Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5442
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
samāsād vistarāccaiva sargaḥ proktastvayā śubhaḥ / (1.2) Par.?
kathaṃ paśupatiścāsītpuraṃ dagdhuṃ maheśvaraḥ // (1.3) Par.?
kathaṃ ca paśavaścāsandevāḥ sabrahmakāḥ prabhoḥ / (2.1) Par.?
mayasya tapasā pūrvaṃ sudurgaṃ nirmitaṃ puram // (2.2) Par.?
haimaṃ ca rājataṃ divyam ayasmayam anuttamam / (3.1) Par.?
sudurgaṃ devadevena dagdhamityeva naḥ śrutam // (3.2) Par.?
kathaṃ dadāha bhagavān bhaganetranipātanaḥ / (4.1) Par.?
ekeneṣunipātena divyenāpi tadā katham // (4.2) Par.?
viṣṇunotpāditairbhūtairna dagdhaṃ tatpuratrayam / (5.1) Par.?
purasya saṃbhavaḥ sarvo varalābhaḥ purā śrutaḥ // (5.2) Par.?
idānīṃ dahanaṃ sarvaṃ vaktumarhasi suvrata / (6.1) Par.?
teṣāṃ tadvacanaṃ śrutvā sūtaḥ paurāṇikottamaḥ // (6.2) Par.?
yathā śrutaṃ tathā prāha vyāsād viśvārthasūcakāt / (7.1) Par.?
sūta uvāca / (7.2) Par.?
trailokyasyāsya śāpāddhi manovākkāyasaṃbhavāt // (7.3) Par.?
nihate tārake daitye tāraputre sabāndhave / (8.1) Par.?
skandena vā prayatnena tasya putrā mahābalāḥ // (8.2) Par.?
vidyunmālī tārakākṣaḥ kamalākṣaś ca vīryavān / (9.1) Par.?
tapastepurmahātmāno mahābalaparākramāḥ // (9.2) Par.?
tapa ugraṃ samāsthāya niyame parame sthitāḥ / (10.1) Par.?
tapasā karśayāmāsurdehān svāndānavottamāḥ // (10.2) Par.?
teṣāṃ pitāmahaḥ prīto varadaḥ pradadau varam / (11.1) Par.?
daityā ūcuḥ / (11.2) Par.?
avadhyatvaṃ ca sarveṣāṃ sarvabhūteṣu sarvadā // (11.3) Par.?
sahitā varayāmāsuḥ sarvalokapitāmaham / (12.1) Par.?
tān abravīt tadā devo lokānāṃ prabhur avyayaḥ // (12.2) Par.?
nāsti sarvāmaratvaṃ vai nivartadhvam ato'surāḥ / (13.1) Par.?
anyaṃ varaṃ vṛṇīdhvaṃ vai yādṛśaṃ samprarocate // (13.2) Par.?
tataste sahitā daityāḥ sampradhārya parasparam / (14.1) Par.?
brahmāṇamabruvandaityāḥ praṇipatya jagadgurum // (14.2) Par.?
vayaṃ purāṇi trīṇyeva samāsthāya mahīmimām / (15.1) Par.?
vicariṣyāma lokeśa tvatprasādājjagadguro // (15.2) Par.?
tathā varṣasahasreṣu sameṣyāmaḥ parasparam / (16.1) Par.?
ekībhāvaṃ gamiṣyanti purāṇyetāni cānagha // (16.2) Par.?
samāgatāni caitāni yo hanyādbhagavaṃstadā / (17.1) Par.?
ekenaiveṣuṇā devaḥ sa no mṛtyurbhaviṣyati // (17.2) Par.?
evamastviti tāndevaḥ pratyuktvā prāviśaddivam / (18.1) Par.?
tato mayaḥ svatapasā cakre vīraḥ purāṇyatha // (18.2) Par.?
kāñcanaṃ divi tatrāsīdantarikṣe ca rājatam / (19.1) Par.?
āyasaṃ cābhavad bhūmau puraṃ teṣāṃ mahātmanām // (19.2) Par.?
ekaikaṃ yojanaśataṃ vistārāyāmataḥ samam / (20.1) Par.?
kāñcanaṃ tārakākṣasya kamalākṣasya rājatam // (20.2) Par.?
vidyunmāleścāyasaṃ vai trividhaṃ durgamuttamam / (21.1) Par.?
mayaś ca balavāṃstatra daityadānavapūjitaḥ // (21.2) Par.?
hairaṇye rājate caiva kṛṣṇāyasamaye tathā / (22.1) Par.?
ālayaṃ cātmanaḥ kṛtvā tatrāste balavāṃstadā // (22.2) Par.?
evaṃ babhūvurdaityānāmatidurgāṇi suvratāḥ / (23.1) Par.?
purāṇi trīṇi viprendrāstrailokyamiva cāparam // (23.2) Par.?
puratraye tadā jāte sarve daityā jagattraye / (24.1) Par.?
puratrayaṃ praviśyaiva babhūvuste balādhikāḥ // (24.2) Par.?
kalpadrumasamākīrṇaṃ gajavājisamākulam / (25.1) Par.?
nānāprasādasaṃkīrṇaṃ maṇijālaiḥ samāvṛtam // (25.2) Par.?
sūryamaṇḍalasaṃkāśairvimānairviśvatomukhaiḥ / (26.1) Par.?
padmarāgamayaiḥ śubhraiḥ śobhitaṃ candrasaṃnibhaiḥ // (26.2) Par.?
prāsādairgopurairdivyaiḥ kailāsaśikharopamaiḥ / (27.1) Par.?
śobhitaṃ tripuraṃ teṣāṃ pṛthakpṛthaganuttamaiḥ // (27.2) Par.?
divyastrībhiḥ susampūrṇaṃ gandharvaiḥ siddhacāraṇaiḥ / (28.1) Par.?
rudrālayaiḥ pratigṛhaṃ sāgnihotrair dvijottamāḥ // (28.2) Par.?
vāpīkūpataḍāgaiś ca dīrghikābhistu sarvataḥ / (29.1) Par.?
mattamātaṅgayūthaiś ca turaṅgaiś ca suśobhanaiḥ // (29.2) Par.?
rathaiś ca vividhākārairvicitrairviśvatomukhaiḥ / (30.1) Par.?
sabhāprapādibhiś caiva krīḍāsthānaiḥ pṛthak pṛthak // (30.2) Par.?
vedādhyayanaśālābhir vividhābhiḥ samantataḥ / (31.1) Par.?
adhṛṣyaṃ manasāpyanyairmayasyaiva ca māyayā // (31.2) Par.?
piety of Tripura's inhabitants
pativratābhiḥ sarvatra sevitaṃ munipuṅgavāḥ / (32.1) Par.?
kṛtvāpi sumahat pāpam apāpaiḥ śaṅkarārcanāt // (32.2) Par.?
daityeśvarairmahābhāgaiḥ sadāraiḥ sasutairdvijāḥ / (33.1) Par.?
śrautasmārtārthadharmajñaistaddharmanirataiḥ sadā // (33.2) Par.?
mahādevetaraṃ tyaktvā devaṃ tasyārcane sthitaiḥ / (34.1) Par.?
vyūḍhoraskair vṛṣaskandhaiḥ sarvāyudhadharaiḥ sadā // (34.2) Par.?
sarvadā kṣudhitaiścaiva dāvāgnisadṛśekṣaṇaiḥ / (35.1) Par.?
praśāntaiḥ kupitaiścaiva kubjair vāmanakais tathā // (35.2) Par.?
nīlotpaladalaprakhyair nīlakuñcitamūrdhajaiḥ / (36.1) Par.?
nīlādrimerusaṃkāśair nīradopamaniḥsvanaiḥ / (36.2) Par.?
mayena rakṣitaiḥ sarvaiḥ śikṣitairyuddhalālasaiḥ // (36.3) Par.?
atha samararataiḥ sadā samantācchivapadapūjanayā sulabdhavīryaiḥ / (37.1) Par.?
ravimarudamarendrasaṃnikāśaiḥ suramathanaiḥ sudṛḍhaiḥ susevitaṃ tat // (37.2) Par.?
sendrā devā dvijaśreṣṭhā drumā dāvāgninā yathā / (38.1) Par.?
puratrayāgninā dagdhā hy abhavan daityavaibhavāt // (38.2) Par.?
athaivaṃ te tadā dagdhā devā deveśvaraṃ harim / (39.1) Par.?
abhivandya tadā prāhus tamapratimavarcasam // (39.2) Par.?
so'pi nārāyaṇaḥ śrīmān cintayāmāsa cetasā / (40.1) Par.?
kiṃ kāryaṃ devakāryeṣu bhagavāniti sa prabhuḥ // (40.2) Par.?
tadā sasmāra vai yajñaṃ yajñamūrtirjanārdanaḥ / (41.1) Par.?
yajvā yajñabhugīśāno yajvanāṃ phaladaḥ prabhuḥ // (41.2) Par.?
tato yajñaḥ smṛtastena devakāryārthasiddhaye / (42.1) Par.?
devaṃ te puruṣaṃ caiva praṇemustuṣṭuvustadā // (42.2) Par.?
bhagavānapi taṃ dṛṣṭvā yajñaṃ prāha sanātanam / (43.1) Par.?
sanātanastadā sendrān devān ālokya cācyutaḥ // (43.2) Par.?
śrīviṣṇuruvāca / (44.1) Par.?
anenopasadā devā yajadhvaṃ parameśvaram / (44.2) Par.?
puratrayavināśāya jagattrayavibhūtaye // (44.3) Par.?
sūta uvāca / (45.1) Par.?
atha tasya vacaḥ śrutvā devadevasya dhīmataḥ / (45.2) Par.?
siṃhanādaṃ mahatkṛtvā yajñeśaṃ tuṣṭuvuḥ surāḥ // (45.3) Par.?
tataḥ saṃcintya bhagavān svayameva janārdanaḥ / (46.1) Par.?
punaḥ prāha sa sarvāṃstāṃstridaśāṃstridaśeśvaraḥ // (46.2) Par.?
hatvā dagdhvā ca bhūtāni bhuktvā cānyāyato 'pi vā / (47.1) Par.?
yajedyadi mahādevam apāpo nātra saṃśayaḥ // (47.2) Par.?
apāpā naiva hantavyāḥ pāpā eva na saṃśayaḥ / (48.1) Par.?
hantavyāḥ sarvayatnena kathaṃ vadhyāḥ surottamāḥ // (48.2) Par.?
asurā durmadāḥ pāpā api devairmahābalaiḥ / (49.1) Par.?
tasmānna vadhyā rudrasya prabhāvāt parameṣṭhinaḥ // (49.2) Par.?
ko'haṃ brahmāthavā devā daityā devārisūdanāḥ / (50.1) Par.?
munayaś ca mahātmānaḥ prasādena vinā prabhoḥ // (50.2) Par.?
yaḥ saptaviṃśako nityaḥ parātparataraḥ prabhuḥ / (51.1) Par.?
viśvāmareśvaro vandyo viśvādhāro maheśvaraḥ // (51.2) Par.?
sa eva sarvadeveśaḥ sarveṣāmapi śaṅkaraḥ / (52.1) Par.?
līlayā devadaityendravibhāgamakaroddharaḥ // (52.2) Par.?
tasyāṃśam ekaṃ sampūjya devā devatvam āgatāḥ / (53.1) Par.?
brahmā brahmatvam āpanno hyahaṃ viṣṇutvameva ca // (53.2) Par.?
tam apūjya jagatyasmin kaḥ pumān siddhimicchati / (54.1) Par.?
tasmāttenaiva hantavyā liṅgārcanavidher balāt // (54.2) Par.?
dharmaniṣṭhāś ca te sarve śrautasmārtavidhau sthitāḥ / (55.1) Par.?
tathāpi yajamānena raudreṇopasadā prabhum / (55.2) Par.?
rudramiṣṭvā yathānyāyaṃ jeṣyāmo daityasattamān // (55.3) Par.?
satārakākṣeṇa mayena guptaṃ svasthaṃ ca guptaṃ sphaṭikābhamekam / (56.1) Par.?
ko nāma hantuṃ tripuraṃ samartho muktvā trinetraṃ bhagavantamekam // (56.2) Par.?
sūta uvāca / (57.1) Par.?
evamuktvā hariśceṣṭvā yajñenopasadā prabhum / (57.2) Par.?
upaviṣṭo dadarśātha bhūtasaṃghānsahasraśaḥ // (57.3) Par.?
śūlaśaktigadāhastān ṭaṅkopalaśilāyudhān / (58.1) Par.?
nānāpraharaṇopetān nānāveṣadharāṃstadā // (58.2) Par.?
kālāgnirudrasaṃkāśān kālarudropamāṃstadā / (59.1) Par.?
prāha devo hariḥ sākṣātpraṇipatya sthitān prabhuḥ // (59.2) Par.?
viṣṇuruvāca / (60.1) Par.?
dagdhvā bhittvā ca bhuktvā ca gatvā daityapuratrayam / (60.2) Par.?
punaryathāgataṃ vīrā gantumarhatha bhūtaye // (60.3) Par.?
tataḥ praṇamya deveśaṃ bhūtasaṃghāḥ puratrayam / (61.1) Par.?
praviśya naṣṭāste sarve śalabhā iva pāvakam // (61.2) Par.?
tatastu naṣṭāste sarve bhūtā deveśvarājñayā / (62.1) Par.?
nanṛtur mumuduś caiva jagur daityāḥ sahasraśaḥ // (62.2) Par.?
tuṣṭuvurdevadeveśaṃ paramātmānamīśvaram / (63.1) Par.?
tataḥ parājitā devā dhvastavīryāḥ kṣaṇena tu // (63.2) Par.?
sendrāḥ saṃgamya deveśamupendraṃ dhiṣṭhitā bhayāt / (64.1) Par.?
tāndṛṣṭvā cintayāmāsa bhagavānpuruṣottamaḥ // (64.2) Par.?
kiṃ kṛtyamiti saṃtaptaḥ saṃtaptānsendrakānkṣaṇam / (65.1) Par.?
kathaṃ tu teṣāṃ daityānāṃ balaṃ hatvā prayatnataḥ // (65.2) Par.?
devakāryaṃ kariṣyāmi prasādātparameṣṭhinaḥ / (66.1) Par.?
pāpaṃ vicārato nāsti dharmiṣṭhānāṃ na saṃśayaḥ // (66.2) Par.?
tasmāddaityā na vadhyāste bhūtaiścopasadodbhavaiḥ / (67.1) Par.?
pāpaṃ nudati dharmeṇa dharme sarvaṃ pratiṣṭhitam // (67.2) Par.?
dharmādaiśvaryamityeṣā śrutireṣā sanātanī / (68.1) Par.?
daityāścaite hi dharmiṣṭhāḥ sarve tripuravāsinaḥ // (68.2) Par.?
tasmādavadhyatāṃ prāptā nānyathā dvijapuṅgavāḥ / (69.1) Par.?
kṛtvāpi sumahat pāpaṃ rudramabhyarcayanti ye // (69.2) Par.?
mucyante pātakaiḥ sarvaiḥ padmapatramivāṃbhasā / (70.1) Par.?
pūjayā bhogasaṃpattiravaśyaṃ jāyate dvijāḥ // (70.2) Par.?
tasmātte bhogino daityā liṅgārcanaparāyaṇāḥ / (71.1) Par.?
tasmātkṛtvā dharmavighnamahaṃ devāḥ svamāyayā // (71.2) Par.?
daityānāṃ devakāryārthaṃ jeṣye'haṃ tripuraṃ kṣaṇāt / (72.1) Par.?
sūta uvāca / (72.2) Par.?
vicāryaivaṃ tatasteṣāṃ bhagavānpuruṣottamaḥ / (72.3) Par.?
kartuṃ vyavasitaścābhūddharmavighnaṃ surāriṇām // (72.4) Par.?
asṛjacca mahātejāḥ puruṣaṃ cātmasaṃbhavam / (73.1) Par.?
māyī māyāmayaṃ teṣāṃ dharmavighnārthamacyutaḥ // (73.2) Par.?
śāstraṃ ca śāstā sarveṣāmakarotkāmarūpadhṛk / (74.1) Par.?
sarvasaṃmohanaṃ māyī dṛṣṭapratyayasaṃyutam // (74.2) Par.?
etatsvāṅgabhavāyaiva puruṣāyopadiśya tu / (75.1) Par.?
māyī māyāmayaṃ śāstraṃ granthaṣoḍaśalakṣakam // (75.2) Par.?
śrautasmārtaviruddhaṃ ca varṇāśramavivarjitam / (76.1) Par.?
ihaiva svarganarakaṃ pratyayaṃ nānyathā punaḥ // (76.2) Par.?
tacchāstramupadiśyaiva puruṣāyācyutaḥ svayam / (77.1) Par.?
puratrayavināśāya prāhainaṃ puruṣaṃ hariḥ // (77.2) Par.?
gantumarhasi nāśāya bho tūrṇaṃ puravāsinām / (78.1) Par.?
dharmās tathā praṇaśyantu śrautasmārtā na saṃśayaḥ // (78.2) Par.?
tataḥ praṇamya taṃ māyī māyāśāstraviśāradaḥ / (79.1) Par.?
praviśya tatpuraṃ tūrṇaṃ munirmāyāṃ tadākarot // (79.2) Par.?
māyayā tasya te daityāḥ puratrayanivāsinaḥ / (80.1) Par.?
śrautaṃ smārtaṃ ca saṃtyajya tasya śiṣyāstadābhavan // (80.2) Par.?
tatyajuś ca mahādevaṃ śaṅkaraṃ parameśvaram / (81.1) Par.?
nārado'pi tadā māyī niyogānmāyinaḥ prabhoḥ // (81.2) Par.?
praviśya tatpuraṃ tena māyinā saha dīkṣitaḥ / (82.1) Par.?
muniḥ śiṣyaiḥ praśiṣyaiś ca saṃvṛtaḥ sarvataḥ svayam // (82.2) Par.?
strīdharmaṃ cākarotstrīṇāṃ duścāraphalasiddhidam / (83.1) Par.?
cakrustāḥ sarvadā labdhvā sadya eva phalaṃ striyaḥ // (83.2) Par.?
janāsaktā babhūvustā vinindya patidevatāḥ / (84.1) Par.?
adyāpi gauravāttasya nāradasya kalau muneḥ // (84.2) Par.?
nāryaścaranti saṃtyajya bhartṝn svairaṃ vṛthādhamāḥ / (85.1) Par.?
strīṇāṃ mātā pitā bandhuḥ sakhā mitraṃ ca bāndhavaḥ // (85.2) Par.?
bhartā eva na saṃdehas tathāpy āsahamāyayā / (86.1) Par.?
kṛtvāpi sumahatpāpaṃ yā bhartuḥ premasaṃyutā // (86.2) Par.?
prāpnuyāt paramaṃ svargaṃ narakaṃ ca viparyayāt / (87.1) Par.?
puraikā muniśārdūlāḥ sarvadharmān sadā patim // (87.2) Par.?
saṃtyajyāpūjayansādhvyo devānanyāñjagadgurūn / (88.1) Par.?
tāḥ svargalokamāsādya modante vigatajvarāḥ // (88.2) Par.?
narakaṃ ca jagāmānyā tasmādbhartā parā gatiḥ / (89.1) Par.?
tathāpi bhartṝn svāṃs tyaktvā babhūvuḥ svairavṛttayaḥ // (89.2) Par.?
māyayā devadevasya viṣṇostasyājñayā prabhoḥ / (90.1) Par.?
alakṣmīś ca svayaṃ tasya niyogāttripuraṃ gatā // (90.2) Par.?
yā lakṣmīstapasā teṣāṃ labdhā deveśvarādajāt / (91.1) Par.?
bahirgatā parityajya niyogādbrahmaṇaḥ prabhoḥ // (91.2) Par.?
buddhimohaṃ tathābhūtaṃ viṣṇumāyāvinirmitam / (92.1) Par.?
teṣāṃ dattvā kṣaṇaṃ devastāsāṃ māyī ca nāradaḥ // (92.2) Par.?
sukhāsīnau hyasaṃbhrāntau dharmavighnārthamavyayau / (93.1) Par.?
evaṃ naṣṭe tadā dharme śrautasmārte suśobhane // (93.2) Par.?
pāṣaṇḍe khyāpite tena viṣṇunā viśvayoninā / (94.1) Par.?
tyakte maheśvare daityaistyakte liṅgārcane tathā // (94.2) Par.?
strīdharme nikhile naṣṭe durācāre vyavasthite / (95.1) Par.?
kṛtārtha iva deveśo devaiḥ sārdhamumāpatim // (95.2) Par.?
tapasā prāpya sarvajñaṃ tuṣṭāva puruṣottamaḥ / (96.1) Par.?
śrībhagavānuvāca / (96.2) Par.?
maheśvarāya devāya namaste paramātmane // (96.3) Par.?
nārāyaṇāya śarvāya brahmaṇe brahmarūpiṇe / (97.1) Par.?
śāśvatāya hyanantāya avyaktāya ca te namaḥ // (97.2) Par.?
sūta uvāca / (98.1) Par.?
evaṃ stutvā mahādevaṃ daṇḍavatpraṇipatya ca / (98.2) Par.?
jajāpa rudraṃ bhagavānkoṭivāraṃ jale sthitaḥ // (98.3) Par.?
devāś ca sarve te devaṃ tuṣṭuvuḥ parameśvaram / (99.1) Par.?
sendrāḥ sasādhyāḥ sayamāḥ sarudrāḥ samarudgaṇāḥ // (99.2) Par.?
devā ūcuḥ / (100.1) Par.?
namaḥ sarvātmane tubhyaṃ śaṅkarāyārtihāriṇe / (100.2) Par.?
rudrāya nīlarudrāya kadrudrāya pracetase // (100.3) Par.?
gatirnaḥ sarvadāsmābhir vandyo devārimardanaḥ / (101.1) Par.?
tvamādistvamanantaś ca anantaścākṣayaḥ prabhuḥ // (101.2) Par.?
prakṛtiḥ puruṣaḥ sākṣātsraṣṭā hartā jagadguro / (102.1) Par.?
trātā netā jagatyasmindvijānāṃ dvijavatsala // (102.2) Par.?
varado vāṅmayo vācyo vācyavācakavarjitaḥ / (103.1) Par.?
yājyo muktyarthamīśāno yogibhir yogavibhramaiḥ // (103.2) Par.?
hṛtpuṇḍarīkasuṣire yogināṃ saṃsthitaḥ sadā / (104.1) Par.?
vadanti sūrayaḥ santaṃ paraṃ brahmasvarūpiṇam // (104.2) Par.?
bhavantaṃ tattvam ityāryās tejorāśiṃ parātparam / (105.1) Par.?
paramātmānamityāhurasmiñjagati tadvibho // (105.2) Par.?
dṛṣṭaṃ śrutaṃ sthitaṃ sarvaṃ jāyamānaṃ jagadguro / (106.1) Par.?
aṇoralpataraṃ prāhur mahato'pi mahattaram // (106.2) Par.?
sarvataḥ pāṇipādaṃ tvāṃ sarvato'kṣiśiromukham / (107.1) Par.?
sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhasi // (107.2) Par.?
mahādevamanirdeśyaṃ sarvajñaṃ tvāmanāmayam / (108.1) Par.?
viśvarūpaṃ virūpākṣaṃ sadāśivam anāmayam // (108.2) Par.?
koṭibhāskarasaṃkāśaṃ koṭiśītāṃśusannibham / (109.1) Par.?
koṭikālāgnisaṃkāśaṃ ṣaḍviṃśakamanīśvaram // (109.2) Par.?
pravartakaṃ jagatyasminprakṛteḥ prapitāmaham / (110.1) Par.?
vadanti varadaṃ devaṃ sarvāvāsaṃ svayaṃbhuvam // (110.2) Par.?
śrutayaḥ śrutisāraṃ tvāṃ śrutisāravido janāḥ // (111.1) Par.?
adṛṣṭamasmābhir anekamūrte vinā kṛtaṃ yadbhavatātha loke / (112.1) Par.?
tvameva daityāsurabhūtasaṃghān devān narān sthāvarajaṅgamāṃś ca // (112.2) Par.?
pāhi nānyā gatiḥ śaṃbho vinihatyāsurottamān / (113.1) Par.?
māyayā mohitāḥ sarve bhavataḥ parameśvara // (113.2) Par.?
yathā taraṅgā laharīsamūhā yudhyanti cānyonyamapāṃnidhau ca / (114.1) Par.?
jalāśrayādeva jaḍīkṛtāś ca surāsurāstadvadajasya sarvam // (114.2) Par.?
sūta uvāca / (115.1) Par.?
ya idaṃ prātarutthāya śucirbhūtvā japennaraḥ / (115.2) Par.?
śṛṇuyādvā stavaṃ puṇyaṃ sarvakāmam avāpnuyāt // (115.3) Par.?
stutastvevaṃ surairviṣṇorjapena ca maheśvaraḥ / (116.1) Par.?
somaḥ somām athāliṅgya nandidattakaraḥ smayan // (116.2) Par.?
prāha gaṃbhīrayā vācā devānālokya śaṅkaraḥ / (117.1) Par.?
jñātaṃ mayedamadhunā devakāryaṃ sureśvarāḥ // (117.2) Par.?
viṣṇor māyābalaṃ caiva nāradasya ca dhīmataḥ / (118.1) Par.?
teṣāmadharmaniṣṭhānāṃ daityānāṃ devasattamāḥ // (118.2) Par.?
puratrayavināśaṃ ca kariṣye'haṃ surottamāḥ / (119.1) Par.?
sūta uvāca / (119.2) Par.?
atha sabrahmakā devāḥ sendropendrāḥ samāgatāḥ // (119.3) Par.?
śrutvā prabhostadā vākyaṃ praṇemustuṣṭuvuś ca te / (120.1) Par.?
apyetadantare devī devamālokya vismitā // (120.2) Par.?
līlāṃbujena cāhatya kalamāha vṛṣadhvajam / (121.1) Par.?
devyuvāca / (121.2) Par.?
krīḍamānaṃ vibho paśya ṣaṇmukhaṃ ravisannibham // (121.3) Par.?
putraṃ putravatāṃ śreṣṭhaṃ bhūṣitaṃ bhūṣaṇaiḥ śubhaiḥ / (122.1) Par.?
mukuṭaiḥ kaṭakaiścaiva kuṇḍalairvalayaiḥ śubhaiḥ // (122.2) Par.?
nūpuraiśchannavāraiś ca tathā hy udarabandhanaiḥ / (123.1) Par.?
kiṅkiṇībhir anekābhir haimairaśvatthapatrakaiḥ // (123.2) Par.?
kalpakadrumajaiḥ puṣpaiḥ śobhitairalakaiḥ śubhaiḥ / (124.1) Par.?
hārair vārijarāgādimaṇicitrais tathāṅgadaiḥ // (124.2) Par.?
muktāphalamayairhāraiḥ pūrṇacandrasamaprabhaiḥ / (125.1) Par.?
tilakaiś ca mahādeva paśya putraṃ suśobhanam // (125.2) Par.?
aṅkitaṃ kuṅkumādyaiś ca vṛttaṃ bhasitanirmitam / (126.1) Par.?
vaktravṛndaṃ ca paśyeśa vṛndaṃ kāmalakaṃ yathā // (126.2) Par.?
netrāṇi ca vibho paśya śubhāni tvaṃ śubhāni ca / (127.1) Par.?
añjanāni vicitrāṇi maṅgalārthaṃ ca mātṛbhiḥ // (127.2) Par.?
gaṅgādibhiḥ kṛttikādyaiḥ svāhayā ca viśeṣataḥ / (128.1) Par.?
ityevaṃ lokamātuś ca vāgbhiḥ saṃbodhitaḥ śivaḥ // (128.2) Par.?
na yayau tṛptimīśānaḥ pibanskandānanāmṛtam / (129.1) Par.?
na sasmāra ca tāndevāndaityaśastranipīḍitān // (129.2) Par.?
skandamāliṅgya cāghrāya nṛtya putretyuvāca ha / (130.1) Par.?
so'pi līlālaso bālo nanartārtiharaḥ prabhuḥ // (130.2) Par.?
sahaiva nanṛtuścānye saha tena gaṇeśvarāḥ / (131.1) Par.?
trailokyamakhilaṃ tatra nanarteśājñayā kṣaṇam // (131.2) Par.?
nāgāś ca nanṛtuḥ sarve devāḥ sendrapurogamāḥ / (132.1) Par.?
tuṣṭuvurgaṇapāḥ skandaṃ mumodāṃbā ca mātaraḥ // (132.2) Par.?
sasṛjuḥ puṣpavarṣāṇi jagurgandharvakinnarāḥ / (133.1) Par.?
nṛtyāmṛtaṃ tadā pītvā pārvatīparameśvarau / (133.2) Par.?
avāpatus tadā tṛptiṃ nandinā ca gaṇeśvarāḥ // (133.3) Par.?
tataḥ sa nandī saha ṣaṇmukhena tathā ca sārdhaṃ girirājaputryā / (134.1) Par.?
viveśa divyaṃ bhavanaṃ bhavo'pi yathāmbudo 'nyāmbudam ambudābhaḥ // (134.2) Par.?
dvārasya pārśve te tasthurdevā devasya dhīmataḥ / (135.1) Par.?
tuṣṭuvuś ca mahādevaṃ kiṃcid udvignacetasaḥ // (135.2) Par.?
kiṃtu kiṃtviti cānyonyaṃ prekṣya caitatsamākulāḥ / (136.1) Par.?
pāpā vayam iti hyanye abhāgyāśceti cāpare // (136.2) Par.?
bhāgyavantaś ca daityendrā iti cānye sureśvarāḥ / (137.1) Par.?
pūjāphalamimaṃ teṣāmityanye neti cāpare // (137.2) Par.?
etasminnantare teṣāṃ śrutvā śabdānanekaśaḥ / (138.1) Par.?
kumbhodaro mahātejā daṇḍenātāḍayatsurān // (138.2) Par.?
dudruvuste bhayāviṣṭā devā hāhetivādinaḥ / (139.1) Par.?
apatanmunayaścānye devāś ca dharaṇītale // (139.2) Par.?
aho vidherbalaṃ ceti munayaḥ kaśyapādayaḥ / (140.1) Par.?
dṛṣṭvāpi devadeveśaṃ devānāṃ cāsuradviṣām // (140.2) Par.?
abhāgyānna samāptaṃ tu kāryamityapare dvijāḥ / (141.1) Par.?
procurnamaḥ śivāyeti pūjya cālpataraṃ hṛdi // (141.2) Par.?
tataḥ kapardī nandīśo mahādevapriyo muniḥ / (142.1) Par.?
śūlī mālī tathā hālī kuṇḍalī valayī gadī // (142.2) Par.?
vṛṣamāruhya suśvetaṃ yayau tasyājñayā tadā / (143.1) Par.?
tato vai nandinaṃ dṛṣṭvā gaṇaḥ kumbhodaro 'pi saḥ // (143.2) Par.?
praṇamya nandinaṃ mūrdhnā saha tena tvaran yayau / (144.1) Par.?
nandī bhāti mahātejā vṛṣapṛṣṭhe vṛṣadhvajaḥ // (144.2) Par.?
sagaṇo gaṇasenānīr meghapṛṣṭhe yathā bhavaḥ / (145.1) Par.?
daśayojanavistīrṇaṃ muktājālair alaṃkṛtam // (145.2) Par.?
sitātapatraṃ śailāderākāśamiva bhāti tat / (146.1) Par.?
tatrāntarbaddhamālā sā muktāphalamayī śubhā // (146.2) Par.?
gaṅgākāśānnipatitā bhāti mūrdhni vibhoryathā / (147.1) Par.?
atha dṛṣṭvā gaṇādhyakṣaṃ devadundubhayaḥ śubhāḥ // (147.2) Par.?
niyogādvajriṇaḥ sarve vinedurmunipuṅgavāḥ / (148.1) Par.?
tuṣṭuvuś ca gaṇeśānaṃ vāgbhir iṣṭapradaṃ śubham // (148.2) Par.?
yathā devā bhavaṃ dṛṣṭvā prītikaṇṭakitatvacaḥ / (149.1) Par.?
niyogādvajriṇo mūrdhni puṣpavarṣaṃ ca khecarāḥ // (149.2) Par.?
vavṛṣuś ca sugandhāḍhyaṃ nandino gaganoditam / (150.1) Par.?
vṛṣṭyā tuṣṭastadā reje tuṣṭyā puṣṭyā yathārthayā // (150.2) Par.?
nandī bhavaś cāndrayātu snātayā gandhavāriṇā / (151.1) Par.?
puṣpairnānāvidhaistatra bhāti pṛṣṭhaṃ vṛṣasya tat // (151.2) Par.?
saṃkīrṇaṃ tu divaḥ pṛṣṭhaṃ nakṣatrairiva suvratāḥ / (152.1) Par.?
kusumaiḥ saṃvṛto nandī vṛṣapṛṣṭhe rarāja saḥ // (152.2) Par.?
divaḥ pṛṣṭhe yathā candro nakṣatrairiva suvratāḥ / (153.1) Par.?
taṃ dṛṣṭvā nandinaṃ devāḥ sendropendrās tathāvidham // (153.2) Par.?
tuṣṭuvur gaṇapeśānaṃ devadevamivāparam / (154.1) Par.?
devā ūcuḥ / (154.2) Par.?
namaste rudrabhaktāya rudrajāpyaratāya ca // (154.3) Par.?
rudrabhaktārtināśāya raudrakarmaratāya te / (155.1) Par.?
kūṣmāṇḍagaṇanāthāya yogināṃ pataye namaḥ // (155.2) Par.?
sarvadāya śaraṇyāya sarvajñāyārtihāriṇe / (156.1) Par.?
vedānāṃ pataye caiva vedavedyāya te namaḥ // (156.2) Par.?
vajriṇe vajradaṃṣṭrāya vajrivajranivāriṇe / (157.1) Par.?
vajrālaṃkṛtadehāya vajriṇārādhitāya te // (157.2) Par.?
raktāya raktanetrāya raktāṃbaradharāya te / (158.1) Par.?
raktānāṃ bhavapādābje rudralokapradāyine // (158.2) Par.?
namaḥ senādhipataye rudrāṇāṃ pataye namaḥ / (159.1) Par.?
bhūtānāṃ bhuvaneśānāṃ pataye pāpahāriṇe // (159.2) Par.?
rudrāya rudrapataye raudrapāpaharāya te / (160.1) Par.?
namaḥ śivāya saumyāya rudrabhaktāya te namaḥ // (160.2) Par.?
sūta uvāca / (161.1) Par.?
tataḥ prīto gaṇādhyakṣaḥ prāha devāṃśchivātmajaḥ / (161.2) Par.?
rathaṃ ca sārathiṃ śaṃbhoḥ kārmukaṃ śaramuttamam // (161.3) Par.?
kartumarhatha yatnena naṣṭaṃ matvā puratrayam / (162.1) Par.?
atha te brahmaṇā sārdhaṃ tathā vai viśvakarmaṇā // (162.2) Par.?
rathaṃ cakruḥ susaṃrabdhā devadevasya dhīmataḥ // (163.1) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge puradāhe nandikeśvaravākyaṃ nāma ekasaptatitamo 'dhyāyaḥ // (164.1) Par.?
Duration=0.58228492736816 secs.