Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5441
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
ādisargastvayā sūta sūcito na prakāśitaḥ / (1.2) Par.?
sāṃprataṃ vistareṇaiva vaktumarhasi suvrata // (1.3) Par.?
sūta uvāca / (2.1) Par.?
maheśvaro mahādevaḥ prakṛteḥ puruṣasya ca / (2.2) Par.?
paratve saṃsthito devaḥ paramātmā munīśvarāḥ // (2.3) Par.?
creation from avyakta
avyaktaṃ ceśvarāttasmādabhavatkāraṇaṃ param / (3.1) Par.?
pradhānaṃ prakṛtiśceti yadāhustattvacintakāḥ // (3.2) Par.?
gandhavarṇarasair hīnaṃ śabdasparśavivarjitam / (4.1) Par.?
ajaraṃ dhruvamakṣayyaṃ nityaṃ svātmanyavasthitam // (4.2) Par.?
jagadyoniṃ mahābhūtaṃ paraṃ brahma sanātanam / (5.1) Par.?
vigrahaḥ sarvabhūtānāmīśvarājñāpracoditam // (5.2) Par.?
anādyantamajaṃ sūkṣmaṃ triguṇaṃ prabhavāvyayam / (6.1) Par.?
aprakāśamavijñeyaṃ brahmāgre samavartata // (6.2) Par.?
asyātmanā sarvamidaṃ vyāptaṃ tvāsīcchivecchayā / (7.1) Par.?
guṇasāmye tadā tasminnavibhāge tamomaye // (7.2) Par.?
mahant
sargakāle pradhānasya kṣetrajñādhiṣṭhitasya vai / (8.1) Par.?
guṇabhāvādvyajyamāno mahān prādurbabhūva ha // (8.2) Par.?
sūkṣmeṇa mahatā cātha avyaktena samāvṛtam / (9.1) Par.?
sattvodrikto mahānagre sattāmātraprakāśakaḥ // (9.2) Par.?
mano mahāṃstu vijñeyamekaṃ tatkāraṇaṃ smṛtam / (10.1) Par.?
samutpannaṃ liṅgamātraṃ kṣetrajñādhiṣṭhitaṃ hi tat // (10.2) Par.?
dharmādīni ca rūpāṇi lokatattvārthahetavaḥ / (11.1) Par.?
mahān sṛṣṭiṃ vikurute codyamānaḥ sisṛkṣayā // (11.2) Par.?
mano mahānmatirbrahma pūrbuddhiḥ khyātirīśvaraḥ / (12.1) Par.?
prajñā citiḥ smṛtiḥ saṃvidviśveśaśceti sa smṛtaḥ // (12.2) Par.?
manute sarvabhūtānāṃ yasmācceṣṭā phalaṃ tataḥ / (13.1) Par.?
saukṣmyāttena vibhaktaṃ tu yena tanmana ucyate // (13.2) Par.?
tattvānām agrajo yasmānmahāṃś ca parimāṇataḥ / (14.1) Par.?
viśeṣebhyo guṇebhyo 'pi mahāniti tataḥ smṛtaḥ // (14.2) Par.?
bibharti mānaṃ manute vibhāgaṃ manyate'pi ca / (15.1) Par.?
puruṣo bhogasaṃbandhāttena cāsau matiḥ smṛtaḥ // (15.2) Par.?
bṛhattvād bṛṃhaṇatvācca bhāvānāṃ sakalāśrayāt / (16.1) Par.?
yasmāddhārayate bhāvānbrahma tena nirucyate // (16.2) Par.?
yaḥ pūrayati yasmācca kṛtsnāndevānanugrahaiḥ / (17.1) Par.?
nayate tattvabhāvaṃ ca tena pūriti cocyate // (17.2) Par.?
budhyate puruṣaścātra sarvān bhāvān hitaṃ tathā / (18.1) Par.?
yasmādbodhayate caiva buddhistena nirucyate // (18.2) Par.?
khyātiḥ pratyupabhogaś ca yasmātsaṃvartate tataḥ / (19.1) Par.?
bhogasya jñānaniṣṭhatvāttena khyātiriti smṛtaḥ // (19.2) Par.?
khyāyate tadguṇair vāpi jñānādibhir anekaśaḥ / (20.1) Par.?
tasmācca mahataḥ saṃjñā khyātirityabhidhīyate // (20.2) Par.?
sākṣātsarvaṃ vijānāti mahātmā tena ceśvaraḥ / (21.1) Par.?
yasmājjñānānugaścaiva prajñā tena sa ucyate // (21.2) Par.?
jñānādīni ca rūpāṇi bahukarmaphalāni ca / (22.1) Par.?
cinoti yasmādbhogārthaṃ tenāsau citirucyate // (22.2) Par.?
vartamānavyatītāni tathaivānāgatānyapi / (23.1) Par.?
smarate sarvakāryāṇi tenāsau smṛtirucyate // (23.2) Par.?
kṛtsnaṃ ca vindate jñānaṃ yasmānmāhātmyamuttamam / (24.1) Par.?
tasmād vinder videścaiva saṃvidityabhidhīyate // (24.2) Par.?
vidyate'pi ca sarvatra tasminsarvaṃ ca vindati / (25.1) Par.?
tasmātsaṃviditi prokto mahadbhir munisattamāḥ // (25.2) Par.?
jānāter jñānam ityāhur bhagavān jñānasaṃnidhiḥ / (26.1) Par.?
bandhanādiparībhāvād īśvaraḥ procyate budhaiḥ // (26.2) Par.?
paryāyavācakaiḥ śabdais tattvam ādyam anuttamam / (27.1) Par.?
vyākhyātaṃ tattvabhāvajñairdevasadbhāvacetakaiḥ // (27.2) Par.?
mahānsṛṣṭiṃ vikurute codyamānaḥ sisṛkṣayā / (28.1) Par.?
saṃkalpo'dhyavasāyaś ca tasya vṛttidvayaṃ smṛtam // (28.2) Par.?
triguṇād rajasodriktād ahaṅkārastato 'bhavat / (29.1) Par.?
mahatā ca vṛtaḥ sargo bhūtādir bāhyatastu saḥ // (29.2) Par.?
tasmādeva tamodriktād ahaṅkārādajāyata / (30.1) Par.?
bhūtatanmātrasargastu bhūtādistāmasastu saḥ // (30.2) Par.?
creation of mahābhūtas
bhūtādistu vikurvāṇaḥ śabdamātraṃ sasarja ha / (31.1) Par.?
ākāśaṃ suṣiraṃ tasmādutpannaṃ śabdalakṣaṇam // (31.2) Par.?
ākāśaṃ śabdamātraṃ tu sparśamātraṃ samāvṛṇot / (32.1) Par.?
vāyuścāpi vikurvāṇo rūpamātraṃ sasarja ha // (32.2) Par.?
jyotirutpadyate vāyos tadrūpaguṇam ucyate / (33.1) Par.?
sparśamātrastu vai vāyū rūpamātraṃ samāvṛṇot // (33.2) Par.?
jyotiścāpi vikurvāṇaṃ rasamātraṃ sasarja ha / (34.1) Par.?
sambhavanti tato hyāpas tā vai sarvarasātmikāḥ // (34.2) Par.?
rasamātrāstu tā hyāpo rūpamātro'gnir āvṛṇot / (35.1) Par.?
āpaścāpi vikurvatyo gandhamātraṃ sasarjire // (35.2) Par.?
saṃghāto jāyate tasmāttasya gandho guṇo mataḥ / (36.1) Par.?
tasmiṃstasmiṃś ca tanmātraṃ tena tanmātratā smṛtā // (36.2) Par.?
aviśeṣavācakatvād aviśeṣās tatas tu te / (37.1) Par.?
praśāntaghoramūḍhatvādaviśeṣāstataḥ punaḥ // (37.2) Par.?
bhūtatanmātrasargo'yaṃ vijñeyastu parasparam / (38.1) Par.?
vaikārikādahaṅkārātsattvodriktāttu sāttvikāt // (38.2) Par.?
vaikārikaḥ sa sargastu yugapat sampravartate / (39.1) Par.?
indriyas
buddhīndriyāṇi pañcaiva pañca karmendriyāṇi ca // (39.2) Par.?
sādhakānīndriyāṇi syurdevā vaikārikā daśa / (40.1) Par.?
ekādaśaṃ manastatra svaguṇenobhayātmakam // (40.2) Par.?
śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī / (41.1) Par.?
śabdādīnāmavāptyarthaṃ buddhiyuktāni tāni vai // (41.2) Par.?
pādau pāyurupasthaś ca hastau vāgdaśamī bhavet / (42.1) Par.?
gatirvisargo hyānandaḥ śilpaṃ vākyaṃ ca karma tat // (42.2) Par.?
ākāśaṃ śabdamātraṃ ca sparśamātraṃ samāviśat / (43.1) Par.?
dviguṇastu tato vāyuḥ śabdasparśātmako 'bhavat // (43.2) Par.?
rūpaṃ tathaiva viśataḥ śabdasparśaguṇāvubhau / (44.1) Par.?
triguṇastu tatastvagniḥ saśabdasparśarūpavān // (44.2) Par.?
saśabdasparśarūpaṃ ca rasamātraṃ samāviśat / (45.1) Par.?
tasmāccaturguṇā āpo vijñeyāstu rasātmikāḥ // (45.2) Par.?
śabdasparśaṃ ca rūpaṃ ca raso vai gandhamāviśat / (46.1) Par.?
saṃgatā gandhamātreṇa āviśanto mahīmimām // (46.2) Par.?
tasmātpañcaguṇā bhūmiḥ sthūlā bhūteṣu śasyate / (47.1) Par.?
śāntā ghorāś ca mūḍhāś ca viśeṣāstena te smṛtāḥ // (47.2) Par.?
parasparānupraveśāddhārayanti parasparam / (48.1) Par.?
bhūmerantastvidaṃ sarvaṃ lokālokācalāvṛtam // (48.2) Par.?
viśeṣāścendriyagrāhyā niyatatvācca te smṛtāḥ / (49.1) Par.?
guṇaṃ pūrvasya sargasya prāpnuvantyuttarottarāḥ // (49.2) Par.?
teṣāṃ yāvacca tad yacca yacca tāvadguṇaṃ smṛtam / (50.1) Par.?
upalabhyāpsu vai gandhaṃ kecid brūyur apāṃ guṇam // (50.2) Par.?
pṛthivyāmeva taṃ vidyād apāṃ vāyoś ca saṃśrayāt / (51.1) Par.?
ete sapta mahātmāno hyanyonyasya samāśrayāt // (51.2) Par.?
puruṣādhiṣṭhitatvācca avyaktānugraheṇa ca / (52.1) Par.?
aṇḍa
mahādayo viśeṣāntā hyaṇḍamutpādayanti te // (52.2) Par.?
ekakālasamutpannaṃ jalabudbudavacca tat / (53.1) Par.?
viśeṣebhyo'ṇḍam abhavan mahat tad udakeśayam // (53.2) Par.?
adbhir daśaguṇābhistu bāhyato'ṇḍaṃ samāvṛtam / (54.1) Par.?
āpo daśaguṇenaitāstejasā bāhyato vṛtāḥ // (54.2) Par.?
tejo daśaguṇenaiva vāyunā bāhyato vṛtam / (55.1) Par.?
vāyurdaśaguṇenaiva bāhyato nabhasā vṛtaḥ // (55.2) Par.?
ākāśenāvṛto vāyuḥ khaṃ tu bhūtādināvṛtam / (56.1) Par.?
bhūtādirmahatā cāpi avyaktenāvṛto mahān // (56.2) Par.?
śarvaścāṇḍakapālastho bhavaścāṃbhasi suvratāḥ / (57.1) Par.?
rudro'gnimadhye bhagavānugro vāyau punaḥ smṛtaḥ // (57.2) Par.?
bhīmaścāvanimadhyastho hyahaṅkāre maheśvaraḥ / (58.1) Par.?
buddhau ca bhagavānīśaḥ sarvataḥ parameśvaraḥ // (58.2) Par.?
etairāvaraṇairaṇḍaṃ saptabhiḥ prākṛtair vṛtam / (59.1) Par.?
etā āvṛtya cānyonyamaṣṭau prakṛtayaḥ sthitāḥ // (59.2) Par.?
prasargakāle sthitvā tu grasantyetāḥ parasparam / (60.1) Par.?
evaṃ parasparotpannā dhārayanti parasparam // (60.2) Par.?
first puruṣa
ādhārādheyabhāvena vikārāste vikāriṣu / (61.1) Par.?
maheśvaraḥ paro 'vyaktād aṇḍam avyaktasaṃbhavam // (61.2) Par.?
aṇḍājjajñe sa eveśaḥ puruṣo'rkasamaprabhaḥ / (62.1) Par.?
tasminkāryasya karaṇaṃ saṃsiddhaṃ svecchayaiva tu // (62.2) Par.?
sa vai śarīrī prathamaḥ sa vai puruṣa ucyate / (63.1) Par.?
tasya vāmāṅgajo viṣṇuḥ sarvadevanamaskṛtaḥ // (63.2) Par.?
lakṣmyā devyā hyabhūddeva icchayā parameṣṭhinaḥ / (64.1) Par.?
dakṣiṇāṅgabhavo brahmā sarasvatyā jagadguruḥ // (64.2) Par.?
tasminnaṇḍe ime lokā antarviśvamidaṃ jagat / (65.1) Par.?
candrādityau sanakṣatrau sagrahau saha vāyunā // (65.2) Par.?
lokālokadvayaṃ kiṃcid aṇḍe hyasminsamarpitam / (66.1) Par.?
human <-> divine time
yattu sṛṣṭau prasaṃkhyātaṃ mayā kālāntaraṃ dvijāḥ // (66.2) Par.?
etatkālāntaraṃ jñeyamaharvai pārameśvaram / (67.1) Par.?
rātriścaitāvatī jñeyā parameśasya kṛtsnaśaḥ // (67.2) Par.?
ahastasya tu yā sṛṣṭiḥ rātriś ca pralayaḥ smṛtaḥ / (68.1) Par.?
nāhastu vidyate tasya na rātririti dhārayet // (68.2) Par.?
upacārastu kriyate lokānāṃ hitakāmyayā / (69.1) Par.?
indriyāṇīndriyārthāś ca mahābhūtāni pañca ca // (69.2) Par.?
tasmāt sarvāṇi bhūtāni buddhiś ca saha daivataiḥ / (70.1) Par.?
ahastiṣṭhanti sarvāṇi parameśasya dhīmataḥ // (70.2) Par.?
aharante pralīyante rātryante viśvasaṃbhavaḥ / (71.1) Par.?
svātmanyavasthite vyakte vikāre pratisaṃhṛte // (71.2) Par.?
prakṛti and puruṣa
sādharmyeṇāvatiṣṭhete pradhānapuruṣāvubhau / (72.1) Par.?
tamaḥsattvarajopetau samatvena vyavasthitau // (72.2) Par.?
anupṛktāvabhūtāṃ tāv otaprotau parasparam / (73.1) Par.?
guṇasāmye layo jñeyo vaiṣamye sṛṣṭirucyate // (73.2) Par.?
tile yathā bhavettailaṃ ghṛtaṃ payasi vā sthitam / (74.1) Par.?
tathā tamasi sattve ca rajasyanusṛtaṃ jagat // (74.2) Par.?
upāsya rajanīṃ kṛtsnāṃ parāṃ māheśvarīṃ tathā / (75.1) Par.?
arhamukhe pravṛttaś ca paraḥ prakṛtisaṃbhavaḥ // (75.2) Par.?
kṣobhayāmāsa yogena pareṇa parameśvaraḥ / (76.1) Par.?
pradhānaṃ puruṣaṃ caiva praviśya sa maheśvaraḥ // (76.2) Par.?
trimūrti
maheśvarāttrayo devā jajñire jagadīśvarāt / (77.1) Par.?
śāśvatāḥ paramā guhyaḥ sarvātmānaḥ śarīriṇaḥ // (77.2) Par.?
eta eva trayo devā eta eva trayo guṇāḥ / (78.1) Par.?
eta eva trayo lokā eta eva trayo'gnayaḥ // (78.2) Par.?
parasparāśritā hyete parasparamanuvratāḥ / (79.1) Par.?
paraspareṇa vartante dhārayanti parasparam // (79.2) Par.?
anyonyamithunā hyete anyonyamupajīvinaḥ / (80.1) Par.?
kṣaṇaṃ viyogo na hyeṣāṃ na tyajanti parasparam // (80.2) Par.?
īśvarastu paro devo viṣṇuś ca mahataḥ paraḥ / (81.1) Par.?
brahmā ca rajasā yuktaḥ sargādau hi pravartate // (81.2) Par.?
paraḥ sa puruṣo jñeyaḥ prakṛtiḥ sā parā smṛtā // (82.1) Par.?
adhiṣṭhitā sā hi maheśvareṇa pravartate codyamane samantāt / (83.1) Par.?
anupravṛttastu mahāṃstadenāṃ cirasthiratvād viṣayaṃ śriyaḥ svayam // (83.2) Par.?
pradhānaguṇavaiṣamyātsargakālaḥ pravartate / (84.1) Par.?
īśvarādhiṣṭhitātpūrvaṃ tasmātsadasadātmakāt // (84.2) Par.?
saṃsiddhaḥ kāryakaraṇe rudraścāgre hyavartata / (85.1) Par.?
tejasāpratimo dhīmānavyaktaḥ samprakāśakaḥ // (85.2) Par.?
sa vai śarīrī prathamaḥ sa vai puruṣa ucyate / (86.1) Par.?
brahmā ca bhagavāṃstasmāccaturvaktraḥ prajāpatiḥ // (86.2) Par.?
saṃsiddhaḥ kāryakāraṇe tathā vai samavartata / (87.1) Par.?
eka eva mahādevastridhaivaṃ sa vyavasthitaḥ // (87.2) Par.?
apratīpena jñānena aiśvaryeṇa samanvitaḥ / (88.1) Par.?
dharmeṇa cāpratīpena vairāgyeṇa ca te 'nvitāḥ // (88.2) Par.?
avyaktājjāyate teṣāṃ manasā yadyadīhitam / (89.1) Par.?
vaśīkṛtatvāttraiguṇyaṃ sāpekṣatvātsvabhāvataḥ // (89.2) Par.?
caturmukhastu brahmatve kālatve cāntakaḥ smṛtaḥ / (90.1) Par.?
sahasramūrdhā puruṣastisro 'vasthāḥ svayaṃbhuvaḥ // (90.2) Par.?
brahmatve sṛjate lokānkālatve saṃkṣipatyapi / (91.1) Par.?
puruṣatve hyudāsīnas tisro 'vasthāḥ prajāpateḥ // (91.2) Par.?
brahmā kamalagarbhābho rudraḥ kālāgnisannibhaḥ / (92.1) Par.?
puruṣaḥ puṇḍarīkākṣo rūpaṃ tatparamātmanaḥ // (92.2) Par.?
ekadhā sa dvidhā caiva tridhā ca bahudhā punaḥ / (93.1) Par.?
maheśvaraḥ śarīrāṇi karoti vikaroti ca // (93.2) Par.?
nānākṛtikriyārūpanāmavanti svalīlayā / (94.1) Par.?
maheśvaraḥ śarīrāṇi karoti vikaroti ca // (94.2) Par.?
tridhā yadvartate loke tasmāttriguṇa ucyate / (95.1) Par.?
caturdhā pravibhaktatvāccaturvyūhaḥ prakīrtitaḥ // (95.2) Par.?
yadāpnoti yadādatte yaccātti viṣayānayam / (96.1) Par.?
yaccāsya satataṃ bhāvastasmādātmā nirucyate // (96.2) Par.?
ṛṣiḥ sarvagatatvācca śarīrī so'sya yatprabhuḥ / (97.1) Par.?
svāmitvamasya yatsarvaṃ viṣṇuḥ sarvapraveśanāt // (97.2) Par.?
bhagavān bhagavadbhāvānnirmalatvācchivaḥ smṛtaḥ / (98.1) Par.?
paramaḥ samprakṛṣṭatvād avanād omiti smṛtaḥ // (98.2) Par.?
sarvajñaḥ sarvavijñānātsarvaḥ sarvamayo yataḥ / (99.1) Par.?
tridhā vibhajya cātmānaṃ trailokyaṃ sampravartate // (99.2) Par.?
sṛjate grasate caiva rakṣate ca tribhiḥ svayam / (100.1) Par.?
āditvād ādidevo'sāv ajātatvād ajaḥ smṛtaḥ // (100.2) Par.?
pāti yasmātprajāḥ sarvāḥ prajāpatir iti smṛtaḥ / (101.1) Par.?
deveṣu ca mahāndevo mahādevastataḥ smṛtaḥ // (101.2) Par.?
sarvagatvācca devānāmavaśyatvācca īśvaraḥ / (102.1) Par.?
bṛhattvācca smṛto brahmā bhūtatvādbhūta ucyate // (102.2) Par.?
kṣetrajñaḥ kṣetravijñānādekatvātkevalaḥ smṛtaḥ / (103.1) Par.?
yasmātpuryāṃ sa śete ca tasmātpūruṣa ucyate // (103.2) Par.?
anāditvācca pūrvatvātsvayaṃbhūriti saṃsmṛtaḥ / (104.1) Par.?
yājyatvāducyate yajñaḥ kavir vikrāntadarśanāt // (104.2) Par.?
kramaṇaḥ kramaṇīyatvāt pālakaścāpi pālanāt / (105.1) Par.?
ādityasaṃjñaḥ kapilo hyagrajo 'gniriti smṛtaḥ // (105.2) Par.?
hiraṇyamasya garbho'bhūddhiraṇyasyāpi garbhajaḥ / (106.1) Par.?
tasmāddhiraṇyagarbhatvaṃ purāṇe 'sminnirucyate // (106.2) Par.?
svayaṃbhuvo'pi vṛttasya kālo viśvātmanastu yaḥ / (107.1) Par.?
na śakyaḥ parisaṃkhyātumapi varṣaśatairapi // (107.2) Par.?
kālasaṃkhyāvivṛttasya parārdho brahmaṇaḥ smṛtaḥ / (108.1) Par.?
tāvaccheṣo 'sya kālo 'nyas tasyānte pratisṛjyate // (108.2) Par.?
koṭikoṭisahasrāṇi aharbhūtāni yāni vai / (109.1) Par.?
vārāhakalpa
samatītāni kalpānāṃ tāvaccheṣāḥ pare tu ye / (109.2) Par.?
yastvayaṃ vartate kalpo vārāhastaṃ nibodhata // (109.3) Par.?
prathamaḥ sāṃpratasteṣāṃ kalpo'yaṃ vartate dvijāḥ / (110.1) Par.?
yasminsvāyaṃbhuvādyāstu manavaste caturdaśa // (110.2) Par.?
atītā vartamānāś ca bhaviṣyā ye ca vai punaḥ / (111.1) Par.?
tairiyaṃ pṛthivī sarvā saptadvīpā saparvatā // (111.2) Par.?
pūrṇaṃ yugasahasraṃ vai paripālyā maheśvaraiḥ / (112.1) Par.?
prajābhistapasā caiva teṣāṃ śṛṇuta vistaram // (112.2) Par.?
manvantareṇa caikena sarvāṇyevāntarāṇi ca / (113.1) Par.?
kathitāni bhaviṣyanti kalpaḥ kalpena caiva hi // (113.2) Par.?
atītāni ca kalpāni sodarkāṇi sahānvayaiḥ / (114.1) Par.?
anāgateṣu tadvacca tarkaḥ kāryo vijānatā // (114.2) Par.?
Sndflut
āpo hyagre samabhavannaṣṭe ca pṛthivītale / (115.1) Par.?
śāntatāraikanīre 'smin na prājñāyata kiṃcana // (115.2) Par.?
ekārṇave tadā tasminnaṣṭe sthāvarajaṅgame / (116.1) Par.?
tadā bhavati vai brahmā sahasrākṣaḥ sahasrapāt // (116.2) Par.?
sahasraśīrṣā puruṣo rukmavarṇas tvatīndriyaḥ / (117.1) Par.?
brahmā nārāyaṇākhyastu suṣvāpa salile tadā // (117.2) Par.?
sattvodrekātprabuddhastu śūnyaṃ lokamudaikṣata / (118.1) Par.?
imaṃ codāharantyatra ślokaṃ nārāyaṇaṃ prati // (118.2) Par.?
āpo nārāś ca sūnava ityapāṃ nāma śuśrumaḥ / (119.1) Par.?
āpūrya tābhir ayanaṃ kṛtavānātmano yataḥ // (119.2) Par.?
apsu śete yatastasmāttato nārāyaṇaḥ smṛtaḥ / (120.1) Par.?
caturyugasahasrasya naiśaṃ kālam upāsyataḥ // (120.2) Par.?
śarvaryante prakurute brahmatvaṃ sargakāraṇāt / (121.1) Par.?
brahmā tu salile tasminvāyurbhūtvā samācarat // (121.2) Par.?
niśāyāmiva khadyotaḥ prāvṛṭkāle tatastu saḥ / (122.1) Par.?
Earth rised from the water
tatas tu salile tasmin vijñāyāntargatāṃ mahīm // (122.2) Par.?
anumānād asaṃmūḍho bhūmeruddharaṇaṃ punaḥ / (123.1) Par.?
akarotsa tanūmanyāṃ kalpādiṣu yathāpurā // (123.2) Par.?
tato mahātmā bhagavān divyarūpam acintayat / (124.1) Par.?
salilenāplutāṃ bhūmiṃ dṛṣṭvā sa tu samantataḥ // (124.2) Par.?
kiṃnu rūpamahaṃ kṛtvā uddhareyaṃ mahīmimām / (125.1) Par.?
jalakrīḍānusadṛśaṃ vārāhaṃ rūpamāviśat // (125.2) Par.?
adhṛṣyaṃ sarvabhūtānāṃ vāṅmayaṃ brahmasaṃjñitam / (126.1) Par.?
pṛthivyuddharaṇārthāya praviveśa rasātalam // (126.2) Par.?
adbhiḥ saṃchāditāṃ bhūmiṃ sa tāmāśu prajāpatiḥ / (127.1) Par.?
upagamyojjahāraināmāpaścāpi samāviśat // (127.2) Par.?
sāmudrā vai samudreṣu nādeyāś ca nadīṣu ca / (128.1) Par.?
rasātalatale magnāṃ rasātalapuṭe gatām // (128.2) Par.?
prabhurlokahitārthāya daṃṣṭrayābhyujjahāra gām / (129.1) Par.?
tataḥ svasthānamānīya pṛthivīṃ pṛthivīdharaḥ // (129.2) Par.?
mumoca pūrvavad asau dhārayitvā dharādharaḥ / (130.1) Par.?
tasyopari jalaughasya mahatī nauriva sthitā // (130.2) Par.?
tatsamā hyurudehatvānna mahī yāti saṃplavam / (131.1) Par.?
tata utkṣipya tāṃ devo jagataḥ sthāpanecchayā // (131.2) Par.?
pṛthivyāḥ pravibhāgāya manaścakre'mbujekṣaṇaḥ / (132.1) Par.?
pṛthivīṃ ca samāṃ kṛtvā pṛthivyāṃ so'cinod girīn // (132.2) Par.?
prāksarge dahyamāne tu tadā saṃvartakāgninā / (133.1) Par.?
tenāgninā viśīrṇāste parvatā bhūrivistarāḥ // (133.2) Par.?
śaityādekārṇave tasmin vāyunā tena saṃhatāḥ / (134.1) Par.?
niṣiktā yatra yatrāsaṃs tatra tatrācalābhavan // (134.2) Par.?
tadācalatvād acalāḥ parvabhiḥ parvatāḥ smṛtāḥ / (135.1) Par.?
girayo hi nigīrṇatvācchayānatvācchiloccayāḥ // (135.2) Par.?
tatasteṣu vikīrṇeṣu koṭiśo hi giriṣvatha / (136.1) Par.?
viśvakarmā vibhajate kalpādiṣu punaḥ punaḥ // (136.2) Par.?
sasamudrāmimāṃ pṛthvīṃ saptadvīpāṃ saparvatām / (137.1) Par.?
bhūrādyāṃś caturo lokānpunaḥ so'tha vyakalpayat // (137.2) Par.?
Brahmā creates animals etc.
lokān prakalpayitvātha prajāsargaṃ sasarja ha / (138.1) Par.?
brahmā svayaṃbhūrbhagavānsisṛkṣurvividhāḥ prajāḥ // (138.2) Par.?
sasarja sṛṣṭiṃ tadrūpāṃ kalpādiṣu yathāpurā / (139.1) Par.?
tasyābhidhyāyataḥ sargaṃ tathā vai buddhipūrvakam // (139.2) Par.?
buddhyāś ca samakāle vai prādurbhūtas tamomayaḥ / (140.1) Par.?
tamomoho mahāmohastāmisraścāndhasaṃjñitaḥ // (140.2) Par.?
avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ / (141.1) Par.?
pañcadhāvasthitaḥ sargo dhyāyataḥ so'bhimāninaḥ // (141.2) Par.?
saṃvṛtastamasā caiva bījāṅkuravadāvṛtaḥ / (142.1) Par.?
bahirantaścāprakāśastabdho niḥsaṃjña eva ca // (142.2) Par.?
yasmātteṣāṃ vṛtā buddhirduḥkhāni karaṇāni ca / (143.1) Par.?
tasmātte saṃvṛtātmāno nagā mukhyāḥ prakīrtitāḥ // (143.2) Par.?
mukhyasargaṃ tathābhūtaṃ dṛṣṭvā brahmā hyasādhakam / (144.1) Par.?
aprasannamanāḥ so'tha tato'nyaṃ so hyamanyata // (144.2) Par.?
tasyābhidhyāyataścaiva tiryaksrotā hyavartata / (145.1) Par.?
tasmāt tiryakpravṛttaḥ sa tiryaksrotās tataḥ smṛtaḥ // (145.2) Par.?
paśvādayaste vikhyātā utpathagrāhiṇo dvijāḥ / (146.1) Par.?
tasyābhidhyāyato'nyaṃ vai sāttvikaḥ samavartata // (146.2) Par.?
ūrdhvasrotāstṛtīyastu sa vai cordhvaṃ vyavasthitaḥ / (147.1) Par.?
yasmātpravartate cordhvamūrdhvasrotāstataḥ smṛtaḥ // (147.2) Par.?
te sukhaprītibahulā bahirantaś ca saṃvṛtāḥ / (148.1) Par.?
prakāśā bahirantaś ca ūrdhvasrotobhavāḥ smṛtāḥ // (148.2) Par.?
te sattvasya ca yogena sṛṣṭāḥ sattvodbhavāḥ smṛtāḥ / (149.1) Par.?
ūrdhvasrotāstṛtīyo vai devasargastu sa smṛtaḥ // (149.2) Par.?
prakāśād bahirantaś ca ūrdhvasrotodbhavāḥ smṛtāḥ / (150.1) Par.?
te ūrdhvasrotaso jñeyāstuṣṭātmāno budhaiḥ smṛtāḥ // (150.2) Par.?
ūrdhvasrotaḥsu sṛṣṭeṣu deveṣu varadaḥ prabhuḥ / (151.1) Par.?
prītimānabhavadbrahmā tato'nyaṃ so'bhyamanyata // (151.2) Par.?
sasarja sargamanyaṃ hi sādhakaṃ prabhurīśvaraḥ / (152.1) Par.?
tato'bhidhyāyatastasya satyābhidhyāyinastadā // (152.2) Par.?
prādurāsīttadā vyaktādarvāksrotāstu sādhakaḥ / (153.1) Par.?
yasmād arvāṅnyavartanta tato 'rvāksrotasas tu te // (153.2) Par.?
te ca prakāśabahulās tamaḥpṛktā rajo'dhikāḥ / (154.1) Par.?
tasmātte duḥkhabahulā bhūyobhūyaś ca kāriṇaḥ // (154.2) Par.?
saṃvṛtā bahirantaś ca manuṣyāḥ sādhakāś ca te // (155.1) Par.?
lakṣaṇaistārakādyaiste hyaṣṭadhā tu vyavasthitāḥ // (156.1) Par.?
siddhātmāno manuṣyāste gandharvasahadharmiṇaḥ / (157.1) Par.?
ityeṣa taijasaḥ sargo hy arvāksrotaḥprakīrtitaḥ // (157.2) Par.?
pañcamo'nugrahaḥ sargaścaturdhā tu vyavasthitaḥ / (158.1) Par.?
viparyayeṇa śaktyā ca siddhyā tuṣṭyā tathaiva ca // (158.2) Par.?
sthāvareṣu viparyāsas tiryagyoniṣu śaktitaḥ / (159.1) Par.?
siddhātmāno manuṣyāstu ṛṣideveṣu kṛtsnaśaḥ // (159.2) Par.?
ityeṣa prākṛtaḥ sargo vaikṛto navamaḥ smṛtaḥ / (160.1) Par.?
bhūtādikānāṃ bhūtānāṃ ṣaṣṭhaḥ sargaḥ sa ucyate // (160.2) Par.?
nivṛttaṃ vartamānaṃ ca teṣāṃ jānanti vai punaḥ / (161.1) Par.?
bhūtādikānāṃ bhūtānāṃ saptamaḥ sarga eva ca // (161.2) Par.?
te parigrāhiṇaḥ sarve saṃvibhāgaratāḥ punaḥ / (162.1) Par.?
svādanāś cāpyaśīlāś ca jñeyā bhūtādikāś ca te // (162.2) Par.?
viparyayeṇa bhūtādiraśaktyā ca vyavasthitaḥ / (163.1) Par.?
prathamo mahataḥ sargo vijñeyo brahmaṇaḥ smṛtaḥ // (163.2) Par.?
tanmātrāṇāṃ dvitīyastu bhūtasargaḥ sa ucyate / (164.1) Par.?
vaikārikastṛtīyastu sarga aindriyakaḥ smṛtaḥ // (164.2) Par.?
ityeṣa prākṛtaḥ sargaḥ sambhūto buddhipūrvakaḥ / (165.1) Par.?
mukhyasargaścaturthaś ca mukhyā vai sthāvarāḥ smṛtāḥ // (165.2) Par.?
tato'rvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ / (166.1) Par.?
aṣṭamo 'nugrahaḥ sargaḥ sāttvikastāmasaś ca saḥ // (166.2) Par.?
pañcaite vaikṛtāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ / (167.1) Par.?
prākṛto vaikṛtaścaiva kaumāro navamaḥ smṛtaḥ // (167.2) Par.?
abuddhipūrvakāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ / (168.1) Par.?
buddhipūrvaṃ pravartante ṣaṭ punarbrahmaṇastu te // (168.2) Par.?
vistarānugrahaḥ sargaḥ kīrtyamāno nibodhata / (169.1) Par.?
caturdhāvasthitaḥ so'tha sarvabhūteṣu kṛtsnaśaḥ // (169.2) Par.?
ityete prākṛtāścaiva vaikṛtāś ca nava smṛtāḥ / (170.1) Par.?
parasparānuraktāś ca kāraṇaiś ca budhaiḥ smṛtāḥ // (170.2) Par.?
Brahmā's sons
agre sasarja vai brahmā mānasānātmanaḥ samān / (171.1) Par.?
ṛbhuḥ sanatkumāraś ca dvāvetāvūrdhvaretasau // (171.2) Par.?
pūrvotpannau purā tebhyaḥ sarveṣāmapi pūrvajau / (172.1) Par.?
vyatīte tvaṣṭame kalpe purāṇau lokasākṣiṇau // (172.2) Par.?
tau vārāhe tu bhūrloke tejaḥ saṃkṣipya dhiṣṭhitau / (173.1) Par.?
tāvubhau mokṣakarmāṇāvāropyātmānamātmani // (173.2) Par.?
prajāṃ dharmaṃ ca kāmaṃ ca tyaktvā vairāgyamāsthitau / (174.1) Par.?
yathotpannastathaiveha kumāraḥ sa ihocyate // (174.2) Par.?
tasmāt sanatkumāreti nāmāsyeha prakīrtitam / (175.1) Par.?
sanandaṃ sanakaṃ caiva vidvāṃsaṃ ca sanātanam // (175.2) Par.?
vijñānena nivṛttāste vyavartanta mahaujasaḥ / (176.1) Par.?
saṃbuddhāścaiva nānātve apravṛttāś ca yoginaḥ // (176.2) Par.?
asṛṣṭvaiva prajāsargaṃ pratisargaṃ gatāḥ punaḥ / (177.1) Par.?
tatasteṣu vyatīteṣu tato 'nyān sādhakān sutān // (177.2) Par.?
mānasānasṛjadbrahmā punaḥ sthānābhimāninaḥ / (178.1) Par.?
ā bhūtasamplavāvasthā yairiyaṃ vidhṛtā mahī // (178.2) Par.?
āpo'gniṃ pṛthivīṃ vāyumantarikṣaṃ divaṃ tathā / (179.1) Par.?
samudrāṃś ca nadīścaiva tathā śailavanaspatīn // (179.2) Par.?
oṣadhīnāṃ tathātmāno vallīnāṃ vṛkṣavīrudhām / (180.1) Par.?
latāḥ kāṣṭhāḥ kalāścaiva muhūrtāḥ saṃdhirātryahān // (180.2) Par.?
ardhamāsāṃś ca māsāṃś ca ayanābdayugāni ca / (181.1) Par.?
sthānābhimāninaḥ sarve sthānākhyāścaiva te smṛtāḥ // (181.2) Par.?
Brahma's eleven sons
devānṛṣīṃś ca mahato gadatastān nibodhata / (182.1) Par.?
marīcibhṛgvaṅgirasaṃ pulastyaṃ pulahaṃ kratum // (182.2) Par.?
dakṣamatriṃ vasiṣṭhaṃ ca so'sṛjanmānasān nava / (183.1) Par.?
nava brahmāṇa ityete purāṇe niścayaṃ gatāḥ // (183.2) Par.?
teṣāṃ brahmātmakānāṃ vai sarveṣāṃ brahmavādinām / (184.1) Par.?
sthānāni kalpayāmāsa pūrvavatpadmasaṃbhavaḥ // (184.2) Par.?
tato'sṛjacca saṃkalpaṃ dharmaṃ caiva sukhāvaham / (185.1) Par.?
so'sṛjad vyavasāyāttu dharmaṃ devo maheśvaraḥ // (185.2) Par.?
saṃkalpaṃ caiva saṃkalpātsarvalokapitāmahaḥ / (186.1) Par.?
mānasaś ca rucirnāma vijajñe brahmaṇaḥ prabhoḥ // (186.2) Par.?
prāṇādbrahmāsṛjaddakṣaṃ cakṣurbhyāṃ ca marīcinam / (187.1) Par.?
bhṛgustu hṛdayājjajñe ṛṣiḥ salilajanmanaḥ // (187.2) Par.?
śiraso'ṅgirasaścaiva śrotrādatriṃ tathāsṛjat / (188.1) Par.?
pulastyaṃ ca tathodānādvyānācca pulahaṃ punaḥ // (188.2) Par.?
samānajo vasiṣṭhaś ca apānānnirmame kratum / (189.1) Par.?
ityete brahmaṇaḥ putrā divyā ekādaśā smṛtāḥ // (189.2) Par.?
dharmādayaḥ prathamajāḥ sarve te brahmaṇaḥ sutāḥ / (190.1) Par.?
bhṛgvādayastu te sṛṣṭā navaite brahmavādinaḥ // (190.2) Par.?
gṛhamedhinaḥ purāṇās te dharmas taiḥ sampravartitaḥ / (191.1) Par.?
teṣāṃ dvādaśa te vaṃśā divyā devaguṇānvitāḥ // (191.2) Par.?
kriyāvantaḥ prajāvanto maharṣibhir alaṃkṛtāḥ / (192.1) Par.?
Ṛbhu, Sanatkumāra
ṛbhuḥ sanatkumāraś ca dvāvetāvūrdhvaretasau // (192.2) Par.?
pūrvotpannau paraṃ tebhyaḥ sarveṣāmapi pūrvajau / (193.1) Par.?
vyatīte tvaṣṭame kalpe purāṇau lokasākṣiṇau // (193.2) Par.?
virājetāmubhau loke tejaḥ saṃkṣipya dhiṣṭhitau / (194.1) Par.?
tāvubhau yogakarmāṇāv āropyātmānam ātmani // (194.2) Par.?
prajāṃ dharmaṃ ca kāmaṃ ca tyaktvā vairāgyamāsthitau / (195.1) Par.?
yathotpannaḥ sa eveha kumāraḥ sa ihocyate // (195.2) Par.?
tasmātsanatkumāreti nāmāsyeha pratiṣṭhitam / (196.1) Par.?
tato'bhidhyāyatastasya jajñire mānasāḥ prajāḥ // (196.2) Par.?
taccharīrasamutpannaiḥ kāryaistaiḥ kāraṇaiḥ saha / (197.1) Par.?
kṣetrajñāḥ samavartanta gātrebhyastasya dhīmataḥ // (197.2) Par.?
tato devāsurapitṝn mānuṣāṃś ca catuṣṭayam / (198.1) Par.?
sisṛkṣur ambhāṃsyetāni svam ātmānam ayūyujat // (198.2) Par.?
tatastu yuñjatastasya tamomātrasamudbhavam / (199.1) Par.?
samabhidhyāyataḥ sargaṃ prayatnena prajāpateḥ // (199.2) Par.?
tato'sya jaghanātpūrvamasurā jajñire sutāḥ / (200.1) Par.?
asura:: nirukti
asuḥ prāṇaḥ smṛto viprās tajjanmānas tato'surāḥ // (200.2) Par.?
yayā sṛṣṭāsurāḥ sarve tāṃ tanuṃ sa vyapohata / (201.1) Par.?
origin of time units (night etc.; => 218)
sāpaviddhā tanus tena sadyo rātrir ajāyata // (201.2) Par.?
sā tamobahulā yasmāt tato rātrirniyāmikā / (202.1) Par.?
āvṛtāstamasā rātrau prajāstasmātsvapantyuta // (202.2) Par.?
sṛṣṭvāsurāṃstataḥ so vai tanumanyāmagṛhṇata / (203.1) Par.?
avyaktāṃ sattvabahulāṃ tatastāṃ so'bhyapūjayat // (203.2) Par.?
tatastāṃ yuñjatas tasya priyam āsīt prajāpateḥ / (204.1) Par.?
deva:: nirukti
tato mukhātsamutpannā dīvyatastasya devatāḥ // (204.2) Par.?
yato'sya dīvyato jātāstena devāḥ prakīrtitāḥ / (205.1) Par.?
dhāturdiviti yaḥ proktaḥ krīḍāyāṃ sa vibhāvyate // (205.2) Par.?
yasmāttasya tu dīvyanto jajñire tena devatāḥ / (206.1) Par.?
devānsṛṣṭvātha deveśastanumanyāmapadyata // (206.2) Par.?
utsṛṣṭā sā tanustena sadyo'haḥ samajāyata / (207.1) Par.?
tasmādaho dharmayuktaṃ devatāḥ samupāsate // (207.2) Par.?
sattvamātrātmikāmeva tato'nyāṃ so'bhyamanyata / (208.1) Par.?
pitṛvanmanyamānasya putrāṃstāndhyāyataḥ prabhoḥ // (208.2) Par.?
pitaro hyupapakṣābhyāṃ rātryahṇor antare'bhavan / (209.1) Par.?
tasmātte pitaro devāḥ pitṛtvaṃ tena teṣu tat // (209.2) Par.?
yayā sṛṣṭāstu pitarastanuṃ tāṃ sa vyapohata / (210.1) Par.?
sāpaviddhā tanustena sadyaḥ saṃdhyā vyajāyata // (210.2) Par.?
yasmādahardevatānāṃ rātriryā sāsurī smṛtā / (211.1) Par.?
tayormadhye tu paitrī yā tanuḥ sā tu garīyasī // (211.2) Par.?
tasmāddevā surāḥ sarve ṛṣayo mānavās tathā / (212.1) Par.?
upāsante mudāyuktā rātryahṇor madhyamāṃ tanum // (212.2) Par.?
tato hyanyāṃ punarbrahmā tanuṃ vai samagṛhṇata / (213.1) Par.?
rajomātrātmikāyāṃ tu manasā so'sṛjatprabhuḥ // (213.2) Par.?
rajaḥpriyāṃstataḥ so'tha mānasānasṛjatsutān / (214.1) Par.?
manasvinastatastasya mānavā jajñire sutāḥ // (214.2) Par.?
sṛṣṭvā punaḥ prajāścāpi svāṃ tanuṃ tām apohata / (215.1) Par.?
sāpaviddhā tanustena jyotsnā sadyastvajāyata // (215.2) Par.?
yasmādbhavanti saṃhṛṣṭā jyotsnāyā udbhave prajāḥ / (216.1) Par.?
ityetāstanavastena hyapaviddhā mahātmanā // (216.2) Par.?
sadyo rātryahanī caiva saṃdhyā jyotsnā ca jajñire / (217.1) Par.?
jyotsnā saṃdhyā ahaścaiva sattvamātrātmakaṃ trayam // (217.2) Par.?
tamomātrātmikā rātriḥ sā vai tasmānniśātmikā / (218.1) Par.?
tasmāddevā divātanvā tuṣṭyā sṛṣṭā mukhāttu vai // (218.2) Par.?
yasmātteṣāṃ divā janma balinastena vai divā / (219.1) Par.?
tanvā yayāsurān rātrau jaghanādasṛjatprabhuḥ // (219.2) Par.?
prāṇebhyo niśijanmāno balino niśi tena te / (220.1) Par.?
etānyeva bhaviṣyāṇāṃ devānāmasuraiḥ saha // (220.2) Par.?
pitṝṇāṃ mānavānāṃ ca atītānāgateṣu vai / (221.1) Par.?
manvantareṣu sarveṣu nimittāni bhavanti hi // (221.2) Par.?
jyotsnā rātryahanī saṃdhyā catvāryaṃbhāṃsi tāni vai / (222.1) Par.?
bhānti yasmāt tato 'ṃbhāṃsi śabdo'yaṃ sumanīṣibhiḥ // (222.2) Par.?
bhātirdīptau nigaditaḥ punaścātha prajāpatiḥ / (223.1) Par.?
so 'mbhāṃsyetāni sṛṣṭvā tu devamānuṣadānavān // (223.2) Par.?
pitṝṃścaiva sṛjattanvā ātmanā vividhānpunaḥ / (224.1) Par.?
origin of Rākṣasas
tāmutsṛjya tanuṃ jyotsnāṃ tato'nyāṃ prāpya sa prabhuḥ // (224.2) Par.?
mūrtiṃ tamorajaḥprāyāṃ punarevābhyapūjayat / (225.1) Par.?
andhakāre kṣudhāviṣṭāṃs tato'nyān so'sṛjat prabhuḥ // (225.2) Par.?
tena sṛṣṭāḥ kṣudhātmāno 'ṃbhāṃsyādātum udyatāḥ / (226.1) Par.?
ambhāṃsyetāni rakṣāma uktavantastu teṣu ye // (226.2) Par.?
rākṣasā nāma te yasmāt kṣudhāviṣṭā niśācarāḥ / (227.1) Par.?
ye'bruvan yakṣamo 'mbhāṃsi teṣāṃ hṛṣṭāḥ parasparam // (227.2) Par.?
tena te karmaṇā yakṣā guhyakā gūḍhakarmaṇā / (228.1) Par.?
rakṣeti pālane cāpi dhātureṣa vibhāṣyate // (228.2) Par.?
evaṃ ca yakṣatir dhātur bhakṣaṇe sa nirucyate / (229.1) Par.?
origin/nirukti of snakes
taṃ dṛṣṭvā hyapriyeṇāsya keśāḥ śīrṇāstu dhīmataḥ // (229.2) Par.?
te śīrṇāścotthitā hyūrdhvaṃ te caivārurudhuḥ prabhum / (230.1) Par.?
hīnāstacchiraso vālā yasmāccaivāvasarpiṇaḥ // (230.2) Par.?
vyālātmānaḥ smṛtā vālā hīnatvādahayaḥ smṛtāḥ / (231.1) Par.?
patatvātpannagāścaiva sarpāścaivāvasarpaṇāt // (231.2) Par.?
tasya krodhodbhavo yo'sau agnigarbhaḥ sudāruṇaḥ / (232.1) Par.?
sa tu sarpān sahotpannānāviveśa viṣātmakaḥ // (232.2) Par.?
sarpānsṛṣṭvā tataḥ kruddhaḥ krodhātmāno vinirmame / (233.1) Par.?
varṇena kapiśenogrāste bhūtāḥ piśitāśanāḥ // (233.2) Par.?
bhūtatvātte smṛtā bhūtāḥ piśācāḥ piśitāśanāt / (234.1) Par.?
origin/nirukti of Gandharvas
prasannaṃ gāyatastasya gandharvā jajñire yadā // (234.2) Par.?
dhayatītyeṣa vai dhātuḥ pānatve paripaṭhyate / (235.1) Par.?
dhayanto jajñire vācaṃ gandharvāstena te smṛtāḥ // (235.2) Par.?
aṣṭasvetāsu sṛṣṭāsu devayoniṣu sa prabhuḥ / (236.1) Par.?
creation of animals
tataḥ svacchandato'nyāni vayāṃsi vayasāsṛjat // (236.2) Par.?
svacchandataḥ svacchandāṃsi vayasā ca vayāṃsi ca / (237.1) Par.?
paśūnsṛṣṭvā sa deveśo 'sṛjatpakṣigaṇānapi // (237.2) Par.?
mukhato'jāḥ sasarjātha vakṣasaś cāvayo 'sṛjat / (238.1) Par.?
gāścaivāthodarādbrahmā pārśvābhyāṃ ca vinirmame // (238.2) Par.?
padbhyāṃ cāśvān samātaṅgān rāsabhān āvayān mṛgān / (239.1) Par.?
uṣṭrānaśvatarāṃścaiva tathānyāścaiva jātayaḥ // (239.2) Par.?
oṣadhyaḥ phalamūlinyo romabhyastasya jajñire / (240.1) Par.?
evaṃ paśvoṣadhīḥ sṛṣṭvāyūyujat so'dhvare prabhuḥ // (240.2) Par.?
gaurajaḥ pūruṣo meṣo hyaśvo'śvataragardabhau / (241.1) Par.?
etāngrāmyānpaśūnāhurāraṇyānvai nibodhata // (241.2) Par.?
śvāpado dvikhuro hastī vānarāḥ pakṣipañcamāḥ / (242.1) Par.?
audakāḥ paśavaḥ ṣaṣṭhāḥ saptamāstu sarīsṛpāḥ // (242.2) Par.?
mahiṣā gavayākṣāś ca plavaṃgāḥ śarabhā vṛkāḥ / (243.1) Par.?
siṃhastu saptamasteṣāmāraṇyāḥ paśavaḥ smṛtāḥ // (243.2) Par.?
creation of sacrifice
gāyatraṃ ca ṛcaṃ caiva trivṛtsāmarathaṃtaram / (244.1) Par.?
agniṣṭomaṃ ca yajñānāṃ nirmame prathamān mukhāt // (244.2) Par.?
yajūṃṣi traiṣṭubhaṃ chandastomaṃ pañcadaśaṃ tathā / (245.1) Par.?
bṛhatsāma tathokthyaṃ ca dakṣiṇādasṛjanmukhāt // (245.2) Par.?
sāmāni jagatīchandastomaṃ saptadaśaṃ tathā / (246.1) Par.?
vairūpamatirātraṃ ca paścimādasṛjanmukhāt // (246.2) Par.?
ekaviṃśamatharvāṇam āptoryāmāṇam eva ca / (247.1) Par.?
anuṣṭubhaṃ savairājamuttarādasṛjanmukhāt // (247.2) Par.?
vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca / (248.1) Par.?
tejāṃsi ca sasarjādau kalpasya bhagavānprabhuḥ // (248.2) Par.?
uccāvacāni bhūtāni gātrebhyastasya jajñire / (249.1) Par.?
brahmaṇastu prajāsargaṃ sṛjato hi prajāpateḥ // (249.2) Par.?
sṛṣṭvā catuṣṭayaṃ pūrvaṃ devāsuranarānpitṝn / (250.1) Par.?
tato 'sṛjat sa bhūtāni sthāvarāṇi carāṇi ca // (250.2) Par.?
yakṣānpiśācān gandharvāṃs tvathaivāpsarasāṃ gaṇān / (251.1) Par.?
narakinnararakṣāṃsi vayaḥpaśumṛgoragān // (251.2) Par.?
avyayaṃ ca vyayaṃ cāpi yadidaṃ sthāṇujaṅgamam / (252.1) Par.?
teṣāṃ vai yāni karmāṇi prāksṛṣṭyāṃ pratipedire // (252.2) Par.?
tānyeva pratipadyante sṛjyamānāḥ punaḥ punaḥ / (253.1) Par.?
hiṃsrāhiṃsre mṛdukrūre dharmādharme nṛtānṛte // (253.2) Par.?
tadbhāvitāḥ prapadyante tasmāttattasya rocate / (254.1) Par.?
mahābhūteṣu sṛṣṭeṣu indriyārtheṣu mūrtiṣu // (254.2) Par.?
viniyogaṃ ca bhūtānāṃ dhātaiva vyadadhāt svayam / (255.1) Par.?
kecitpuruṣakāraṃ tu prāhuḥ karma sumānavāḥ // (255.2) Par.?
daivamityapare viprāḥ svabhāvaṃ bhūtacintakāḥ / (256.1) Par.?
pauruṣaṃ karma daivaṃ ca phalavṛttisvabhāvataḥ // (256.2) Par.?
na caikaṃ na pṛthagbhāvamadhikaṃ na tato viduḥ / (257.1) Par.?
etadevaṃ ca naikaṃ ca nāmabhedena nāpyubhe // (257.2) Par.?
karmasthā viṣamaṃ brūyuḥ sattvasthāḥ samadarśanāḥ / (258.1) Par.?
nāma rūpaṃ ca bhūtānāṃ kṛtānāṃ ca prapañcanam // (258.2) Par.?
vedaśabdebhya evādau nirmame sa maheśvaraḥ / (259.1) Par.?
ṛṣīṇāṃ nāmadheyāni yāś ca vedeṣu vṛttayaḥ // (259.2) Par.?
śarvaryante prasūtānāṃ tānyevaibhyo dadātyajaḥ / (260.1) Par.?
evaṃvidhāḥ sṛṣṭayastu brahmaṇo 'vyaktajanmanaḥ // (260.2) Par.?
śarvaryante pradṛśyante siddhimāśritya mānasīm / (261.1) Par.?
evaṃbhūtāni sṛṣṭāni sthāvarāṇi carāṇi ca // (261.2) Par.?
yadāsya tāḥ prajāḥ sṛṣṭā na vyavardhanta sattamāḥ / (262.1) Par.?
tamomātrāvṛto brahmā tadā śokena duḥkhitaḥ // (262.2) Par.?
tataḥ sa vidadhe buddhim arthaniścayagāminīm / (263.1) Par.?
athātmani samadrākṣīttamomātrāṃ niyāmikām // (263.2) Par.?
rajaḥsattvaṃ parityajya vartamānāṃ svadharmataḥ / (264.1) Par.?
tataḥ sa tena duḥkhena duḥkhaṃ cakre jagatpatiḥ // (264.2) Par.?
tamaś ca vyanudatpaścādrajaḥ sattvaṃ tamāvṛṇot / (265.1) Par.?
origin of adharma and hiṃsā
tattamaḥ pratinunnaṃ vai mithunaṃ samajāyata // (265.2) Par.?
adharmastamaso jajñe hiṃsā śokādajāyata / (266.1) Par.?
tatastasminsamudbhūte mithune dāruṇātmike // (266.2) Par.?
Śatarūpā
gatāsur bhagavān āsīt prītiś cainam aśiśriyat / (267.1) Par.?
svāṃ tanuṃ sa tato brahmā tāmapohata bhāsvarām // (267.2) Par.?
dvidhā kṛtvā svakaṃ dehamardhena puruṣo'bhavat / (268.1) Par.?
ardhena nārī sā tasya śatarūpā vyajāyata // (268.2) Par.?
prakṛtiṃ bhūtadhātrīṃ tāṃ kāmādvai sṛṣṭavānprabhuḥ / (269.1) Par.?
sā divaṃ pṛthivīṃ caiva mahimnā vyāpyadhiṣṭhitā // (269.2) Par.?
brahmaṇaḥ sā tanuḥ pūrvā divamāvṛtya tiṣṭhati / (270.1) Par.?
yā tvardhātsṛjato nārī śatarūpā vyajāyata // (270.2) Par.?
sā devī niyutaṃ taptvā tapaḥ paramaduścaram / (271.1) Par.?
bhartāraṃ dīptayaśasaṃ puruṣaṃ pratyapadyata // (271.2) Par.?
sa vai svāyaṃbhuvaḥ pūrvaṃ puruṣo manurucyate / (272.1) Par.?
tasyaiva saptatiyugaṃ manvantaramihocyate // (272.2) Par.?
lebhe sa puruṣaḥ patnīṃ śatarūpām ayonijām / (273.1) Par.?
tayā sārdhaṃ sa ramate tasmātsā ratirucyate // (273.2) Par.?
prathamaḥ saṃprayogātmā kalpādau samapadyata / (274.1) Par.?
Manu creates the creatures
virājam asṛjad brahmā so'bhavat puruṣo virāṭ // (274.2) Par.?
samrāṭ ca śatarūpā vai vairājaḥ sa manuḥ smṛtaḥ / (275.1) Par.?
sa vairājaḥ prajāsargaṃ sasarja puruṣo manuḥ // (275.2) Par.?
vairājātpuruṣād vīrācchatarūpā vyajāyata / (276.1) Par.?
priyavratottānapādau putrau dvau lokasaṃmatau // (276.2) Par.?
kanye dve ca mahābhāge yābhyāṃ jātā imāḥ prajāḥ / (277.1) Par.?
devī nāma tathākūtiḥ prasūtiścaiva te ubhe // (277.2) Par.?
svāyaṃbhuvaḥ prasūtiṃ tu dakṣāya pradadau prabhuḥ / (278.1) Par.?
prāṇo dakṣa iti jñeyaḥ saṃkalpo manurucyate // (278.2) Par.?
ruceḥ prajāpateḥ so'tha ākūtiṃ pratyapādayat / (279.1) Par.?
ākūtyāṃ mithunaṃ jajñe mānasasya ruceḥ śubham // (279.2) Par.?
yajñaś ca dakṣiṇā caiva yamalau saṃbabhūvatuḥ / (280.1) Par.?
yajñasya dakṣiṇāyāṃ tu putrā dvādaśa jajñire // (280.2) Par.?
yāmā iti samākhyātā devāḥ svāyaṃbhuve'ntare / (281.1) Par.?
etasya putrā yajñasya tasmādyāmāś ca te smṛtāḥ // (281.2) Par.?
ajitaścaiva śukraś ca gaṇau dvau brahmaṇā kṛtau / (282.1) Par.?
yāmāḥ pūrvaṃ prajātā ye te 'bhavaṃstu divaukasaḥ // (282.2) Par.?
svāyaṃbhuvasutāyāṃ tu prasūtyāṃ lokamātaraḥ / (283.1) Par.?
tasyāṃ kanyāścaturviṃśad dakṣas tvajanayat prabhuḥ // (283.2) Par.?
sarvāstāś ca mahābhāgāḥ sarvāḥ kamalalocanāḥ / (284.1) Par.?
bhogavatyaś ca tāḥ sarvāḥ sarvāstā yogamātaraḥ // (284.2) Par.?
sarvāś ca brahmavādinyaḥ sarvā viśvasya mātaraḥ / (285.1) Par.?
śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā // (285.2) Par.?
buddhirlajjā vapuḥ śāntiḥ siddhiḥ kīrtistrayodaśa / (286.1) Par.?
patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ // (286.2) Par.?
dārāṇyetāni vai tasya vihitāni svayaṃbhuvā / (287.1) Par.?
tābhyaḥ śiṣṭāyavīyasya ekādaśa sulocanāḥ // (287.2) Par.?
daughters and grandchildren of Dakṣa
satī khyātyatha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā / (288.1) Par.?
saṃnatiścānasūyā ca ūrjā svāhā svadhā tathā // (288.2) Par.?
tās tathā pratyapadyanta punaranye maharṣayaḥ / (289.1) Par.?
rudro bhṛgur marīciś ca aṅgirāḥ pulahaḥ kratuḥ // (289.2) Par.?
pulastyo'trir vasiṣṭhaś ca pitaro 'gnistathaiva ca / (290.1) Par.?
satīṃ bhavāya prāyacchat khyātiṃ ca bhṛgave tataḥ // (290.2) Par.?
marīcaye ca saṃbhūtiṃ smṛtimaṅgirase dadau / (291.1) Par.?
prītiṃ caiva pulastyāya kṣamāṃ vai pulahāya ca // (291.2) Par.?
kratave saṃnatiṃ nāma anasūyāṃ tathātraye / (292.1) Par.?
ūrjāṃ dadau vasiṣṭhāya svāhāmapyagnaye dadau // (292.2) Par.?
svadhāṃ caiva pitṛbhyastu tāsvapatyā nibodhata / (293.1) Par.?
etāḥ sarvā mahābhāgāḥ prajāsvanusṛtāḥ sthitāḥ // (293.2) Par.?
manvantareṣu sarveṣu yāvadābhūtasaṃplavam / (294.1) Par.?
śraddhā kāmaṃ vijajñe vai darpo lakṣmīsutaḥ smṛtaḥ // (294.2) Par.?
dhṛtyāstu niyamaḥ putrastuṣṭyāḥ saṃtoṣa eva ca / (295.1) Par.?
puṣṭyā lobhaḥ sutaścāpi medhāputraḥ śrutas tathā // (295.2) Par.?
kriyāyāmabhavatputro daṇḍaḥ samaya eva ca / (296.1) Par.?
buddhyāṃ bodhaḥ sutas tadvat pramādo 'pyupajāyata // (296.2) Par.?
lajjāyāṃ vinayaḥ putro vyavasāyo vasoḥ sutaḥ / (297.1) Par.?
kṣemaḥ śāntisutaścāpi sukhaṃ siddhervyajāyata // (297.2) Par.?
yaśaḥ kīrtisutaścāpi ityete dharmasūnavaḥ / (298.1) Par.?
kāmasya harṣaḥ putro vai devyāṃ prītyāṃ vyajāyata // (298.2) Par.?
ityeṣa vai sutodarkaḥ sargo dharmasya kīrtitaḥ / (299.1) Par.?
jajñe hiṃsā tvadharmādvai nikṛtiṃ cānṛtaṃ sutam // (299.2) Par.?
nikṛtyāṃ tu dvayaṃ jajñe bhayaṃ naraka eva ca / (300.1) Par.?
māyā ca vedanā cāpi mithunadvayametayoḥ // (300.2) Par.?
bhūyo jajñe'tha vai māyā mṛtyuṃ bhūtāpahāriṇam / (301.1) Par.?
vedanāyāḥ sutaścāpi duḥkhaṃ jajñe ca rauravaḥ // (301.2) Par.?
mṛtyor vyādhijarāśokakrodhāsūyāś ca jajñire / (302.1) Par.?
duḥkhottarāḥ sutā hyete sarve cādharmalakṣaṇāḥ // (302.2) Par.?
naiṣāṃ bhāryāstu putrāś ca sarve hyete parigrahāḥ / (303.1) Par.?
ityeṣa tāmasaḥ sargo jajñe dharmaniyāmakaḥ // (303.2) Par.?
Śiva creates mental + immortal sons = Rudras
prajāḥ sṛjeti vyādiṣṭo brahmaṇā nīlalohitaḥ / (304.1) Par.?
so'bhidhyāya satīṃ bhāryāṃ nirmame hyātmasaṃbhavān // (304.2) Par.?
nādhikānna ca hīnāṃstānmānasānātmanaḥ samān / (305.1) Par.?
sahasraṃ hi sahasrāṇāṃ so'sṛjat kṛttivāsasaḥ // (305.2) Par.?
tulyānevātmanaḥ sarvān rūpatejobalaśrutaiḥ / (306.1) Par.?
piṅgalānsaniṣaṅgāṃś ca sakapardānsalohitān // (306.2) Par.?
viśiṣṭān harikeśāṃścadṛṣṭighnāṃś ca kapālinaḥ / (307.1) Par.?
mahārūpānvirūpāṃś ca viśvarūpān svarūpiṇaḥ // (307.2) Par.?
rathinaścarmiṇaścaiva varmiṇaś ca varūthinaḥ / (308.1) Par.?
sahasraśatabāhūṃś ca divyān bhaumāntarikṣagān // (308.2) Par.?
sthūlaśīrṣān aṣṭadaṃṣṭrān dvijihvāṃs tāṃs trilocanān / (309.1) Par.?
annādān piśitāśāṃś ca ājyapānsomapānapi // (309.2) Par.?
mīḍhuṣo 'tikapālāṃś ca śitikaṇṭhordhvaretasaḥ / (310.1) Par.?
havyādāñchrutadharmāṃś ca dharmiṇo hyatha barhiṇaḥ // (310.2) Par.?
āsīnāndhāvataścaiva pañcabhūtānsahasraśaḥ / (311.1) Par.?
adhyāpino 'dhyāyinaś ca japato yuñjatas tathā // (311.2) Par.?
dhūmavanto jvalantaś ca nadīmanto 'tidīptinaḥ / (312.1) Par.?
vṛddhānbuddhimataścaiva brahmiṣṭhāñśubhadarśanān // (312.2) Par.?
nīlagrīvān sahasrākṣān sarvāṃścātha kṣamākarān / (313.1) Par.?
adṛśyānsarvabhūtānāṃ mahāyogānmahaujasaḥ // (313.2) Par.?
bhramanto 'bhidravantaś ca plavantaś ca sahasraśaḥ / (314.1) Par.?
ayātayāmān asṛjad rudrānetān surottamān // (314.2) Par.?
brahmā dṛṣṭvābravīdenaṃ māsrākṣīrīdṛśīḥ prajāḥ / (315.1) Par.?
sraṣṭavyā nātmanastulyāḥ prajā deva namo'stu te // (315.2) Par.?
anyāḥ sṛja tvaṃ bhadraṃ te prajā vai mṛtyusaṃyutāḥ / (316.1) Par.?
nārapsyante hi karmāṇi prajāvagatamṛtyavaḥ // (316.2) Par.?
evamukto 'bravīdenaṃ nāhaṃ mṛtyujarānvitāḥ / (317.1) Par.?
prajāḥ srakṣyāmi bhadraṃ te sthito 'haṃ tvaṃ sṛja prajāḥ // (317.2) Par.?
ete ye vai mayā sṛṣṭā virūpā nīlalohitāḥ / (318.1) Par.?
sahasrāṇāṃ sahasraṃ tu ātmano niḥsṛtāḥ prajāḥ // (318.2) Par.?
ete devā bhaviṣyanti rudrā nāma mahābalāḥ / (319.1) Par.?
pṛthivyāmantarikṣe ca dikṣu caiva pariśritāḥ // (319.2) Par.?
śatarudrāḥ samātmāno bhaviṣyantīti yājñikāḥ / (320.1) Par.?
yajñabhājo bhaviṣyanti sarvadevagaṇaiḥ saha // (320.2) Par.?
manvantareṣu ye devā bhaviṣyantīha bhedataḥ / (321.1) Par.?
sārdhaṃ tair ījyamānās te sthāsyantīha ā yugakṣayāt // (321.2) Par.?
evamuktastadā brahmā mahādevena dhīmatā / (322.1) Par.?
pratyuvāca namaskṛtya hṛṣyamāṇaḥ prajāpatiḥ // (322.2) Par.?
evaṃ bhavatu bhadraṃ te yathā te vyāhṛtaṃ vibho / (323.1) Par.?
brahmaṇā samanujñāte tathā sarvamabhūtkila // (323.2) Par.?
tataḥ prabhṛti deveśo na cāsūyata vai prajāḥ / (324.1) Par.?
ūrdhvaretāḥ sthitaḥ sthāṇuryāvadābhūtasaṃplavam // (324.2) Par.?
yasmāduktaḥ sthito'smīti tasmātsthāṇuriti smṛtaḥ / (325.1) Par.?
Śiva transforms into Ardhanārīśvara
eṣa devo mahādevaḥ puruṣo 'rkasamadyutiḥ // (325.2) Par.?
ardhanārīnaravapustejasā jvalanopamaḥ / (326.1) Par.?
svecchayāsau dvidhābhūtaḥ pṛthak strī puruṣaḥ pṛthak // (326.2) Par.?
sa evaikādaśārdhena sthito 'sau parameśvaraḥ / (327.1) Par.?
tatra yā sā mahābhāgā śaṅkarasyārdhakāyinī // (327.2) Par.?
prāguktā tu mahādevī strī saiveha satī hyabhūt / (328.1) Par.?
hitāya jagatāṃ devī dakṣeṇārādhitā purā // (328.2) Par.?
forms of Devī/Durgā
kāryārthaṃ dakṣiṇaṃ tasyāḥ śuklaṃ vāmaṃ tathāsitam / (329.1) Par.?
ātmānaṃ vibhajasveti proktā devena śaṃbhunā // (329.2) Par.?
sā tathoktā dvidhābhūtā śuklā kṛṣṇā ca vai dvijāḥ / (330.1) Par.?
tasyā nāmāni vakṣyāmi śṛṇvantu ca samāhitāḥ // (330.2) Par.?
svāhā svadhā mahāvidyā medhā lakṣmīḥ sarasvatī / (331.1) Par.?
satī dākṣāyaṇī vidyā icchāśaktiḥ kriyātmikā // (331.2) Par.?
aparṇā caikaparṇā ca tathā caivaikapāṭalā / (332.1) Par.?
umā haimavatī caiva kalyāṇī caikamātṛkā // (332.2) Par.?
khyātiḥ prajñā mahābhāgā loke gaurīti viśrutā / (333.1) Par.?
gaṇāṃbikā mahādevī nandinī jātavedasī // (333.2) Par.?
ekarūpamathaitasyāḥ pṛthagdehavibhāvanāt / (334.1) Par.?
sāvitrī varadā puṇyā pāvanī lokaviśrutā // (334.2) Par.?
ājñā āveśanī kṛṣṇā tāmasī sāttvikī śivā / (335.1) Par.?
prakṛtirvikṛtā raudrī durgā bhadrā pramāthinī // (335.2) Par.?
kālarātrirmahāmāyā revatī bhūtanāyikā / (336.1) Par.?
dvāparāntavibhāge ca nāmānīmāni suvratāḥ // (336.2) Par.?
gautamī kauśikī cāryā caṇḍī kātyāyanī satī / (337.1) Par.?
kumārī yādavī devī varadā kṛṣṇapiṅgalā // (337.2) Par.?
barhidhvajā śūladharā paramā brahmacāriṇī / (338.1) Par.?
mahendropendrabhaginī dṛṣadvaty ekaśūladhṛk // (338.2) Par.?
aparājitā bahubhujā pragalbhā siṃhavāhinī / (339.1) Par.?
śumbhādidaityahantrī ca mahāmahiṣamardinī // (339.2) Par.?
amoghā vindhyanilayā vikrāntā gaṇanāyikā / (340.1) Par.?
devyā nāmavikārāṇi ityetāni yathākramam // (340.2) Par.?
bhadrakālyā mayoktāni samyakphalapradāni ca / (341.1) Par.?
ye paṭhanti narāsteṣāṃ vidyate na ca pātakam // (341.2) Par.?
araṇye parvate vāpi pure vāpyathavā gṛhe / (342.1) Par.?
rakṣāmetāṃ prayuñjīta jale vātha sthale'pi vā // (342.2) Par.?
vyāghrakumbhīnacorebhyo bhayasthāne viśeṣataḥ / (343.1) Par.?
āpatsvapi ca sarvāsu devyā nāmāni kīrtayet // (343.2) Par.?
āryakagrahabhūtaiś ca pūtanāmātṛbhis tathā / (344.1) Par.?
abhyarditānāṃ bālānāṃ rakṣāmetāṃ prayojayet // (344.2) Par.?
mahādevīkale dve tu prajñā śrīś ca prakīrtite / (345.1) Par.?
ābhyāṃ devīsahasrāṇi yairvyāptamakhilaṃ jagat // (345.2) Par.?
anayā devadevo'sau satyā rudro maheśvaraḥ / (346.1) Par.?
ātiṣṭhatsarvalokānāṃ hitāya parameśvaraḥ // (346.2) Par.?
rudraḥ paśupatiścāsītpurā dagdhaṃ puratrayam / (347.1) Par.?
devāś ca paśavaḥ sarve babhūvustasya tejasā // (347.2) Par.?
yaḥ paṭhecchṛṇuyādvāpi ādisargakramaṃ śubham / (348.1) Par.?
sa yāti brahmaṇo lokaṃ śrāvayedvā dvijottamān // (348.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge sṛṣṭivistāro nāma saptatitamo 'dhyāyaḥ // (349.1) Par.?
Duration=1.0318779945374 secs.