair avāpa śriyamuttamām / (31.1)
Par.?
aśvamedhe tu dharmātmā ṛtvigbhyaḥ pṛthivīṃ dadau // (31.2)
Par.?
jajñe tu rukmakavacātparāvṛtparavīrahā / (32.1)
Par.?
jajñire pañca putrāstu mahāsattvāḥ parāvṛtaḥ // (32.2)
Par.?
rukmeṣuḥ pṛthurukmaś ca jyāmaghaḥ parigho hariḥ / (33.1)
Par.?
parighaṃ ca hariṃ caiva videheṣu pitā nyasat // (33.2)
Par.?
rukmeṣurabhavadrājā pṛthurukmastadāśrayāt / (34.1)
Par.?
taistu pravrājito rājā jyāmagho 'vasadāśrame // (34.2)
Par.?
praśāntaḥ sa vanastho'pi brāhmaṇaireva bodhitaḥ / (35.1)
Par.?
jagāma dhanurādāya deśamanyaṃ dhvajī rathī // (35.2)
Par.?
narmadātīramekākī kevalaṃ bhāryayā yutaḥ / (36.1)
Par.?
ṛkṣavantaṃ giriṃ gatvā tyaktamanyairuvāsa saḥ // (36.2)
Par.?
jyāmaghasyābhavadbhāryā śaibyā śīlavatī satī / (37.1)
Par.?
sā caiva tapasogreṇa śaibyā vai samprasūyata // (37.2)
Par.?
sutaṃ vidarbhaṃ subhagā vayaḥpariṇatā satī / (38.1)
Par.?
rājā
putrasutāyāṃ tu vidvāṃsau krathakaiśikau // (38.2)
Par.?
putrau vidarbharājasya śūrau raṇaviśāradau / (39.1)
Par.?
romapādastṛtīyaś ca babhrustasyātmajaḥ smṛtaḥ // (39.2)
Par.?
sudhṛtistanayastasya vidvānparamadhārmikaḥ / (40.1)
Par.?
kauśikastanayastasmāt tasmāccaidyānvayaḥ smṛtaḥ // (40.2)
Par.?
kratho vidarbhasya sutaḥ kuntistasyātmajo 'bhavat / (41.1)
Par.?
kunter vṛtastato jajñe raṇadhṛṣṭaḥ pratāpavān // (41.2)
Par.?
raṇadhṛṣṭasya ca suto nidhṛtiḥ paravīrahā / (42.1)
Par.?
daśārho naidhṛto nāmnā mahārigaṇasūdanaḥ // (42.2)
Par.?
daśārhasya suto vyāpto jīmūta iti tatsutaḥ / (43.1)
Par.?
jīmūtaputro vikṛtis tasya bhīmarathaḥ sutaḥ // (43.2)
Par.?
atha bhīmarathasyāsītputro navarathaḥ kila / (44.1)
Par.?
dānadharmarato nityaṃ satyaśīlaparāyaṇaḥ // (44.2)
Par.?
tasya cāsīddṛḍharathaḥ śakunistasya cātmajaḥ / (45.1)
Par.?
tasmāt karambhaḥ sambhūto devarāto 'bhavattataḥ // (45.2)
Par.?
devarātādabhūdrājā devarātir mahāyaśāḥ / (46.1)
Par.?
devagarbhopamo jajñe yo devakṣatranāmakaḥ // (46.2)
Par.?
devakṣatrasutaḥ śrīmān madhurnāma mahāyaśāḥ / (47.1)
Par.?
madhūnāṃ vaṃśakṛdrājā madhostu kuruvaṃśakaḥ // (47.2)
Par.?
kuruvaṃśād anus tasmāt purutvān puruṣottamaḥ / (48.1)
Par.?
aṃśurjajñe ca vaidarbhyāṃ bhadravatyāṃ purutvataḥ // (48.2)
Par.?
aikṣvākīm avahaccāṃśuḥ sattvastasmādajāyata / (49.1)
Par.?
sattvāt sarvaguṇopetaḥ sātvataḥ kulavardhanaḥ // (49.2)
Par.?
jyāmaghasya mayā proktā sṛṣṭirvai vistareṇa vaḥ / (50.1)
Par.?
yaḥ paṭhecchṛṇuyādvāpi nisṛṣṭiṃ jyāmaghasya tu // (50.2)
Par.?
prajīvatyeti vai svargaṃ rājyaṃ saukhyaṃ ca vindati // (51.1)
Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge vaṃśānuvarṇanaṃ nāmāṣṭaṣaṣṭitamo 'dhyāyaḥ // (52.1)
Par.?
Duration=0.13357710838318 secs.