Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5440
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
sātvataḥ satyasampannaḥ prajajñe caturaḥ sutān / (1.2) Par.?
bhajanaṃ bhrājamānaṃ ca divyaṃ devāvṛdhaṃ nṛpam // (1.3) Par.?
andhakaṃ ca mahābhāgaṃ vṛṣṇiṃ ca yadunandanam / (2.1) Par.?
teṣāṃ nisargāṃścaturaḥ śṛṇudhvaṃ vistareṇa vai // (2.2) Par.?
sṛñjayyāṃ bhajanāccaiva bhrājamānādvijajñire / (3.1) Par.?
ayutāyuḥ śatāyuś ca balavān harṣakṛtsmṛtaḥ // (3.2) Par.?
teṣāṃ devāvṛdho rājā cacāra paramaṃ tapaḥ / (4.1) Par.?
putraḥ sarvaguṇopeto mama bhūyāditi smaran // (4.2) Par.?
tasya babhruriti khyātaḥ puṇyaśloko nṛpottamaḥ / (5.1) Par.?
anuvaṃśapurāṇajñā gāyantīti pariśrutam // (5.2) Par.?
guṇāndevāvṛdhasyātha kīrtayanto mahātmanaḥ / (6.1) Par.?
yathaiva śṛṇumo dūrāt saṃpaśyāmastathāntikāt // (6.2) Par.?
babhruḥ śreṣṭho manuṣyāṇāṃ devairdevāvṛdhaḥ samaḥ / (7.1) Par.?
puruṣāḥ pañca ṣaṣṭistu ṣaṭ sahasrāṇi cāṣṭa ca // (7.2) Par.?
ye 'mṛtatvamanuprāptā babhrordevāvṛdhādapi / (8.1) Par.?
yajvā dānamatirvīro brahmaṇyastu dṛḍhavrataḥ // (8.2) Par.?
kīrtimāṃś ca mahātejāḥ sātvatānāṃ mahārathaḥ / (9.1) Par.?
tasyānvavāye sambhūtā bhojā vai daivatopamāḥ // (9.2) Par.?
gāndhārī caiva mādrī ca vṛṣṇibhārye babhūvatuḥ / (10.1) Par.?
gāndhārī janayāmāsa sumitraṃ mitranandanam // (10.2) Par.?
mādrī lebhe ca taṃ putraṃ tataḥ sā devamīḍhuṣam / (11.1) Par.?
anamitraṃ śiniṃ caiva tāvubhau puruṣottamau // (11.2) Par.?
anamitrasuto nighno nighnasya dvau babhūvatuḥ / (12.1) Par.?
prasenaś ca mahābhāgaḥ satrājicca sutāvubhau // (12.2) Par.?
tasya satrājitaḥ sūryaḥ sakhā prāṇasamo 'bhavat / (13.1) Par.?
syamantako nāma maṇirdattastasmai vivasvatā // (13.2) Par.?
pṛthivyāṃ sarvaratnānāmasau rājābhavanmaṇiḥ / (14.1) Par.?
kadācinmṛgayāṃ yātaḥ prasenena sahaiva saḥ // (14.2) Par.?
vadhaṃ prāpto 'sahāyaś ca siṃhādeva sudāruṇāt / (15.1) Par.?
atha putraḥ śinerjajñe kaniṣṭhād vṛṣṇinandanāt // (15.2) Par.?
satyavāk satyasampannaḥ satyakastasya cātmajaḥ / (16.1) Par.?
sātyakiryuyudhānastu śinernaptā pratāpavān // (16.2) Par.?
asaṃgo yuyudhānasya kuṇistasya suto 'bhavat / (17.1) Par.?
kuṇer yugaṃdharaḥ putraḥ śaineyā iti kīrtitāḥ // (17.2) Par.?
mādryāḥ sutasya saṃjajñe suto vārṣṇiryudhājitaḥ / (18.1) Par.?
śvaphalka iti vikhyātastrailokyahitakārakaḥ // (18.2) Par.?
śvaphalkaś ca mahārājo dharmātmā yatra vartate / (19.1) Par.?
nāsti vyādhibhayaṃ tatra nāvṛṣṭibhayamapyuta // (19.2) Par.?
śvaphalkaḥ kāśirājasya sutāṃ bhāryāmavāpa saḥ / (20.1) Par.?
gāndinīṃ nāma kāśyo hi dadau tasmai svakanyakām // (20.2) Par.?
sā māturudarasthā vai bahūnvarṣagaṇānkila / (21.1) Par.?
vasantī na ca saṃjajñe garbhasthā tāṃ pitābravīt // (21.2) Par.?
jāyasva śīghraṃ bhadraṃ te kimarthaṃ cābhitiṣṭhasi / (22.1) Par.?
provāca cainaṃ garbhasthā sā kanyā gāndinī tadā // (22.2) Par.?
varṣatrayaṃ pratidinaṃ gāmekāṃ brāhmaṇāya tu / (23.1) Par.?
yadi dadyāstataḥ kukṣernirgamiṣyāmyahaṃ pitaḥ // (23.2) Par.?
tathetyuvāca tasyā vai pitā kāmamapūrayat / (24.1) Par.?
dātā śūraś ca yajvā ca śrutavānatithipriyaḥ // (24.2) Par.?
tasyāḥ putraḥ smṛto 'krūraḥ śvaphalkādbhūridakṣiṇaḥ / (25.1) Par.?
ratnā kanyā ca śaivasya hyakrūrastāmavāptavān // (25.2) Par.?
asyāmutpādayāmāsa tanayāṃstānnibodhata / (26.1) Par.?
upamanyus tathā māṅgur vṛtastu janamejayaḥ // (26.2) Par.?
girirakṣastathopekṣaḥ śatrughno yo'rimardanaḥ / (27.1) Par.?
dharmabhṛd vṛṣṭadharmā ca godhano'tha varas tathā // (27.2) Par.?
āvāhaprativāhau ca sudhārā ca varāṅganā / (28.1) Par.?
akrūrasyograsenyāṃ tu putrau dvau kulanandanau // (28.2) Par.?
devavānupadevaś ca jajñāte devasaṃmatau / (29.1) Par.?
sumitrasya suto jajñe citrakaś ca mahāyaśāḥ // (29.2) Par.?
citrakasyābhavanputrā vipṛthuḥ pṛthureva ca / (30.1) Par.?
aśvagrīvaḥ subāhuś ca sudhāsūkagavekṣaṇau // (30.2) Par.?
ariṣṭanemiraśvaś ca dharmo dharmabhṛdeva ca / (31.1) Par.?
subhūmirbahubhūmiś ca śraviṣṭhāśravaṇe striyau // (31.2) Par.?
andhakātkāśyaduhitā lebhe ca caturaḥ sutān / (32.1) Par.?
kukuraṃ bhajamānaṃ ca śuciṃ kambalabarhiṣam // (32.2) Par.?
kukurasya suto vṛṣṇir vṛṣṇeḥ śūrastato 'bhavat / (33.1) Par.?
kapotaromātibalastasya putro vilomakaḥ // (33.2) Par.?
tasyāsīt tumburusakho vidvānputro nalaḥ kila / (34.1) Par.?
khyāyate sa sunāmnā tu candanānakadundubhiḥ // (34.2) Par.?
tasmādapyabhijitputra utpanno'sya punarvasuḥ / (35.1) Par.?
aśvamedhaṃ sa putrārthamājahāra narottamaḥ // (35.2) Par.?
tasya madhye 'tirātrasya sadomadhyātsamutthitaḥ / (36.1) Par.?
tatastu vidvān sarvajño dātā yajvā punarvasuḥ // (36.2) Par.?
tasyāpi putramithunaṃ babhūvābhijitaḥ kila / (37.1) Par.?
āhukaścāhukī caiva khyātau kīrtimatāṃ varau // (37.2) Par.?
āhukāt kāśyaduhitur dvau putrau saṃbabhūvatuḥ / (38.1) Par.?
devakaścograsenaś ca devagarbhasamāvubhau // (38.2) Par.?
devakasya sutā rājño jajñire tridaśopamāḥ / (39.1) Par.?
devavān upadevaś ca sudevo devarakṣitaḥ // (39.2) Par.?
teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau / (40.1) Par.?
vṛṣadevopadevā ca tathānyā devarakṣitā // (40.2) Par.?
śrīdevā śāntidevā ca sahadevā tathāparā / (41.1) Par.?
devakī cāpi tāsāṃ ca variṣṭhābhūtsumadhyamā // (41.2) Par.?
navograsenasya sutāsteṣāṃ kaṃsastu pūrvajaḥ / (42.1) Par.?
teṣāṃ putrāśca pautrāś ca śataśo'tha sahasraśaḥ // (42.2) Par.?
devakasya sutā patnī vasudevasya dhīmataḥ / (43.1) Par.?
babhūva vandyā pūjyā ca devairapi pativratā // (43.2) Par.?
rohiṇī ca mahābhāgā patnī cānakadundubheḥ / (44.1) Par.?
pauravī bāhlikasutā saṃpūjyāsītsurairapi // (44.2) Par.?
asūta rohiṇī rāmaṃ balaśreṣṭhaṃ halāyudham / (45.1) Par.?
āśritaṃ kaṃsabhītyā ca svātmānaṃ śāntatejasam // (45.2) Par.?
jāte rāme 'tha nihate ṣaḍgarbhe cātidakṣiṇe / (46.1) Par.?
vasudevo hariṃ dhīmāndevakyāmudapādayat // (46.2) Par.?
sa eva paramātmāsau devadevo janārdanaḥ / (47.1) Par.?
halāyudhaś ca bhagavānananto rajataprabhaḥ // (47.2) Par.?
life of Kṛṣṇa
bhṛguśāpachalenaiva mānayanmānuṣīṃ tanum / (48.1) Par.?
babhūva tasyāṃ devakyāṃ vāsudevo janārdana // (48.2) Par.?
umādehasamudbhūtā yoganidrā ca kauśikī / (49.1) Par.?
niyogāddevadevasya yaśodātanayā hyabhūt // (49.2) Par.?
sā caiva prakṛtiḥ sākṣātsarvadevanamaskṛtā / (50.1) Par.?
puruṣo bhagavānkṛṣṇo dharmamokṣaphalapradaḥ // (50.2) Par.?
tāṃ kanyāṃ jagṛhe rakṣankaṃsātsvasyātmajaṃ tadā / (51.1) Par.?
caturbhujaṃ viśālākṣaṃ śrīvatsakṛtalāñchanam // (51.2) Par.?
śaṅkhacakragadāpadmaṃ dhārayantaṃ janārdanam / (52.1) Par.?
yaśodāyai pradattvā tu vasudevaś ca buddhimān // (52.2) Par.?
dattvainaṃ nandagopasya rakṣatāmiti cābravīt / (53.1) Par.?
rakṣakaṃ jagatāṃ viṣṇuṃ svecchayā dhṛtavigraham // (53.2) Par.?
prasādāccaiva devasya śivasyāmitatejasaḥ / (54.1) Par.?
rāmeṇa sārdhaṃ taṃ dattvā varadaṃ parameśvaram // (54.2) Par.?
bhūbhāranigrahārthaṃ ca hyavatīrṇaṃ jagadgurum / (55.1) Par.?
ato vai sarvakalyāṇaṃ yādavānāṃ bhaviṣyati // (55.2) Par.?
ayaṃ sa garbho devakyā yo naḥ kleśyānhariṣyati / (56.1) Par.?
ugrasenātmajāyātha kaṃsāyānakadundubhiḥ // (56.2) Par.?
nivedayāmāsa tadā jātāṃ kanyāṃ sulakṣaṇām / (57.1) Par.?
asyāstavāṣṭamo garbho devakyāḥ kaṃsa suvrata // (57.2) Par.?
mṛtyur eva na saṃdeha iti vāṇī purātanī / (58.1) Par.?
tatastāṃ hantumārebhe kaṃsaḥ sollaṅghya cāṃbaram // (58.2) Par.?
uvācāṣṭabhujā devī meghagaṃbhīrayā girā / (59.1) Par.?
rakṣasva tatsvakaṃ dehamāyāto mṛtyureva te // (59.2) Par.?
rakṣamāṇasya dehasya māyāvī kaṃsarūpiṇaḥ / (60.1) Par.?
kiṃ kṛtaṃ duṣkṛtaṃ mūrkha jātaḥ khalu tavāntakṛt // (60.2) Par.?
devakyāḥ sa bhayātkaṃso jaghānaivāṣṭamaṃ tviti / (61.1) Par.?
smaranti vihito mṛtyur devakyās tanayo 'ṣṭamaḥ // (61.2) Par.?
yastatpratikṛtau yatno bhojasyāsīdvṛthā hareḥ / (62.1) Par.?
prabhāvānmuniśārdūlās tayā caiva jaḍīkṛtaḥ // (62.2) Par.?
kaṃso'pi nihatastena kṛṣṇenākliṣṭakarmaṇā / (63.1) Par.?
nihatā bahavaścānye devabrāhmaṇaghātinaḥ // (63.2) Par.?
tasya kṛṣṇasya tanayāḥ pradyumnapramukhās tathā / (64.1) Par.?
bahavaḥ parisaṃkhyātāḥ sarve yuddhaviśāradāḥ // (64.2) Par.?
kṛṣṇaputrāḥ samākhyātāḥ kṛṣṇena sadṛśāḥ sutāḥ / (65.1) Par.?
putreṣveteṣu sarveṣu cārudeṣṇādayo hareḥ // (65.2) Par.?
viśiṣṭā balavantaś ca raukmiṇeyārisūdanāḥ / (66.1) Par.?
ṣoḍaśastrīsahasrāṇi śatamekaṃ tathādhikam // (66.2) Par.?
kṛṣṇasya tāsu sarvāsu priyā jyeṣṭhā ca rukmiṇī / (67.1) Par.?
tayā dvādaśavarṣāṇi kṛṣṇenākliṣṭakarmaṇā // (67.2) Par.?
uṣyatā vāyubhakṣeṇa putrārthaṃ pūjito haraḥ / (68.1) Par.?
cārudeṣṇaḥ sucāruś ca cāruveṣo yaśodharaḥ // (68.2) Par.?
cāruśravāścāruyaśāḥ pradyumnaḥ sāmba eva ca / (69.1) Par.?
ete labdhāstu kṛṣṇena śūlapāṇiprasādataḥ // (69.2) Par.?
tān dṛṣṭvā tanayānvīrān raukmiṇeyāṃś ca rukmiṇīm / (70.1) Par.?
jāmbavatyabravītkṛṣṇaṃ bhāryā kṛṣṇasya dhīmataḥ // (70.2) Par.?
mama tvaṃ puṇḍarīkākṣa viśiṣṭaṃ guṇavattaram / (71.1) Par.?
sureśasaṃmitaṃ putraṃ prasanno dātumarhasi // (71.2) Par.?
jāmbavatyā vacaḥ śrutvā jagannāthastato hariḥ / (72.1) Par.?
tapastaptuṃ samārebhe taponidhiraninditaḥ // (72.2) Par.?
so 'tha nārāyaṇaḥ kṛṣṇaḥ śaṅkhacakragadādharaḥ / (73.1) Par.?
vyāghrapādasya ca munergatvā caivāśramottamam // (73.2) Par.?
ṛṣiṃ dṛṣṭvā tvaṅgirasaṃ praṇipatya janārdanaḥ / (74.1) Par.?
divyaṃ pāśupataṃ yogaṃ labdhavāṃstasya cājñayā // (74.2) Par.?
praluptaśmaśrukeśaś ca ghṛtākto muñjamekhalī / (75.1) Par.?
dīkṣito bhagavānkṛṣṇastatāpa ca paraṃtapaḥ // (75.2) Par.?
ūrdhvabāhur nirālaṃbaḥ pādāṅguṣṭhāgradhiṣṭhitaḥ / (76.1) Par.?
phalāmbanilabhojī ca ṛtutrayam adhokṣajaḥ // (76.2) Par.?
tapasā tasya saṃtuṣṭo dadau rudro bahūn varān / (77.1) Par.?
sāmbaṃ jāṃbavatīputraṃ kṛṣṇāya ca mahātmane // (77.2) Par.?
tathā jāṃbavatī caiva sāṃbaṃ bhāryā hareḥ sutam / (78.1) Par.?
praharṣamatulaṃ lebhe labdhvādityaṃ yathāditiḥ // (78.2) Par.?
bāṇasya ca tadā tena cheditaṃ munipuṅgavāḥ / (79.1) Par.?
bhujānāṃ caiva sāhasraṃ śāpādrudrasya dhīmataḥ // (79.2) Par.?
atha daityavadhaṃ cakre halāyudhasahāyavān / (80.1) Par.?
tathā duṣṭakṣitīśānāṃ līlayaiva raṇājire // (80.2) Par.?
sa hatvā devasambhūtaṃ narakaṃ daityapuṅgavam / (81.1) Par.?
brāhmaṇasyordhvacakrasya varadānānmahātmanaḥ // (81.2) Par.?
svopabhogyāni kanyānāṃ ṣoḍaśātulavikramaḥ / (82.1) Par.?
śatādhikāni jagrāha sahasrāṇi mahābalaḥ // (82.2) Par.?
śāpavyājena viprāṇāmupasaṃhṛtavān kulam / (83.1) Par.?
saṃhṛtya tatkulaṃ caiva prabhāse 'tiṣṭhadacyutaḥ // (83.2) Par.?
tadā tasyaiva tu gataṃ varṣāṇāmadhikaṃ śatam / (84.1) Par.?
kṛṣṇasya dvārakāyāṃ vai jarākleśāpahāriṇaḥ // (84.2) Par.?
viśvāmitrasya kaṇvasya nāradasya ca dhīmataḥ / (85.1) Par.?
śāpaṃ piṇḍārake 'rakṣadvaco durvāsasastadā // (85.2) Par.?
tyaktvā ca mānuṣaṃ rūpaṃ jarakāstracchalena tu / (86.1) Par.?
anugṛhya ca kṛṣṇo'pi lubdhakaṃ prayayau divam // (86.2) Par.?
aṣṭāvakrasya śāpena bhāryāḥ kṛṣṇasya dhīmataḥ / (87.1) Par.?
cauraiścāpahṛtāḥ sarvāstasya māyābalena ca // (87.2) Par.?
balabhadro'pi saṃtyajya nāgo bhūtvā jagāma ca / (88.1) Par.?
mahiṣyastasya kṛṣṇasya rukmiṇīpramukhāḥ śubhāḥ // (88.2) Par.?
sahāgniṃ viviśuḥ sarvāḥ kṛṣṇenākliṣṭakarmaṇā / (89.1) Par.?
revatī ca tathā devī balabhadreṇa dhīmatā // (89.2) Par.?
praviṣṭā pāvakaṃ viprāḥ sā ca bhartṛpathaṃ gatā / (90.1) Par.?
pretakāryaṃ hareḥ kṛtvā pārthaḥ paramavīryavān // (90.2) Par.?
rāmasya ca tathānyeṣāṃ vṛṣṇīnāmapi suvrataḥ / (91.1) Par.?
kandamūlaphalaistasya balikāryaṃ cakāra saḥ // (91.2) Par.?
dravyābhāvāt svayaṃ pārtho bhrātṛbhiś ca divaṃ gataḥ / (92.1) Par.?
evaṃ saṃkṣepataḥ proktaḥ kṛṣṇasyākliṣṭakarmaṇaḥ // (92.2) Par.?
prabhāvo vilayaścaiva svecchayaiva mahātmanaḥ / (93.1) Par.?
ityetatsomavaṃśānāṃ nṛpāṇāṃ caritaṃ dvijāḥ // (93.2) Par.?
yaḥ paṭhecchṛṇuyādvāpi brāhmaṇān śrāvayedapi / (94.1) Par.?
sa yāti vaiṣṇavaṃ lokaṃ nātra kāryā vicāraṇā // (94.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge somavaṃśānukīrtanaṃ nāmaikonasaptatitamo 'dhyāyaḥ // (95.1) Par.?
Duration=0.36097693443298 secs.