Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4582
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto bālagrahapratiṣedhaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
purā guhasya rakṣārthaṃ nirmitāḥ śūlapāṇinā / (1.3) Par.?
manuṣyavigrahāḥ pañca sapta strīvigrahā grahāḥ // (1.4) Par.?
skando viśākho meṣākhyaḥ śvagrahaḥ pitṛsaṃjñitaḥ / (2.1) Par.?
śakuniḥ pūtanā śītapūtanādṛṣṭipūtanā // (2.2) Par.?
mukhamaṇḍitikā tadvad revatī śuṣkarevatī / (3.1) Par.?
teṣāṃ grahīṣyatāṃ rūpaṃ pratataṃ rodanaṃ jvaraḥ // (3.2) Par.?
sāmānyaṃ rūpam uttrāsajṛmbhābhrūkṣepadīnatāḥ / (4.1) Par.?
phenasrāvordhvadṛṣṭyoṣṭhadantadaṃśaprajāgarāḥ // (4.2) Par.?
Skanda
rodanaṃ kūjanaṃ stanyavidveṣaḥ svaravaikṛtam / (5.1) Par.?
nakhairakasmāt paritaḥ svadhātryaṅgavilekhanam // (5.2) Par.?
tatraikanayanasrāvī śiro vikṣipate muhuḥ / (6.1) Par.?
hataikapakṣaḥ stabdhāṅgaḥ sasvedo natakandharaḥ // (6.2) Par.?
dantakhādī stanadveṣī trasyan roditi visvaram / (7.1) Par.?
vakravaktro vaman lālāṃ bhṛśam ūrdhvaṃ nirīkṣate // (7.2) Par.?
vasāsṛggandhirudvigno baddhamuṣṭiśakṛcchiśuḥ / (8.1) Par.?
calitaikākṣigaṇḍabhrūḥ saṃraktobhayalocanaḥ // (8.2) Par.?
skandārtas tena vaikalyaṃ maraṇaṃ vā bhaveddhruvam / (9.1) Par.?
skandāpasmāra
saṃjñānāśo muhuḥ keśaluñcanaṃ kandharānatiḥ // (9.2) Par.?
vinamya jṛmbhamāṇasya śakṛnmūtrapravartanam / (10.1) Par.?
phenodvamanam ūrdhvekṣā hastabhrūpādanartanam // (10.2) Par.?
stanasvajihvāsaṃdaṃśasaṃrambhajvarajāgarāḥ / (11.1) Par.?
pūyaśoṇitagandhaśca skandāpasmāralakṣaṇam // (11.2) Par.?
naigameṣa
ādhmānaṃ pāṇipādasya spandanaṃ phenanirvamaḥ / (12.1) Par.?
tṛṇmuṣṭibandhātīsārasvaradainyavivarṇatāḥ // (12.2) Par.?
kūjanaṃ stananaṃ chardiḥ kāsahidhmāprajāgarāḥ / (13.1) Par.?
oṣṭhadaṃśāṅgasaṃkocastambhabastābhagandhatāḥ // (13.2) Par.?
ūrdhvaṃ nirīkṣya hasanaṃ madhye vinamanaṃ jvaraḥ / (14.1) Par.?
mūrchaikanetraśophaśca naigameṣagrahākṛtiḥ // (14.2) Par.?
kampo hṛṣitaromatvaṃ svedaścakṣurnimīlanam / (15.1) Par.?
bahirāyāmanaṃ jihvādaṃśo 'ntaḥkaṇṭhakūjanam // (15.2) Par.?
dhāvanaṃ viṭsagandhatvaṃ krośanaṃ ca śvavacchuni / (16.1) Par.?
romaharṣo muhus trāsaḥ sahasā rodanaṃ jvaraḥ // (16.2) Par.?
kāsātīsāravamathujṛmbhātṛṭśavagandhatāḥ / (17.1) Par.?
aṅgeṣvākṣepavikṣepaśoṣastambhavivarṇatāḥ // (17.2) Par.?
muṣṭibandhaḥ srutiścākṣṇor bālasya syuḥ pitṛgrahe / (18.1) Par.?
srastāṅgatvam atīsāro jihvātālugale vraṇāḥ // (18.2) Par.?
sphoṭāḥ sadāharukpākāḥ saṃdhiṣu syuḥ punaḥ punaḥ / (19.1) Par.?
niśyahni pravilīyante pāko vaktre gude 'pi vā // (19.2) Par.?
bhayaṃ śakunigandhatvaṃ jvaraśca śakunigrahe / (20.1) Par.?
pūtanā
pūtanāyāṃ vamiḥ kampas tandrā rātrau prajāgaraḥ // (20.2) Par.?
hidhmādhmānaṃ śakṛdbhedaḥ pipāsā mūtranigrahaḥ / (21.1) Par.?
srastahṛṣṭāṅgaromatvaṃ kākavat pūtigandhitā // (21.2) Par.?
śītapūtanā
śītapūtanayā kampo rodanaṃ tiryagīkṣaṇam / (22.1) Par.?
tṛṣṇāntrakūjo 'tīsāro vasāvad visragandhatā // (22.2) Par.?
pārśvasyaikasya śītatvam uṣṇatvam aparasya ca / (23.1) Par.?
andhapūtanā
andhapūtanayā chardir jvaraḥ kāso 'lpanidratā // (23.2) Par.?
varcaso bhedavaivarṇyadaurgandhyānyaṅgaśoṣaṇam / (24.1) Par.?
dṛṣṭeḥ sādātirukkaṇḍūpothakījanmaśūnatāḥ // (24.2) Par.?
hidhmodvegastanadveṣavaivarṇyasvaratīkṣṇatāḥ / (25.1) Par.?
vepathur matsyagandhatvam athavā sāmlagandhatā // (25.2) Par.?
mukhamaṇḍitā
mukhamaṇḍitayā pāṇipādāsyaramaṇīyatā / (26.1) Par.?
sirābhirasitābhābhirācitodaratā jvaraḥ // (26.2) Par.?
arocako 'ṅgaglapanaṃ gomūtrasamagandhatā / (27.1) Par.?
revatī
revatyāṃ śyāvanīlatvaṃ karṇanāsākṣimardanam // (27.2) Par.?
kāsahidhmākṣivikṣepavakravaktratvaraktatāḥ / (28.1) Par.?
bastagandho jvaraḥ śoṣaḥ purīṣaṃ haritaṃ dravam // (28.2) Par.?
jāyate śuṣkarevatyāṃ kramāt sarvāṅgasaṃkṣayaḥ / (29.1) Par.?
keśaśāto 'nnavidveṣaḥ svaradainyaṃ vivarṇatā // (29.2) Par.?
nānāvarṇapurīṣatvam udare granthayaḥ sirāḥ // (30.1) Par.?
rodanaṃ gṛdhragandhatvaṃ dīrghakālānuvartanam / (31.1) Par.?
udare granthayo vṛttā yasya nānāvidhaṃ śakṛt // (31.2) Par.?
jihvāyā nimnatā madhye śyāvaṃ tālu ca taṃ tyajet / (32.1) Par.?
bhuñjāno 'nnaṃ bahuvidhaṃ yo bālaḥ parihīyate // (32.2) Par.?
tṛṣṇāgṛhītaḥ kṣāmākṣo hanti taṃ śuṣkarevatī / (33.1) Par.?
hiṃsāratyarcanākāṅkṣā grahagrahaṇakāraṇam // (33.2) Par.?
tatra hiṃsātmake bālo mahān vā srutanāsikaḥ / (34.1) Par.?
kṣatajihvaḥ kvaṇed bāḍham asukhī sāśrulocanaḥ // (34.2) Par.?
durvarṇo hīnavacanaḥ pūtigandhiśca jāyate / (35.1) Par.?
kṣāmo mūtrapurīṣaṃ svaṃ mṛdnāti na jugupsate // (35.2) Par.?
hastau codyamya saṃrabdho hantyātmānaṃ tathā param / (36.1) Par.?
tadvacca śastrakāṣṭhādyairagniṃ vā dīptam āviśet // (36.2) Par.?
apsu majjet patet kūpe kuryād anyacca tadvidham / (37.1) Par.?
tṛḍdāhamohān pūyasya chardanaṃ ca pravartayet // (37.2) Par.?
raktaṃ ca sarvamārgebhyo riṣṭotpattiṃ ca taṃ tyajet / (38.1) Par.?
rahaḥstrīratisaṃlāpagandhasragbhūṣaṇapriyaḥ // (38.2) Par.?
hṛṣṭaḥ śāntaśca duḥsādhyo ratikāmena pīḍitaḥ / (39.1) Par.?
dīnaḥ parimṛśan vaktraṃ śuṣkauṣṭhagalatālukaḥ // (39.2) Par.?
śaṅkitaṃ vīkṣate rauti dhyāyatyāyāti dīnatām / (40.1) Par.?
annam annābhilāṣe 'pi dattaṃ nāti bubhukṣate // (40.2) Par.?
gṛhītaṃ balikāmena taṃ vidyāt sukhasādhanam / (41.1) Par.?
hantukāmaṃ jayeddhomaiḥ siddhamantrapravartitaiḥ // (41.2) Par.?
itarau tu yathākāmaṃ ratibalyādidānataḥ / (42.1) Par.?
atha sādhyagrahaṃ bālaṃ vivikte śaraṇe sthitam // (42.2) Par.?
trirahnaḥ siktasaṃmṛṣṭe sadā saṃnihitānale / (43.1) Par.?
vikīrṇabhūtikusumapattrabījānnasarṣape // (43.2) Par.?
rakṣoghnatailajvalitapradīpahatapāpmani / (44.1) Par.?
vyavāyamadyapiśitanivṛttaparicārake // (44.2) Par.?
purāṇasarpiṣābhyaktaṃ pariṣiktaṃ sukhāmbunā / (45.1) Par.?
sādhitena balānimbavaijayantīnṛpadrumaiḥ // (45.2) Par.?
pāribhadrakakaṭvaṅgajambūvaruṇakaṭtṛṇaiḥ / (46.1) Par.?
kapotavaṅkāpāmārgapāṭalāmadhuśigrubhiḥ // (46.2) Par.?
kākajaṅghāmahāśvetākapitthakṣīripādapaiḥ / (47.1) Par.?
sakadambakarañjaiśca dhūpaṃ snātasya cācaret // (47.2) Par.?
dvīpivyāghrāhisiṃharkṣacarmabhir ghṛtamiśritaiḥ / (48.1) Par.?
pūtidaśāṅgasiddhārthavacābhallātadīpyakaiḥ // (48.2) Par.?
sakuṣṭhaiḥ saghṛtair dhūpaḥ sarvagrahavimokṣaṇaḥ / (49.1) Par.?
sarṣapā nimbapattrāṇi mūlam aśvakhurā vacā // (49.2) Par.?
bhūrjapattraṃ ghṛtaṃ dhūpaḥ sarvagrahanivāraṇaḥ / (50.1) Par.?
anantāmrāsthitagaraṃ maricaṃ madhuro gaṇaḥ // (50.2) Par.?
śṛgālavinnā mustā ca kalkitais tair ghṛtaṃ pacet / (51.1) Par.?
daśamūlarasakṣīrayuktaṃ tad grahajit param // (51.2) Par.?
rāsnādvyaṃśumatīvṛddhapañcamūlabalāghanāt / (52.1) Par.?
kvāthe sarpiḥ pacet piṣṭaiḥ śārivāvyoṣacitrakaiḥ // (52.2) Par.?
pāṭhāviḍaṅgamadhukapayasyāhiṅgudārubhiḥ / (53.1) Par.?
sagranthikaiḥ sendrayavaiḥ śiśos tat satataṃ hitam // (53.2) Par.?
sarvarogagrahaharaṃ dīpanaṃ balavarṇadam / (54.1) Par.?
śārivāsurabhibrāhmīśaṅkhinīkuṣṭhasarṣapaiḥ // (54.2) Par.?
vacāśvagandhāsurasayuktaiḥ sarpir vipācayet / (55.1) Par.?
tannāśayed grahān sarvān pānenābhyañjanena ca // (55.2) Par.?
gośṛṅgacarmavālāhinirmokaṃ vṛṣadaṃśaviṭ / (56.1) Par.?
nimbapattrājyakaṭukāmadanaṃ bṛhatīdvayam // (56.2) Par.?
kārpāsāsthiyavacchāgaromadevāhvasarṣapam / (57.1) Par.?
mayūrapattraśrīvāsaṃ tuṣakeśaṃ sarāmaṭham // (57.2) Par.?
mṛdbhāṇḍe bastamūtreṇa bhāvitaṃ ślakṣṇacūrṇitam / (58.1) Par.?
dhūpanaṃ ca hitaṃ sarvabhūteṣu viṣamajvare // (58.2) Par.?
ghṛtāni bhūtavidyāyāṃ vakṣyante yāni tāni ca / (59.1) Par.?
yuñjyāt tathā baliṃ homaṃ snapanaṃ mantratantravit // (59.2) Par.?
pūtikarañjatvakpattraṃ kṣīribhyo barbarād api / (60.1) Par.?
tumbīviśālāralukaśamībilvakapitthataḥ // (60.2) Par.?
utkvāthya toyaṃ tad rātrau bālānāṃ snapanaṃ śivam / (61.1) Par.?
anubandhān yathākṛcchraṃ grahāpāye 'pyupadravān / (61.2) Par.?
bālāmayaniṣedhoktabheṣajaiḥ samupācaret // (61.3) Par.?
Duration=0.35112714767456 secs.