Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5443
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
Śivas chariot for destruction of Tripura
atha rudrasya devasya nirmito viśvakarmaṇā / (1.2) Par.?
sarvalokamayo divyo ratho yatnena sādaram // (1.3) Par.?
sarvabhūtamayaścaiva sarvadevanamaskṛtaḥ / (2.1) Par.?
sarvadevamayaścaiva sauvarṇaḥ sarvasaṃmataḥ // (2.2) Par.?
rathāṅgaṃ dakṣiṇaṃ sūryo vāmāṅgaṃ soma eva ca / (3.1) Par.?
dakṣiṇaṃ dvādaśāraṃ hi ṣoḍaśāraṃ tathottaram // (3.2) Par.?
areṣu teṣu viprendrāścādityā dvādaśaiva tu / (4.1) Par.?
śaśinaḥ ṣoḍaśāreṣu kalā vāmasya suvratāḥ // (4.2) Par.?
ṛkṣāṇi ca tadā tasya vāmasyaiva tu bhūṣaṇam / (5.1) Par.?
nemyaḥ ṣaḍṛtavaścaiva tayorvai viprapuṅgavāḥ // (5.2) Par.?
puṣkaraṃ cāntarikṣaṃ vai rathanīḍaś ca mandaraḥ / (6.1) Par.?
astādrirudayādriś ca ubhau tau kūbarau smṛtau // (6.2) Par.?
adhiṣṭhānaṃ mahāmerurāśrayāḥ kesarācalāḥ / (7.1) Par.?
vegaḥ saṃvatsarastasya ayane cakrasaṃgamau // (7.2) Par.?
muhūrtā bandhurāstasya śamyāścaiva kalāḥ smṛtāḥ / (8.1) Par.?
tasya kāṣṭhāḥ smṛtā ghoṇā cākṣadaṇḍāḥ kṣaṇāś ca vai // (8.2) Par.?
nimeṣāścānukarṣāś ca īṣā cāsya lavāḥ smṛtāḥ / (9.1) Par.?
dyaurvarūthaṃ rathasyāsya svargamokṣāvubhau dhvajau // (9.2) Par.?
dharmo virāgo daṇḍo'sya yajñā daṇḍāśrayāḥ smṛtāḥ / (10.1) Par.?
dakṣiṇāḥ saṃdhayastasya lohāḥ pañcāśadagnayaḥ // (10.2) Par.?
yugāntakoṭī tau tasya dharmakāmāvubhau smṛtau / (11.1) Par.?
īṣādaṇḍastathāvyaktaṃ buddhistasyaiva naḍvalaḥ // (11.2) Par.?
koṇas tathā hyahaṅkāro bhūtāni ca balaṃ smṛtam / (12.1) Par.?
indriyāṇi ca tasyaiva bhūṣaṇāni samantataḥ // (12.2) Par.?
śraddhā ca gatirasyaiva vedāstasya hayāḥ smṛtāḥ / (13.1) Par.?
padāni bhūṣaṇānyeva ṣaḍaṅgānyupabhūṣaṇam // (13.2) Par.?
purāṇanyāyamīmāṃsādharmaśāstrāṇi suvratāḥ / (14.1) Par.?
vālāśrayāḥ paṭāścaiva sarvalakṣaṇasaṃyutāḥ // (14.2) Par.?
mantrā ghaṇṭāḥ smṛtāsteṣāṃ varṇāḥ pādāstathāśramāḥ / (15.1) Par.?
avacchedo hyanantastu sahasraphaṇabhūṣitaḥ // (15.2) Par.?
diśaḥ pādā rathasyāsya tathā copadiśaś ca ha / (16.1) Par.?
puṣkarādyāḥ patākāś ca sauvarṇā ratnabhūṣitāḥ // (16.2) Par.?
samudrāstasya catvāro rathakambalikāḥ smṛtāḥ / (17.1) Par.?
gaṅgādyāḥ saritaḥ śreṣṭhāḥ sarvābharaṇabhūṣitāḥ // (17.2) Par.?
cāmarāsaktahastāgrāḥ sarvāḥ strīrūpaśobhitāḥ / (18.1) Par.?
tatratatra kṛtasthānāḥ śobhayāṃcakrire ratham // (18.2) Par.?
āvahādyās tathā sapta sopānaṃ haimamuttamam / (19.1) Par.?
sārathirbhagavānbrahmā devābhīṣudharāḥ smṛtāḥ // (19.2) Par.?
pratodo brahmaṇastasya praṇavo brahmadaivatam / (20.1) Par.?
lokālokācalastasya sasopānaḥ samantataḥ // (20.2) Par.?
viṣamaś ca tadā bāhyo mānasādriḥ suśobhanaḥ / (21.1) Par.?
nāsāḥ samantatastasya sarva evācalāḥ smṛtāḥ // (21.2) Par.?
talāḥ kapotāḥ kāpotāḥ sarve talanivāsinaḥ / (22.1) Par.?
merureva mahāchatraṃ mandaraḥ pārśvaḍiṇḍimaḥ // (22.2) Par.?
śailendraḥ kārmukaṃ caiva jyā bhujaṅgādhipaḥ svayam / (23.1) Par.?
kālarātryā tathaiveha tathendradhanuṣā punaḥ // (23.2) Par.?
ghaṇṭā sarasvatī devī dhanuṣaḥ śrutirūpiṇī / (24.1) Par.?
iṣurviṣṇurmahātejāḥ śalyaṃ somaḥ śarasya ca // (24.2) Par.?
kālāgnistaccharasyaiva sākṣāttīkṣṇaḥ sudāruṇaḥ / (25.1) Par.?
anīkaṃ viṣasambhūtaṃ vāyavo vājakāḥ smṛtāḥ // (25.2) Par.?
evaṃ kṛtvā rathaṃ divyaṃ kārmukaṃ ca śaraṃ tathā / (26.1) Par.?
sārathiṃ jagatāṃ caiva brahmāṇaṃ prabhumīśvaram // (26.2) Par.?
āruroha rathaṃ divyaṃ raṇamaṇḍanadhṛg bhavaḥ / (27.1) Par.?
sarvadevagaṇairyuktaṃ kampayanniva rodasī // (27.2) Par.?
Śiva mounts the chariot
ṛṣibhiḥ stūyamānaś ca vandyamānaś ca bandibhiḥ / (28.1) Par.?
upanṛttaścāpsarasāṃ gaṇairnṛtyaviśāradaiḥ // (28.2) Par.?
suśobhamāno varadaḥ samprekṣyaiva ca sārathim / (29.1) Par.?
tasminnārohati rathaṃ kalpitaṃ lokasaṃbhṛtam // (29.2) Par.?
śirobhiḥ patitā bhūmīṃ turagā vedasaṃbhavāḥ / (30.1) Par.?
athādhastādrathasyāsya bhagavān dharaṇīdharaḥ // (30.2) Par.?
vṛṣendrarūpī cotthāpya sthāpayāmāsa vai kṣaṇam / (31.1) Par.?
kṣaṇāntare vṛṣendro'pi jānubhyāmagamaddharām // (31.2) Par.?
abhīṣuhasto bhagavānudyamya ca hayān vibhuḥ / (32.1) Par.?
sthāpayāmāsa devasya vacanādvai rathaṃ śubham // (32.2) Par.?
tato'śvāṃścodayāmāsa manomārutaraṃhasaḥ / (33.1) Par.?
purāṇyuddiśya khasthāni dānavānāṃ tarasvinām // (33.2) Par.?
athāha bhagavān rudro devānālokya śaṅkaraḥ / (34.1) Par.?
paśūnāmādhipatyaṃ me dattaṃ hanmi tato 'surān // (34.2) Par.?
pṛthakpaśutvaṃ devānāṃ tathānyeṣāṃ surottamāḥ / (35.1) Par.?
kalpayitvaiva vadhyāste nānyathā naiva sattamāḥ // (35.2) Par.?
iti śrutvā vacaḥ sarvaṃ devadevasya dhīmataḥ / (36.1) Par.?
viṣādamagaman sarve paśutvaṃ prati śaṅkitāḥ // (36.2) Par.?
teṣāṃ bhāvaṃ tato jñātvā devastānidamabravīt / (37.1) Par.?
mā vo'stu paśubhāve'smin bhayaṃ vibudhasattamāḥ // (37.2) Par.?
śrūyatāṃ paśubhāvasya vimokṣaḥ kriyatāṃ ca saḥ / (38.1) Par.?
yo vai pāśupataṃ divyaṃ cariṣyati sa mokṣyati // (38.2) Par.?
paśutvāditi satyaṃ ca pratijñātaṃ samāhitāḥ / (39.1) Par.?
ye cāpyanye cariṣyanti vrataṃ pāśupataṃ mama // (39.2) Par.?
mokṣyanti te na saṃdehaḥ paśutvāt surasattamāḥ / (40.1) Par.?
naiṣṭhikaṃ dvādaśābdaṃ vā tadardhaṃ varṣakatrayam // (40.2) Par.?
śuśrūṣāṃ kārayedyastu sa paśutvādvimucyate / (41.1) Par.?
tasmātparamidaṃ divyaṃ cariṣyatha surottamāḥ // (41.2) Par.?
tatheti cābruvandevāḥ śive lokanamaskṛte / (42.1) Par.?
tasmādvai paśavaḥ sarve devāsuranarāḥ prabhoḥ // (42.2) Par.?
rudraḥ paśupatiścaiva paśupāśavimocakaḥ / (43.1) Par.?
yaḥ paśustatpaśutvaṃ ca vratenānena saṃtyajet // (43.2) Par.?
tatkṛtvā na ca pāpīyāniti śāstrasya niścayaḥ / (44.1) Par.?
Gaṇeśa pacified
tato vināyakaḥ sākṣādbālo 'bālaparākramaḥ // (44.2) Par.?
apūjitastadā devaiḥ prāha devānnivārayan / (45.1) Par.?
śrīvināyaka uvāca / (45.2) Par.?
mām apūjya jagatyasmin bhakṣyabhojyādibhiḥ śubhaiḥ // (45.3) Par.?
kaḥ pumānsiddhimāpnoti devo vā dānavo'pi vā / (46.1) Par.?
tatastasmin kṣaṇādeva devakārye sureśvarāḥ // (46.2) Par.?
vighnaṃ kariṣye deveśa kathaṃ kartuṃ samudyatāḥ / (47.1) Par.?
tataḥ sendrāḥ surāḥ sarve bhītāḥ sampūjya taṃ prabhum // (47.2) Par.?
bhakṣyabhojyādibhiścaiva uṇḍaraiścaiva modakaiḥ / (48.1) Par.?
abruvaṃste gaṇeśānaṃ nirvighnaṃ cāstu naḥ sadā // (48.2) Par.?
bhavo'pyanekaiḥ kusumair gaṇeśaṃ bhakṣyaiś ca bhojyaiḥ surasaiḥ sugandhaiḥ / (49.1) Par.?
āliṅgya cāghrāya sutaṃ tadānīmapūjayatsarvasurendramukhyaḥ // (49.2) Par.?
sampūjya pūjyaṃ saha devasaṃghairvināyakaṃ nāyakamīśvarāṇām / (50.1) Par.?
gaṇeśvaraireva nagendradhanvā puratrayaṃ dagdhumasau jagāma // (50.2) Par.?
army of the gods
taṃ devadevaṃ surasiddhasaṃghā maheśvaraṃ bhūtagaṇāś ca sarve / (51.1) Par.?
gaṇeśvarā nandimukhāstadānīṃ svavāhanairanvayurīśamīśāḥ // (51.2) Par.?
agre surāṇāṃ ca gaṇeśvarāṇāṃ tadātha nandī girirājakalpam / (52.1) Par.?
vimānamāruhya puraṃ prahartuṃ jagāma mṛtyuṃ bhagavāniveśaḥ // (52.2) Par.?
yāntaṃ tadānīṃ tu śilādaputramāruhya nāgendravṛṣāśvavaryān / (53.1) Par.?
devāstadānīṃ gaṇapāś ca sarve gaṇā yayuḥ svāyudhacihnahastāḥ // (53.2) Par.?
khagendramāruhya nagendrakalpaṃ khagadhvajo vāmata eva śaṃbhoḥ / (54.1) Par.?
jagāma jagatāṃ hitāya puratrayaṃ dagdhumaluptaśaktiḥ // (54.2) Par.?
taṃ sarvadevāḥ suralokanāthaṃ samantataścānvayuraprameyam / (55.1) Par.?
surāsureśaṃ sahasraraśmir bhagavān sutīkṣṇaḥ // (55.2) Par.?
rarāja madhye bhagavānsurāṇāṃ vivāhano vārijapatravarṇaḥ / (56.1) Par.?
yathā sumeroḥ śikharādhirūḍhaḥ sahasraraśmir bhagavān sutīkṣṇaḥ // (56.2) Par.?
sahasranetraḥ prathamaḥ surāṇāṃ gajendramāruhya ca dakṣiṇe 'sya / (57.1) Par.?
jagāma rudrasya puraṃ nihantuṃ yathoragāṃstatra tu vainateyaḥ // (57.2) Par.?
taṃ siddhagandharvasurendravīrāḥ surendravṛndādhipam indram īśam / (58.1) Par.?
samantatastuṣṭuvuriṣṭadaṃ te jayeti śakraṃ varapuṣpavṛṣṭyā // (58.2) Par.?
tadā hyahalyopapatiṃ sureśaṃ jagatpatiṃ diviṣṭhāḥ / (59.1) Par.?
praṇemurālokya sahasranetraṃ salīlamaṃbā tanayaṃ yathendram // (59.2) Par.?
yamapāvakavitteśā vāyurnirṛtireva ca / (60.1) Par.?
apāmpatis tatheśāno bhavaṃ cānu samāgatāḥ // (60.2) Par.?
vīrabhadro raṇe bhadro nairṛtyāṃ vai rathasya tu / (61.1) Par.?
vṛṣabhendraṃ samāruhya romajaiś ca samāvṛtaḥ // (61.2) Par.?
sevāṃ cakre puraṃ hantuṃ devadevaṃ triyaṃbakam / (62.1) Par.?
mahākālo mahātejā mahādeva ivāparaḥ // (62.2) Par.?
vāyavyāṃ sagaṇaiḥ sārdhaṃ sevāṃ cakre rathasya tu // (63.1) Par.?
ṣaṇmukho'pi saha siddhacāraṇaiḥ senayā ca girirājasaṃnibhaḥ / (64.1) Par.?
devanāthagaṇavṛndasaṃvṛto vāraṇena ca tathāgnisaṃbhavaḥ // (64.2) Par.?
vighnaṃ gaṇeśo'pyasureśvarāṇāṃ kṛtvā surāṇāṃ bhagavānavighnam / (65.1) Par.?
vighneśvaro vighnagaṇaiś ca sārdhaṃ taṃ deśamīśānapadaṃ jagāma // (65.2) Par.?
kālī tadā kālaniśāprakāśaṃ śūlaṃ kapālābharaṇā kareṇa / (66.1) Par.?
prakampayantī ca tadā surendrān mahāsurāsṛṅmadhupānamattā // (66.2) Par.?
mattebhagāmī madalolanetrā mattaiḥ piśācaiś ca gaṇaiś ca mattaiḥ / (67.1) Par.?
mattebhacarmāṃbaraveṣṭitāṅgī yayau purastācca gaṇeśvarasya // (67.2) Par.?
tāṃ siddhagandharvapiśācayakṣavidyādharāhīndrasurendramukhyāḥ / (68.1) Par.?
praṇemuruccairabhituṣṭuvuś ca jayeti devīṃ himaśailaputrīm // (68.2) Par.?
mātaraḥ suravarārisūdanāḥ sādaraṃ suragaṇaiḥ supūjitāḥ / (69.1) Par.?
mātaraṃ yayuratha svavāhanaiḥ svairgaṇairdhvajadharaiḥ samantataḥ // (69.2) Par.?
durgārūḍhamṛgādhipā duratigā dordaṇḍavṛndaiḥ śivā bibhrāṇāṅkuśaśūlapāśaparaśuṃ cakrāsiśaṅkhāyudham / (70.1) Par.?
prauḍhādityasahasrasadṛśairnetrairdahantī pathaṃ bālābālaparākramā bhagavatī daityānprahartuṃ yayau // (70.2) Par.?
taṃ devamīśaṃ tripuraṃ nihantuṃ tadā tu devendraraviprakāśāḥ / (71.1) Par.?
gajairhayaiḥ siṃhavarai rathaiś ca vṛṣairyayuste gaṇarājamukhyāḥ // (71.2) Par.?
halaiś ca phālair musalair bhuśuṇḍair girīndrakūṭair girisannibhāste / (72.1) Par.?
yayuḥ purastāddhi maheśvarasya sureśvarā bhūtagaṇeśvarāś ca // (72.2) Par.?
tathendrapadmodbhavaviṣṇumukhyāḥ surā gaṇeśāś ca gaṇeśamīśam / (73.1) Par.?
jayeti vāgbhir bhagavantamūcuḥ kirīṭadattāñjalayaḥ samantāt // (73.2) Par.?
nanṛturmunayaḥ sarve daṇḍahastā jaṭādharāḥ / (74.1) Par.?
vavṛṣuḥ puṣpavarṣāṇi khecarāḥ siddhacāraṇāḥ / (74.2) Par.?
puratrayaṃ ca viprendrāḥ prāṇadatsarvatas tathā // (74.3) Par.?
gaṇeśvarair devagaṇaiś ca bhṛṅgī sahāvṛtaḥ sarvagaṇendravaryaḥ / (75.1) Par.?
jagāma yogī tripuraṃ nihantuṃ vimānamāruhya yathā mahendraḥ // (75.2) Par.?
keśo vigatavāsāś ca mahākeśo mahājvaraḥ / (76.1) Par.?
somavallī savarṇaś ca somapaḥ senakas tathā // (76.2) Par.?
somadhṛk sūryavācaś ca sūryapeṣaṇakas tathā / (77.1) Par.?
sūryākṣaḥ sūrināmā ca suraḥ sundara eva ca // (77.2) Par.?
prakudaḥ kakudantaś ca kampanaś ca prakampanaḥ / (78.1) Par.?
indraś cendrajayaścaiva mahābhīr bhīmakas tathā // (78.2) Par.?
śatākṣaścaiva pañcākṣaḥ sahasrākṣo mahodaraḥ / (79.1) Par.?
yamajihvaḥ śatāśvaś ca kaṇṭhanaḥ kaṇṭhapūjanaḥ // (79.2) Par.?
dviśikhas triśikhaścaiva tathā pañcaśikho dvijāḥ / (80.1) Par.?
muṇḍo'rdhamuṇḍo dīrghaś ca piśācāsyaḥ pinākadhṛk // (80.2) Par.?
pippalāyatanaścaiva tathā hyaṅgārakāśanaḥ / (81.1) Par.?
śithilaḥ śithilāsyaś ca akṣapādo hyajaḥ kujaḥ // (81.2) Par.?
ajavaktro hayavaktro gajavaktro 'rdhvaktrakaḥ / (82.1) Par.?
ityādyāḥ parivāryeśaṃ lakṣyalakṣaṇavarjitāḥ // (82.2) Par.?
vṛndaśastaṃ samāvṛtya jagmuḥ somaṃ gaṇairvṛtāḥ / (83.1) Par.?
sahasrāṇāṃ sahasrāṇi rudrāṇāmūrdhvaretasām // (83.2) Par.?
samāvṛtya mahādevaṃ devadevaṃ maheśvaram / (84.1) Par.?
dagdhuṃ puratrayaṃ jagmuḥ koṭikoṭigaṇairvṛtāḥ // (84.2) Par.?
trayastriṃśatsurāścaiva trayaś ca triśatās tathā / (85.1) Par.?
trayaś ca trisahasrāṇi jagmurdevāḥ samantataḥ // (85.2) Par.?
mātaraḥ sarvalokānāṃ gaṇānāṃ caiva mātaraḥ / (86.1) Par.?
bhūtānāṃ mātaraścaiva jagmurdevasya pṛṣṭhataḥ // (86.2) Par.?
bhāti madhye gaṇānāṃ ca rathamadhye gaṇeśvaraḥ / (87.1) Par.?
nabhasyamalanakṣatre tārāmadhya ivoḍurāṭ // (87.2) Par.?
rarāja devī devasya girijā pārśvasaṃsthitā / (88.1) Par.?
tadā prabhāvato gaurī bhavasyeva jaganmayī // (88.2) Par.?
śubhāvatī tadā devī pārśvasaṃsthā vibhāti sā / (89.1) Par.?
cāmarāsaktahastāgrā sā hemāṃbujavarṇikā // (89.2) Par.?
atha vibhāti vibhorviśadaṃ vapurbhasitabhāsitamaṃbikayā tayā / (90.1) Par.?
sitamivābhramaho saha vidyutā nabhasi devapateḥ parameṣṭhinaḥ // (90.2) Par.?
bhātīndradhanuṣākāśaṃ meruṇā ca yathā jagat / (91.1) Par.?
hiraṇyadhanuṣā saumyaṃ vapuḥ śaṃbhoḥ śaśidyuti // (91.2) Par.?
sitātapatraṃ ratnāṃśumiśritaṃ parameṣṭhinaḥ / (92.1) Par.?
yathodaye śaśāṅkasya bhātyakhaṇḍaṃ hi maṇḍalam // (92.2) Par.?
sadukūlā śive raktā lambitā bhāti mālikā / (93.1) Par.?
chatrāntā ratnajākāśātpatantīva saridvarā // (93.2) Par.?
atha mahendraviriñcivibhāvasuprabhṛtibhir natapādasaroruhaḥ / (94.1) Par.?
saha tadā ca jagāma tayāṃbayā sakalalokahitāya puratrayam // (94.2) Par.?
dagdhuṃ samartho manasā kṣaṇena carācaraṃ sarvamidaṃ triśūlī / (95.1) Par.?
kimatra dagdhuṃ tripuraṃ pinākī svayaṃ gataścātra gaṇaiś ca sārdham // (95.2) Par.?
rathena kiṃ ceṣuvareṇa tasya gaṇaiś ca kiṃ devagaṇaiś ca śaṃbhoḥ / (96.1) Par.?
puratrayaṃ dagdhumaluptaśakteḥ kimetad ityāhur ajendramukhyāḥ // (96.2) Par.?
manvāma nūnaṃ bhagavānpinākī līlārthametatsakalaṃ pravarttum / (97.1) Par.?
vyavasthitaśceti tathānyathā ced āḍambareṇāsya phalaṃ kimanyat // (97.2) Par.?
puratrayasyāsya samīpavartī sureśvarair nandimukhaiś ca nandī / (98.1) Par.?
gaṇairgaṇeśastu rarāja devyā jagadratho merurivāṣṭaśṛṅgaiḥ // (98.2) Par.?
atha nirīkṣya sureśvaramīśvaraṃ sagaṇamadrisutāsahitaṃ tadā / (99.1) Par.?
tripuraraṅgatalopari saṃsthitaḥ suragaṇo 'nujagāma svayaṃ tathā // (99.2) Par.?
jagattrayaṃ sarvamivāparaṃ tat puratrayaṃ tatra vibhāti samyak / (100.1) Par.?
nareśvaraiścaiva gaṇaiś ca devaiḥ suretaraiś ca trividhairmunīndrāḥ // (100.2) Par.?
Śiva burns Tripura
atha sajyaṃ dhanuḥ kṛtvā śarvaḥ saṃdhāya taṃ śaram / (101.1) Par.?
yuktvā pāśupatāstreṇa tripuraṃ samacintayat // (101.2) Par.?
tasmin sthite mahādeve rudre vitatakārmuke / (102.1) Par.?
purāṇi tena kālena jagmurekatvamāśu vai // (102.2) Par.?
ekībhāvaṃ gate caiva tripure samupāgate / (103.1) Par.?
babhūva tumulo harṣo devatānāṃ mahātmanām // (103.2) Par.?
tato devagaṇāḥ sarve siddhāś ca paramarṣayaḥ / (104.1) Par.?
jayeti vāco mumucuḥ saṃstuvanto 'ṣṭamūrtikam // (104.2) Par.?
athāha bhagavānbrahmā bhaganetranipātanam / (105.1) Par.?
puṣyayoge'pi samprāpte līlāvaśamumāpatim // (105.2) Par.?
sthāne tava mahādeva ceṣṭeyaṃ parameśvara / (106.1) Par.?
pūrvadevāś ca devāś ca samāstava yataḥ prabho // (106.2) Par.?
tathāpi devā dharmiṣṭhāḥ pūrvadevāś ca pāpinaḥ / (107.1) Par.?
yatastasmājjagannātha līlāṃ tyaktumihārhasi // (107.2) Par.?
kiṃ rathena dhvajeneśa tava dagdhuṃ puratrayam / (108.1) Par.?
iṣuṇā bhūtasaṃghaiś ca viṣṇunā ca mayā prabho // (108.2) Par.?
puṣyayoge tvanuprāpte puraṃ dagdhumihārhasi / (109.1) Par.?
yāvanna yānti deveśa viyogaṃ tāvadeva tu // (109.2) Par.?
dagdhumarhasi śīghraṃ tvaṃ trīṇyetāni purāṇi vai / (110.1) Par.?
atha devo mahādevaḥ sarvajñastadavaikṣata // (110.2) Par.?
puratrayaṃ virūpākṣastatkṣaṇādbhasma vai kṛtam / (111.1) Par.?
somaś ca bhagavānviṣṇuḥ kālāgnirvāyureva ca // (111.2) Par.?
śare vyavasthitāḥ sarve devamūcuḥ praṇamya tam / (112.1) Par.?
dagdhamapyatha deveśa vīkṣaṇena puratrayam // (112.2) Par.?
asmaddhitārthaṃ deveśa śaraṃ moktumihārhasi / (113.1) Par.?
atha saṃmṛjya dhanuṣo jyāṃ hasan tripurārdanaḥ // (113.2) Par.?
mumoca bāṇaṃ viprendrā vyākṛṣyākarṇam īśvaraḥ / (114.1) Par.?
tatkṣaṇāttripuraṃ dagdhvā tripurāntakaraḥ śaraḥ // (114.2) Par.?
devadevaṃ samāsādya namaskṛtvā vyavasthitaḥ / (115.1) Par.?
reje puratrayaṃ dagdhaṃ daityakoṭiśatairvṛtam // (115.2) Par.?
iṣuṇā tena kalpānte rudreṇeva jagattrayam / (116.1) Par.?
ye pūjayanti tatrāpi daityā rudraṃ sabāndhavāḥ // (116.2) Par.?
gāṇapatyaṃ tadā śaṃbhoryayuḥ pūjāvidherbalāt / (117.1) Par.?
na kiṃcid abruvan devāḥ sendropendrā gaṇeśvarāḥ // (117.2) Par.?
bhayāddevaṃ nirīkṣyaiva devīṃ himavataḥ sutām / (118.1) Par.?
dṛṣṭvā bhītaṃ tadānīkaṃ devānāṃ devapuṅgavaḥ // (118.2) Par.?
kiṃ cetyāha tadā devānpraṇemustaṃ samantataḥ // (119.1) Par.?
vavandire nandinamindubhūṣaṇaṃ vavandire parvatarājasaṃbhavām / (120.1) Par.?
vavandire cādrisutāsutaṃ prabhuṃ vavandire devagaṇā maheśvaram // (120.2) Par.?
tuṣṭāva hṛdaye brahmā devaiḥ saha samāhitaḥ / (121.1) Par.?
viṣṇunā ca bhavaṃ devaṃ tripurārātimīśvaram // (121.2) Par.?
śrīpitāmaha uvāca / (122.1) Par.?
prasīda devadeveśa prasīda parameśvara / (122.2) Par.?
prasīda jagatāṃ nātha prasīdānandadāvyaya // (122.3) Par.?
pañcāsyarudrarudrāya pañcāśatkoṭimūrtaye / (123.1) Par.?
ātmatrayopaviṣṭāya vidyātattvāya te namaḥ // (123.2) Par.?
śivāya śivatattvāya aghorāya namonamaḥ / (124.1) Par.?
aghorāṣṭakatattvāya dvādaśātmasvarūpiṇe // (124.2) Par.?
vidyutkoṭipratīkāśamaṣṭakāśaṃ suśobhanam / (125.1) Par.?
rūpamāsthāya loke'smin saṃsthitāya śivātmane // (125.2) Par.?
agnivarṇāya raudrāya aṃbikārdhaśarīriṇe / (126.1) Par.?
dhavalaśyāmaraktānāṃ muktidāyāmarāya ca // (126.2) Par.?
jyeṣṭhāya rudrarūpāya somāya varadāya ca / (127.1) Par.?
trilokāya tridevāya vaṣaṭkārāya vai namaḥ // (127.2) Par.?
madhye gaganarūpāya gaganasthāya te namaḥ / (128.1) Par.?
aṣṭakṣetrāṣṭarūpāya aṣṭatattvāya te namaḥ // (128.2) Par.?
caturdhā ca caturdhā ca caturdhā saṃsthitāya ca / (129.1) Par.?
pañcadhā pañcadhā caiva pañcamantraśarīriṇe // (129.2) Par.?
catuḥṣaṣṭiprakārāya akārāya namonamaḥ / (130.1) Par.?
dvātriṃśattattvarūpāya ukārāya namonamaḥ // (130.2) Par.?
ṣoḍaśātmasvarūpāya makārāya namonamaḥ / (131.1) Par.?
aṣṭadhātmasvarūpāya ardhamātrātmane namaḥ // (131.2) Par.?
oṅkārāya namastubhyaṃ caturdhā saṃsthitāya ca / (132.1) Par.?
gaganeśāya devāya svargeśāya namo namaḥ // (132.2) Par.?
saptalokāya pātālanarakeśāya vai namaḥ / (133.1) Par.?
aṣṭakṣetrāṣṭarūpāya parātparatarāya ca // (133.2) Par.?
sahasraśirase tubhyaṃ sahasrāya ca te namaḥ / (134.1) Par.?
sahasrapādayuktāya śarvāya parameṣṭhine // (134.2) Par.?
navātmatattvarūpāya navāṣṭātmātmaśaktaye / (135.1) Par.?
punaraṣṭaprakāśāya tathāṣṭāṣṭakamūrtaye // (135.2) Par.?
catuḥṣaṣṭyātmatattvāya punaraṣṭavidhāya te / (136.1) Par.?
guṇāṣṭakavṛtāyaiva guṇine nirguṇāya te // (136.2) Par.?
mūlasthāya namastubhyaṃ śāśvatasthānavāsine / (137.1) Par.?
nābhimaṇḍalasaṃsthāya hṛdi niḥsvanakāriṇe // (137.2) Par.?
kandhare ca sthitāyaiva tālurandhrasthitāya ca / (138.1) Par.?
bhrūmadhye saṃsthitāyaiva nādamadhye sthitāya ca // (138.2) Par.?
candrabimbasthitāyaiva śivāya śivarūpiṇe / (139.1) Par.?
vahnisomārkarūpāya ṣaṭtriṃśacchaktirūpiṇe // (139.2) Par.?
tridhā saṃvṛtya lokānvai prasuptabhujagātmane / (140.1) Par.?
triprakāraṃ sthitāyaiva tretāgnimayarūpiṇe // (140.2) Par.?
sadāśivāya śāntāya maheśāya pinākine / (141.1) Par.?
sarvajñāya śaraṇyāya sadyojātāya vai namaḥ // (141.2) Par.?
aghorāya namastubhyaṃ vāmadevāya te namaḥ / (142.1) Par.?
tatpuruṣāya namo'stu īśānāya namonamaḥ // (142.2) Par.?
namastriṃśatprakāśāya śāntātītāya vai namaḥ / (143.1) Par.?
ananteśāya sūkṣmāya uttamāya namo'stu te // (143.2) Par.?
ekākṣāya namastubhyamekarudrāya te namaḥ / (144.1) Par.?
namastrimūrtaye tubhyaṃ śrīkaṇṭhāya śikhaṇḍine // (144.2) Par.?
anantāsanasaṃsthāya anantāyāntakāriṇe / (145.1) Par.?
vimalāya viśālāya vimalāṅgāya te namaḥ // (145.2) Par.?
vimalāsanasaṃsthāya vimalārthārtharūpiṇe / (146.1) Par.?
yogapīṭhāntarasthāya yogine yogadāyine // (146.2) Par.?
yogināṃ hṛdi saṃsthāya sadā nīvāraśūkavat / (147.1) Par.?
pratyāhārāya te nityaṃ pratyāhāraratāya te // (147.2) Par.?
pratyāhāraratānāṃ ca pratisthānasthitāya ca / (148.1) Par.?
dhāraṇāyai namastubhyaṃ dhāraṇābhiratāya te // (148.2) Par.?
dhāraṇābhyāsayuktānāṃ purastātsaṃsthitāya ca / (149.1) Par.?
dhyānāya dhyānarūpāya dhyānagamyāya te namaḥ // (149.2) Par.?
dhyeyāya dhyeyagamyāya dhyeyadhyānāya te namaḥ / (150.1) Par.?
dhyeyānāmapi dhyeyāya namo dhyeyatamāya te // (150.2) Par.?
samādhānābhigamyāya samādhānāya te namaḥ / (151.1) Par.?
samādhānaratānāṃ tu nirvikalpārtharūpiṇe // (151.2) Par.?
dagdhvoddhṛtaṃ sarvamidaṃ tvayādya jagattrayaṃ rudra puratrayaṃ hi / (152.1) Par.?
kaḥ stotumicchet kathamīdṛśaṃ tvāṃ stoṣye hi tuṣṭāya śivāya tubhyam // (152.2) Par.?
bhaktyā ca tuṣṭyādbhutadarśanācca martyā amartyā api devadeva / (153.1) Par.?
ete gaṇāḥ siddhagaṇaiḥ praṇāmaṃ kurvanti deveśa gaṇeśa tubhyam // (153.2) Par.?
nirīkṣaṇādeva vibho'si dagdhuṃ puratrayaṃ caiva jagattrayaṃ ca / (154.1) Par.?
līlālasenāṃbikayā kṣaṇena dagdhaṃ kileṣuś ca tadātha muktaḥ // (154.2) Par.?
kṛto rathaśceṣuvaraś ca śubhraṃ śarasanaṃ te tripurakṣayāya / (155.1) Par.?
anekayatnaiś ca mayātha tubhyaṃ na dṛṣṭaṃ phalaṃ na dṛṣṭaṃ surasiddhasaṃghaiḥ // (155.2) Par.?
ratho rathī devavaro hariś ca rudraḥ svayaṃ śakrapitāmahau ca / (156.1) Par.?
tvameva sarve bhagavan kathaṃ tu stoṣye hyatoṣyaṃ praṇipatya mūrdhnā // (156.2) Par.?
anantapādas tvam anantabāhur anantamūrdhāntakaraḥ śivaś ca / (157.1) Par.?
anantamūrtiḥ katham īdṛśaṃ tvāṃ toṣye kathamīdṛśaṃ tvām // (157.2) Par.?
namonamaḥ sarvavide śivāya rudrāya śarvāya bhavāya tubhyam / (158.1) Par.?
sthūlāya sūkṣmāya susūkṣmasūkṣmasūkṣmāya sūkṣmārthavide vidhātre // (158.2) Par.?
sraṣṭre namaḥ sarvasurāsurāṇāṃ bhartre ca hartre jagatāṃ vidhātre / (159.1) Par.?
netre surāṇāmasureśvarāṇāṃ dātre praśāstre mama sarvaśāstre // (159.2) Par.?
vedāntavedyāya sunirmalāya vedārthavidbhiḥ satataṃ stutāya / (160.1) Par.?
vedātmarūpāya bhavāya tubhyamantāya madhyāya sumadhyamāya // (160.2) Par.?
ādyantaśūnyāya ca saṃsthitāya tathā tv aśūnyāya ca liṅgine ca / (161.1) Par.?
aliṅgine liṅgamayāya tubhyaṃ liṅgāya vedādimayāya sākṣāt // (161.2) Par.?
rudrāya mūrdhanikṛntanāya mamādidevasya ca yajñamūrteḥ / (162.1) Par.?
vidhvāntabhaṅgaṃ mama kartumīśa dṛṣṭvaiva bhūmau karajāgrakoṭyā // (162.2) Par.?
aho vicitraṃ tava devadeva viceṣṭitaṃ sarvasurāsureśa / (163.1) Par.?
dehīva devaiḥ saha devakāryaṃ kariṣyase nirguṇarūpatattva / (163.2) Par.?
ekaṃ sthūlaṃ sūkṣmamekaṃ susūkṣmaṃ mūrtāmūrtaṃ mūrtamekaṃ hyamūrtam / (163.3) Par.?
ekaṃ dṛṣṭaṃ vāṅmayaṃ caikamīśaṃ dhyeyaṃ caikaṃ tattvamatrādbhutaṃ te // (163.4) Par.?
svapne dṛṣṭaṃ yatpadārthaṃ hyalakṣyaṃ dṛṣṭaṃ nūnaṃ bhāti manye na cāpi / (164.1) Par.?
mūrtirno vai daivakīśāna devairlakṣyā yatnairapyalakṣyaṃ kathaṃ tu // (164.2) Par.?
divyaḥ kva deveśa bhavatprabhāvo vayaṃ kva bhaktiḥ kva ca te stutiś ca / (165.1) Par.?
tathāpi bhaktyā vilapantamīśa pitāmahaṃ māṃ bhagavankṣamasva // (165.2) Par.?
sūta uvāca / (166.1) Par.?
ya imaṃ śṛṇuyāddvijottamā bhuvi devaṃ praṇipatya paṭhet / (166.2) Par.?
sa ca muñcati pāpabandhanaṃ bhavabhaktyā puraśāsituḥ stavam // (166.3) Par.?
śrutvā ca bhaktyā caturānanena stuto hasañśailasutāṃ nirīkṣya / (167.1) Par.?
stavaṃ tadā prāha mahānubhāvaṃ mahābhujo mandaraśṛṅgavāsī // (167.2) Par.?
śiva uvāca / (168.1) Par.?
stavenānena tuṣṭo'smi tava bhaktyā ca padmaja / (168.2) Par.?
varān varaya bhadraṃ te devānāṃ ca yathepsitān // (168.3) Par.?
sūta uvāca / (169.1) Par.?
tataḥ praṇamya deveśaṃ bhagavānpadmasaṃbhavaḥ / (169.2) Par.?
kṛtāñjalipuṭo bhūtvā prāhedaṃ prītamānasaḥ // (169.3) Par.?
śrīpitāmaha uvāca / (170.1) Par.?
bhagavandevadeveśa tripurāntaka śaṅkara / (170.2) Par.?
tvayi bhaktiṃ parāṃ me 'dya prasīda parameśvaram // (170.3) Par.?
devānāṃ caiva sarveṣāṃ tvayi sarvārthadeśvara / (171.1) Par.?
prasīda bhaktiyogena sārathyena ca sarvadā // (171.2) Par.?
janārdano'pi bhagavānnamaskṛtya maheśvaram / (172.1) Par.?
kṛtāñjalipuṭo bhūtvā prāha sāṃbaṃ triyaṃbakam // (172.2) Par.?
vāhanatvaṃ taveśāna nityamīhe prasīda me / (173.1) Par.?
tvayi bhaktiṃ ca deveśa devadeva namo'stu te // (173.2) Par.?
sāmarthyaṃ ca sadā mahyaṃ bhavantaṃ voḍhumīśvaram / (174.1) Par.?
sarvajñatvaṃ ca varada sarvagatvaṃ ca śaṅkara // (174.2) Par.?
sūta uvāca / (175.1) Par.?
tayoḥ śrutvā mahādevo vijñaptiṃ parameśvaraḥ / (175.2) Par.?
sārathye vāhanatve ca kalpayāmāsa vai bhavaḥ // (175.3) Par.?
dattvā tasmai brahmaṇe viṣṇave ca dagdhvā daityāndevadevo mahātmā / (176.1) Par.?
sārdhaṃ devyā nandinā bhūtasaṃghair antardhānaṃ kārayāmāsa śarvaḥ // (176.2) Par.?
tatastadā maheśvare gate raṇādgaṇaiḥ saha / (177.1) Par.?
sureśvarāḥ suvismitā bhavaṃ praṇamya pārvatīm // (177.2) Par.?
yayuś ca duḥkhavarjitāḥ svavāhanairdivaṃ tataḥ / (178.1) Par.?
sureśvarā munīśvarā gaṇeśvarāś ca bhāskarāḥ // (178.2) Par.?
tripurārerimaṃ puṇyaṃ nirmitaṃ brahmaṇā purā / (179.1) Par.?
yaḥ paṭhecchrāddhakāle vā daive karmaṇi ca dvijāḥ // (179.2) Par.?
śrāvayedvā dvijān bhaktyā brahmalokaṃ sa gacchati / (180.1) Par.?
mānasairvācikaiḥ pāpais tathā vai kāyikaiḥ punaḥ // (180.2) Par.?
sthūlaiḥ sūkṣmaiḥ susūkṣmaiś ca mahāpātakasaṃbhavaiḥ / (181.1) Par.?
pātakaiś ca dvijaśreṣṭhā upapātakasaṃbhavaiḥ // (181.2) Par.?
pāpaiś ca mucyate jantuḥ śrutvādhyāyamimaṃ śubham / (182.1) Par.?
śatravo nāśamāyānti saṃgrāme vijayībhavet // (182.2) Par.?
sarvarogairna bādhyeta āpado na spṛśanti tam / (183.1) Par.?
dhanamāyuryaśo vidyāṃ prabhāvamatulaṃ labhet // (183.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge tripuradāhe brahmastavo nāma dvisaptitamo 'dhyāyaḥ // (184.1) Par.?
Duration=0.55436706542969 secs.