UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5457
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vyapohanastavaṃ puṇyaṃ śrutamasmābhir ādarāt / (1.2)
Par.?
prasaṃgālliṅgadānasya vratānyapi vadasva naḥ // (1.3)
Par.?
vratāni vaḥ pravakṣyāmi śubhāni munisattamāḥ / (2.2)
Par.?
nandinā kathitānīha brahmaputrāya dhīmate // (2.3)
Par.?
tāni vyāsādupaśrutya yuṣmākaṃ pravadāmyaham / (3.1)
Par.?
aṣṭamyāṃ ca caturdaśyāṃ pakṣayorubhayorapi // (3.2)
Par.?
varṣamekaṃ tu bhuñjāno naktaṃ yaḥ pūjayecchivam / (4.1)
Par.?
sarvayajñaphalaṃ prāpya sa yāti paramāṃ gatim // (4.2)
Par.?
pṛthivīṃ bhājanaṃ kṛtvā bhuktvā parvasu mānavaḥ / (5.1)
Par.?
ahorātreṇa caikena trirātraphalamaśnute // (5.2)
Par.?
dvayor māsasya pañcamyordvayoḥ pratipadornaraḥ / (6.1)
Par.?
kṣīradhārāvrataṃ kuryāt so'śvamedhaphalaṃ labhet // (6.2)
Par.?
kṛṣṇāṣṭamyāṃ tu naktena yāvatkṛṣṇacaturdaśī / (7.1)
Par.?
bhuñjanbhogānavāpnoti brahmalokaṃ ca gacchati // (7.2)
Par.?
yo'bdamekaṃ prakurvīta naktaṃ parvasu parvasu / (8.1)
Par.?
brahmacārī jitakrodhaḥ śivadhyānaparāyaṇaḥ // (8.2)
Par.?
saṃvatsarānte viprendrān bhojayedvidhipūrvakam / (9.1)
Par.?
sa yāti śāṅkaraṃ lokaṃ nātra kāryā vicāraṇā // (9.2)
Par.?
upavāsāt paraṃ bhaikṣyaṃ bhaikṣyāt param ayācitam / (10.1)
Par.?
ayācitāt paraṃ naktaṃ tasmān naktena vartayet // (10.2)
Par.?
devairbhuktaṃ tu pūrvāhṇe madhyāhne ṛṣibhis tathā / (11.1)
Par.?
aparāhṇe ca pitṛbhiḥ saṃdhyāyāṃ guhyakādibhiḥ // (11.2)
Par.?
sarvavelāmatikramya naktabhojanamuttamam / (12.1)
Par.?
haviṣyabhojanaṃ snānaṃ satyamāhāralāghavam // (12.2)
Par.?
agnikāryamadhaḥśayyāṃ naktabhojī samācaret / (13.1)
Par.?
pratimāsaṃ pravakṣyāmi śivavratamanuttamam // (13.2)
Par.?
dharmakāmārthamokṣārthaṃ sarvapāpaviśuddhaye / (14.1)
Par.?
puṣyamāse ca sampūjya yaḥ kuryānnaktabhojanam // (14.2)
Par.?
satyavādī jitakrodhaḥ śāligodhūmagorasaiḥ / (15.1)
Par.?
pakṣayoraṣṭamīṃ yatnādupavāsena vartayet // (15.2)
Par.?
bhūmiśayyāṃ ca māsānte paurṇamāsyāṃ ghṛtādibhiḥ / (16.1)
Par.?
snāpya rudraṃ mahādevaṃ sampūjya vidhipūrvakam // (16.2)
Par.?
yāvakaṃ caudanaṃ dattvā sakṣīraṃ saghṛtaṃ dvijāḥ / (17.1)
Par.?
bhojayed brāhmaṇāñśiṣṭāñjapecchāntiṃ viśeṣataḥ // (17.2)
Par.?
tathā gomithunaṃ caiva kapilaṃ vinivedayet / (18.1)
Par.?
bhavāya devadevāya śivāya parameṣṭhine // (18.2)
Par.?
sa yāti muniśārdūla vāhneyaṃ lokamuttamam / (19.1)
Par.?
bhuktvā sa vipulān lokān tatraiva sa vimucyate // (19.2)
Par.?
māghamāse tu sampūjya yaḥ kuryān naktabhojanam / (20.1)
Par.?
kṛśaraṃ ghṛtasaṃyuktaṃ bhuñjānaḥ saṃyatendriyaḥ // (20.2)
Par.?
sopavāsaṃ caturdaśyāṃ bhavedubhayapakṣayoḥ / (21.1)
Par.?
rudrāya paurṇamāsyāṃ tu dadyādvai ghṛtakambalam // (21.2)
Par.?
kṛṣṇaṃ gomithunaṃ dadyātpūjayeccaiva śaṃkaram / (22.1)
Par.?
bhojayedbrāhmaṇāṃścaiva yathāvibhavavistaram // (22.2)
Par.?
yāmyamāsādya vai lokaṃ yamena saha modate / (23.1)
Par.?
phālgune caiva samprāpte kuryādvai naktabhojanam // (23.2)
Par.?
śyāmākānnaghṛtakṣīrairjitakrodho jitendriyaḥ / (24.1)
Par.?
caturdaśyāmathāṣṭamyāmupavāsaṃ ca kārayet // (24.2)
Par.?
paurṇamāsyāṃ mahādevaṃ snāpya sampūjya śaṅkaram / (25.1)
Par.?
dadyādgomithunaṃ vāpi tāmrābhaṃ śūlapāṇaye // (25.2)
Par.?
brāhmaṇān bhojayitvā tu prārthayetparameśvaram / (26.1)
Par.?
sa yāti candrasāyujyaṃ nātra kāryā vicāraṇā // (26.2)
Par.?
caitre'pi rudramabhyarcya kuryādvai naktabhojanam / (27.1)
Par.?
śālyannaṃ payasā yuktaṃ ghṛtena ca yathāsukham // (27.2)
Par.?
goṣṭhaśāyī muniśreṣṭhāḥ kṣitau niśi bhavaṃ smaret / (28.1)
Par.?
paurṇamāsyāṃ śivaṃ snāpya dadyādgomithunaṃ sitam // (28.2)
Par.?
brāhmaṇān bhojayeccaiva nirṛteḥ sthānamāpnuyāt / (29.1)
Par.?
vaiśākhe ca tathā māse kṛtvā vai naktabhojanam // (29.2)
Par.?
paurṇamāsyāṃ bhavaṃ snāpya pañcagavyaghṛtādibhiḥ / (30.1)
Par.?
śvetaṃ gomithunaṃ dattvā so'śvamedhaphalaṃ labhet // (30.2)
Par.?
jyeṣṭhe māse ca deveśaṃ bhavaṃ śarvamumāpatim / (31.1) Par.?
sampūjya śraddhayā bhaktyā kṛtvā vai naktabhojanam // (31.2)
Par.?
raktaśālyannamadhvā cādbhiḥ pūtaṃ ghṛtādibhiḥ / (32.1)
Par.?
vīrāsano niśārdhaṃ ca gavāṃ śuśrūṣaṇe rataḥ // (32.2)
Par.?
paurṇamāsyāṃ tu sampūjya devadevamumāpatim / (33.1)
Par.?
snāpya śaktyā yathānyāyaṃ caruṃ dadyāc ca śūline // (33.2)
Par.?
brāhmaṇān bhojayitvā ca yathāvibhavavistaram / (34.1)
Par.?
dhūmraṃ gomithunaṃ dattvā vāyuloke mahīyate // (34.2)
Par.?
āṣāḍhe māsi cāpyevaṃ naktabhojanatatparaḥ / (35.1)
Par.?
bhūrikhaṇḍājyasaṃmiśraṃ saktubhiścaiva gorasam // (35.2)
Par.?
paurṇamāsyāṃ ghṛtādyaistu snāpya pūjya yathāvidhi / (36.1)
Par.?
brāhmaṇān bhojayitvā ca śrotriyān vedapāragān // (36.2)
Par.?
dadyādgomithunaṃ gauraṃ vāruṇaṃ lokamāpnuyāt / (37.1)
Par.?
śrāvaṇe ca dvijā māse kṛtvā vai naktabhojanam // (37.2)
Par.?
kṣīraṣaṣṭikabhaktena sampūjya vṛṣabhadhvajam / (38.1)
Par.?
paurṇamāsyāṃ ghṛtādyaistu snāpya pūjya yathāvidhi // (38.2)
Par.?
brāhmaṇān bhojayitvā ca śrotriyān vedapāragān / (39.1)
Par.?
śvetāgrapādaṃ
pauṇḍraṃ ca dadyādgomithunaṃ punaḥ // (39.2)
Par.?
sa yāti vāyusāyujyaṃ vāyuvatsarvago bhavet / (40.1)
Par.?
prāpte bhādrapade māse kṛtvaivaṃ naktabhojanam // (40.2)
Par.?
hutaśeṣaṃ ca viprendrān vṛkṣamūlāśrito divā / (41.1)
Par.?
paurṇamāsyāṃ tu deveśaṃ snāpya sampūjya śaṅkaram // (41.2)
Par.?
nīlaskandhaṃ vṛṣaṃ gāṃ ca dattvā bhaktyā yathāvidhi / (42.1)
Par.?
brāhmaṇān bhojayitvā ca vedavedāṅgapāragān // (42.2)
Par.?
yakṣalokamanuprāpya yakṣarājo bhavennaraḥ / (43.1)
Par.?
tataścāśvayuje māsi kṛtvaivaṃ naktabhojanam // (43.2)
Par.?
saghṛtaṃ śaṅkaraṃ pūjya paurṇamāsyāṃ ca pūrvavat / (44.1)
Par.?
brāhmaṇān bhojayitvā ca śivabhaktān sadā śucīn // (44.2)
Par.?
vṛṣabhaṃ nīlavarṇābhamurodeśasamunnatam / (45.1)
Par.?
gāṃ ca dattvā yathānyāyam aiśānaṃ lokamāpnuyāt // (45.2)
Par.?
kārtike ca tathā māse kṛtvā vai naktabhojanam / (46.1)
Par.?
kṣīraudanena sājyena sampūjya ca bhavaṃ prabhum // (46.2)
Par.?
paurṇamāsyāṃ ca vidhivatsnāpya dattvā caruṃ punaḥ / (47.1)
Par.?
brāhmaṇān bhojayitvā ca yathāvibhavavistaram // (47.2)
Par.?
dattvā gomithunaṃ caiva kāpilaṃ pūrvavad dvijāḥ / (48.1)
Par.?
sūryasāyujyamāpnoti nātra kāryā vicāraṇā // (48.2)
Par.?
mārgaśīrṣe ca māse'pi kṛtvaivaṃ naktabhojanam / (49.1)
Par.?
yavānnena yathānyāyamājyakṣīrādibhiḥ samam // (49.2)
Par.?
paurṇamāsyāṃ ca pūrvoktaṃ kṛtvā śarvāya śaṃbhave / (50.1)
Par.?
brāhmaṇān bhojayitvā ca daridrānvedapāragān // (50.2)
Par.?
dattvā gomithunaṃ caiva pāṇḍuraṃ vidhipūrvakam / (51.1)
Par.?
somalokamanuprāpya somena saha modate // (51.2)
Par.?
ahiṃsā satyamasteyaṃ brahmacaryaṃ kṣamā dayā / (52.1)
Par.?
triḥsnānaṃ cāgnihotraṃ ca bhūśayyā naktabhojanam // (52.2)
Par.?
pakṣayorupavāsaṃ ca caturdaśyaṣṭamīṣu ca // (53.1)
Par.?
ityetadakhilaṃ proktaṃ pratimāsaṃ śivavratam // (54.1)
Par.?
kuryādvarṣaṃ krameṇaiva vyutkrameṇāpi vā dvijāḥ / (55.1)
Par.?
sa yāti śivasāyujyaṃ jñānayogamavāpnuyāt // (55.2)
Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge śivavratakathanaṃ nāma tryaśītitamo 'dhyāyaḥ // (56.1)
Par.?
Duration=0.45698499679565 secs.