UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5453
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kathaṃ paśupatiṃ dṛṣṭvā paśupāśavimokṣaṇam / (1.2)
Par.?
paśutvaṃ tatyajurdevāstanno vaktumihārhasi // (1.3)
Par.?
purā kailāsaśikhare bhogyākhye svapure sthitam / (2.2)
Par.?
sametya devāḥ sarvajñamājagmustatprasādataḥ // (2.3)
Par.?
hitāya sarvadevānāṃ brahmaṇā ca janārdanaḥ / (3.1)
Par.?
garuḍasya tathā skandhamāruhya puruṣottamaḥ // (3.2)
Par.?
jagāma devatābhir vai devadevāntikaṃ hariḥ / (4.1)
Par.?
sarve samprāpya devasya sārdhaṃ girivaraṃ śubham // (4.2)
Par.?
sendrāḥ sasādhyāḥ sayamāḥ praṇemur girimuttamam / (5.1)
Par.?
bhagavān vāsudevo 'sau garuḍād garuḍadhvajaḥ / (5.2)
Par.?
avatīrya giriṃ merumāruroha surottamaiḥ // (5.3)
Par.?
description of Mt. Meru
sakaladuritahīnaṃ sarvadaṃ bhogamukhyaṃ muditakuraravṛndaṃ nāditaṃ nāgavṛndaiḥ / (6.1)
Par.?
madhuraraṇitagītaṃ sānukūlāndhakāraṃ padaracitavanāntaṃ kāntavātāntatoyam // (6.2)
Par.?
bhavanaśatasahasrair juṣṭam ādityakalpair lalitagatividagdhair haṃsavṛndaiś ca bhinnam / (7.1)
Par.?
dhavakhadirapalāśaiś candanādyaiś ca vṛkṣairdvijavaragaṇavṛndaiḥ kokilādyairdvirephaiḥ // (7.2)
Par.?
kvacidaśeṣasuradrumasaṃkulaṃ kurabakaiḥ priyakaistilakais tathā / (8.1)
Par.?
bahukadambatamālalatāvṛtaṃ girivaraṃ śikharairvividhais tathā // (8.2)
Par.?
description of Śivas city on Mt. Meru
gireḥ pṛṣṭhe paraṃ śārvaṃ kalpitaṃ viśvakarmaṇā / (9.1)
Par.?
krīḍārthaṃ devadevasya bhavasya parameṣṭhinaḥ // (9.2)
Par.?
apaśyaṃstatpuraṃ devāḥ sendropendrāḥ samāhitāḥ / (10.1)
Par.?
praṇemurdūrataścaiva prabhāvādeva śūlinaḥ // (10.2)
Par.?
sahasrasūryapratimaṃ mahāntaṃ sahasraśaḥ sarvaguṇaiś ca bhinnam / (11.1)
Par.?
jagāma kailāsagiriṃ mahātmā meruprabhāge puramādidevaḥ // (11.2)
Par.?
tato'tha nārigajavājisaṃkulaṃ rathair anekair amarārisūdanaḥ / (12.1)
Par.?
gaṇairgaṇeśaiś ca girīndrasannibhaṃ mahāpuradvāramajo hariś ca // (12.2)
Par.?
atha jāṃbūnadamayairbhavanairmaṇibhūṣitaiḥ / (13.1)
Par.?
vimānairvividhākāraiḥ prākāraiś ca samāvṛtam // (13.2)
Par.?
dṛṣṭvā śaṃbhoḥ puraṃ bāhyaṃ devaiḥ sabrahmakairhariḥ / (14.1)
Par.?
prahṛṣṭavadano bhūtvā praviveśa tataḥ puram // (14.2)
Par.?
harmyaprāsādasambādhaṃ mahāṭṭālasamanvitam / (15.1)
Par.?
dvitīyaṃ devadevasya caturdvāraṃ suśobhanam // (15.2)
Par.?
vajravaiḍūryamāṇikyamaṇijālaiḥ samāvṛtam / (16.1)
Par.?
dolāvikṣepasaṃyuktaṃ ghaṇṭācāmarabhūṣitam // (16.2)
Par.?
mṛdaṅgamurajairjuṣṭaṃ vīṇāveṇunināditam / (17.1)
Par.?
nṛtyadbhir apsaraḥsaṃghair bhūtasaṃghaiś ca saṃvṛtam / (17.2)
Par.?
devendrabhavanākārair bhavanair dṛṣṭimohanaiḥ // (17.3)
Par.?
prāsādaśṛṅgeṣvatha pauranāryaḥ sahasraśaḥ puṣpaphalākṣatādyaiḥ / (18.1)
Par.?
sthitāḥ karaistasya hareḥ samantātpracikṣipurmūrdhni yathā bhavasya // (18.2)
Par.?
dṛṣṭvā nāryastadā viṣṇuṃ madāghūrṇitalocanāḥ // (19.1)
Par.?
viśālajaghanāḥ sadyo nanṛturmumudurjaguḥ / (20.1)
Par.?
kāściddṛṣṭvā hariṃ nāryaḥ kiṃcit prahasitānanāḥ // (20.2)
Par.?
kiṃcid visrastavastrāś ca srastakāñcīguṇā jaguḥ / (21.1)
Par.?
caturthaṃ pañcamaṃ caiva ṣaṣṭhaṃ ca saptamaṃ tathā // (21.2)
Par.?
aṣṭamaṃ navamaṃ caiva daśamaṃ ca purottamam / (22.1)
Par.?
atītyāsādya devasya puraṃ śaṃbhoḥ suśobhanam // (22.2)
Par.?
suvṛttaṃ sutarāṃ śubhraṃ kailāsaśikhare śubhe / (23.1)
Par.?
sūryamaṇḍalasaṃkāśairvimānaiś ca vibhūṣitam // (23.2)
Par.?
sphāṭikair maṇḍapaiḥ śubhrairjāṃbūnadamayais tathā / (24.1)
Par.?
nānāratnamayaiścaiva digvidikṣu vibhūṣitam // (24.2)
Par.?
gopurairgopateḥ śaṃbhornānābhūṣaṇabhūṣitaiḥ / (25.1)
Par.?
anekaiḥ sarvatobhadraiḥ sarvaratnamayais tathā // (25.2)
Par.?
prākārairvividhākārairaṣṭāviṃśatibhir vṛtam / (26.1)
Par.?
upadvārairmahādvārair vidikṣu vividhairdṛḍhaiḥ // (26.2)
Par.?
guhyālayairguhyagṛhairguhasya bhavanaiḥ śubhaiḥ / (27.1)
Par.?
grāmyair anyair mahābhāgā mauktikair dṛṣṭimohanaiḥ // (27.2)
Par.?
gaṇeśāyatanair divyaiḥ padmarāgamayais tathā / (28.1)
Par.?
candanairvividhākāraiḥ puṣpodyānaiś ca śobhanaiḥ // (28.2)
Par.?
taḍāgair dirghikābhiś ca hemasopānapaṅktibhiḥ / (29.1)
Par.?
strīṇāṃ gatijitair haṃsaiḥ sevitābhiḥ samantataḥ // (29.2)
Par.?
mayūraiścaiva kāraṇḍaiḥ kokilaiścakravākakaiḥ / (30.1)
Par.?
śobhitābhiś ca vāpībhir divyāmṛtajalais tathā // (30.2)
Par.?
saṃlāpālāpakuśalaiḥ sarvābharaṇabhūṣitaiḥ / (31.1)
Par.?
stanabhārāvanamraiś ca madāghūrṇitalocanaiḥ // (31.2)
Par.?
geyanādaratairdivyai rudrakanyāsahasrakaiḥ / (32.1)
Par.?
nṛtyadbhir apsaraḥsaṃghair amarairapi durlabhaiḥ // (32.2)
Par.?
praphullāṃbujavṛndādyais tathā dvijavarairapi / (33.1)
Par.?
rudrastrīgaṇasaṃkīrṇair jalakrīḍāratais tathā // (33.2)
Par.?
ratotsavarataiścaiva lalitaiś ca pade pade / (34.1)
Par.?
grāmarāgānuraktaiś ca padmarāgasamaprabhaiḥ // (34.2)
Par.?
strīsaṃghair devadevasya bhavasya paramātmanaḥ / (35.1)
Par.?
dṛṣṭvā vismayamāpannāstasthurdevāḥ samantataḥ // (35.2)
Par.?
tatraiva dadṛśurdevā vṛndaṃ rudragaṇasya ca / (36.1)
Par.?
gaṇeśvarāṇāṃ vīrāṇāmapi vṛndaṃ sahasraśaḥ // (36.2)
Par.?
suvarṇakṛtasopānān vajravaiḍūryabhūṣitān / (37.1)
Par.?
sphāṭikān devadevasya dadṛśuste vimānakān // (37.2)
Par.?
teṣāṃ śṛṅgeṣu hṛṣṭāś ca nāryaḥ kamalalocanāḥ / (38.1)
Par.?
viśālajaghanā yakṣā gandharvāpsarasas tathā // (38.2)
Par.?
kinnaryaḥ kiṃnarāścaiva bhujaṅgāḥ siddhakanyakāḥ / (39.1)
Par.?
nānāveṣadharāścānyā nānābhūṣaṇabhūṣitāḥ // (39.2)
Par.?
nānāprabhāvasaṃyuktā nānābhogaratipriyāḥ / (40.1)
Par.?
nīlotpaladalaprakhyāḥ padmapatrāyatekṣaṇāḥ // (40.2)
Par.?
padmakiñjalkasaṃkāśairaṃśukairatiśobhanāḥ / (41.1)
Par.?
valayairnūpurairhāraiśchatraiścitraistathāṃśukaiḥ // (41.2)
Par.?
bhūṣitā bhūṣitaiś cānyair maṇḍitā maṇḍanapriyāḥ / (42.1)
Par.?
dṛṣṭvātha vṛndaṃ surasundarīṇāṃ gaṇeśvarāṇāṃ surasundarīṇām / (42.2)
Par.?
jagmurgaṇeśasya puraṃ sureśāḥ puradviṣaḥ śakrapurogamāś ca // (42.3)
Par.?
dṛṣṭvā ca tasthuḥ surasiddhasaṃghāḥ purasya madhye puruhūtapūrvāḥ / (43.1)
Par.?
bhavasya bālārkasahasravarṇaṃ vimānamādyaṃ parameśvarasya // (43.2)
Par.?
atha tasya vimānasya dvāri saṃsthaṃ gaṇeśvaram / (44.1)
Par.?
nandinaṃ dadṛśuḥ sarve devāḥ śakrapurogamāḥ // (44.2)
Par.?
taṃ dṛṣṭvā nandinaṃ sarve praṇamyāhur gaṇeśvaram / (45.1)
Par.?
jayeti devāstaṃ dṛṣṭvā so'pyāha ca gaṇeśvaraḥ // (45.2)
Par.?
bho bho devā mahābhāgāḥ sarve nirdhūtakalmaṣāḥ / (46.1)
Par.?
samprāptāḥ sarvalokeśā vaktumarhatha suvratāḥ // (46.2)
Par.?
tamāhurvaradaṃ devaṃ vāraṇendrasamaprabham / (47.1)
Par.?
paśupāśavimokṣārthaṃ darśayāsmān maheśvaram // (47.2)
Par.?
purā puratrayaṃ dagdhuṃ paśutvaṃ paribhāṣitam / (48.1)
Par.?
śaṅkitāś ca vayaṃ tatra paśutvaṃ prati suvrata // (48.2)
Par.?
vrataṃ pāśupataṃ proktaṃ bhavena parameṣṭhinā / (49.1)
Par.?
vratenānena bhūteśa paśutvaṃ naiva vidyate // (49.2) Par.?
atha dvādaśavarṣaṃ vā māsadvādaśakaṃ tu vā / (50.1)
Par.?
dinadvādaśakaṃ vāpi kṛtvā tad vratam uttamam // (50.2)
Par.?
mucyante paśavaḥ sarve paśupāśairbhavasya tu / (51.1)
Par.?
darśayāmāsa tāndevānnārāyaṇapurogamān // (51.2)
Par.?
nandī śilādatanayaḥ sarvabhūtagaṇāgraṇīḥ / (52.1)
Par.?
taṃ dṛṣṭvā devamīśānaṃ sāṃbaṃ sagaṇam avyayam // (52.2)
Par.?
praṇemus tuṣṭuvuś caiva prītikaṇṭakitatvacaḥ / (53.1)
Par.?
vijñāpya śitikaṇṭhāya paśupāśavimokṣaṇam // (53.2)
Par.?
tasthustadāgrataḥ śaṃbhoḥ praṇipatya punaḥ punaḥ / (54.1)
Par.?
tataḥ samprekṣya tān sarvāndevadevo vṛṣadhvajaḥ // (54.2)
Par.?
viśodhya teṣāṃ devānāṃ paśutvaṃ parameśvaraḥ / (55.1)
Par.?
vrataṃ pāśupataṃ caiva svayaṃ devo maheśvaraḥ // (55.2)
Par.?
upadiśya munīnāṃ ca sahāste cāṃbayā bhavaḥ / (56.1)
Par.?
tadāprabhṛti te devāḥ sarve pāśupatāḥ smṛtāḥ // (56.2)
Par.?
paśūnāṃ ca patiryasmātteṣāṃ sākṣāddhi devatāḥ / (57.1)
Par.?
tasmātpāśupatāḥ proktāstapastepuś ca te punaḥ // (57.2)
Par.?
tato dvādaśavarṣānte muktapāśāḥ surottamāḥ / (58.1)
Par.?
yayuryathāgataṃ sarve brahmaṇā saha viṣṇunā // (58.2)
Par.?
etadvaḥ kathitaṃ sarvaṃ pitāmahamukhācchrutam / (59.1)
Par.?
purā sanatkumāreṇa tasmādvyāsena dhīmatā // (59.2)
Par.?
yaḥ śrāvayecchucir viprāñchṛṇuyādvā śucirnaraḥ / (60.1)
Par.?
sa dehabhedamāsādya paśupāśaiḥ pramucyate // (60.2)
Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge pāśupatavratamāhātmyaṃ nāmāśītitamo 'dhyāyaḥ // (61.1)
Par.?
Duration=1.5015199184418 secs.