Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5446
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
deity => liṅga
liṅgāni kalpayitvaivaṃ svādhikārānurūpataḥ / (1.2) Par.?
viśvakarmā dadau teṣāṃ niyogādbrahmaṇaḥ prabhoḥ // (1.3) Par.?
indranīlamayaṃ liṅgaṃ viṣṇunā pūjitaṃ sadā / (2.1) Par.?
padmarāgamayaṃ śakro haimaṃ viśravasaḥ sutaḥ // (2.2) Par.?
viśvedevās tathā raupyaṃ vasavaḥ kāntikaṃ śubham / (3.1) Par.?
ārakūṭamayaṃ vāyuraśvinau pārthivaṃ sadā // (3.2) Par.?
sphāṭikaṃ varuṇo rājā ādityāstāmranirmitam / (4.1) Par.?
mauktikaṃ somarāḍ dhīmāṃs tathā liṅgamanuttamam // (4.2) Par.?
anantādyā mahānāgāḥ pravālakamayaṃ śubham / (5.1) Par.?
daityā hyayomayaṃ liṅgaṃ rākṣasāś ca mahātmanaḥ // (5.2) Par.?
trailohikaṃ guhyakāś ca sarvalohamayaṃ gaṇāḥ / (6.1) Par.?
cāmuṇḍā saikataṃ sākṣānmātaraś ca dvijottamāḥ // (6.2) Par.?
dārujaṃ nairṛtir bhaktyā yamo mārakataṃ śubham / (7.1) Par.?
nīlādyāś ca tathā rudrāḥ śuddhaṃ bhasmamayaṃ śubham // (7.2) Par.?
lakṣmīvṛkṣamayaṃ lakṣmīrguho vai gomayātmakam / (8.1) Par.?
munayo muniśārdūlāḥ kuśāgramayam uttamam // (8.2) Par.?
vāmādyāḥ puṣpaliṅgaṃ tu gandhaliṅgaṃ manonmanī / (9.1) Par.?
sarasvatī ca ratnena kṛtaṃ rudrasya vāgbhavā // (9.2) Par.?
durgā haimaṃ mahādevaṃ savedikamanuttamam / (10.1) Par.?
ugrā piṣṭamayaṃ sarve mantrā hyājyamayaṃ śubham // (10.2) Par.?
vedāḥ sarve dadhimayaṃ piśācāḥ sīsanirmitam / (11.1) Par.?
lebhire ca yathāyogyaṃ prasādādbrahmaṇaḥ padam // (11.2) Par.?
bahunātra kimuktena carācaramidaṃ jagat / (12.1) Par.?
śivaliṅgaṃ samabhyarcya sthitamatra na saṃśayaḥ // (12.2) Par.?
types of liṅgas acc. to material
ṣaḍvidhaṃ liṅgamityāhurdravyāṇāṃ ca prabhedataḥ / (13.1) Par.?
teṣāṃ bhedāścaturyuktacatvāriṃśaditi smṛtāḥ // (13.2) Par.?
śailajaṃ prathamaṃ proktaṃ taddhi sākṣāccaturvidham / (14.1) Par.?
dvitīyaṃ ratnajaṃ tacca saptadhā munisattamāḥ // (14.2) Par.?
tṛtīyaṃ dhātujaṃ liṅgamaṣṭadhā parameṣṭhinaḥ / (15.1) Par.?
turīyaṃ dārujaṃ liṅgaṃ tattu ṣoḍaśadhocyate // (15.2) Par.?
mṛnmayaṃ pañcamaṃ liṅgaṃ dvidhā bhinnaṃ dvijottamāḥ / (16.1) Par.?
ṣaṣṭhaṃ tu kṣaṇikaṃ liṅgaṃ saptadhā parikīrtitam // (16.2) Par.?
śrīpradaṃ ratnajaṃ liṅgaṃ śailajaṃ sarvasiddhidam / (17.1) Par.?
dhātujaṃ dhanadaṃ sākṣāddārujaṃ bhogasiddhidam // (17.2) Par.?
mṛnmayaṃ caiva viprendrāḥ sarvasiddhikaraṃ śubham / (18.1) Par.?
śailajaṃ cottamaṃ proktaṃ madhyamaṃ caiva dhātujam // (18.2) Par.?
bahudhā liṅgabhedāś ca nava caiva samāsataḥ / (19.1) Par.?
mūle brahmā tathā madhye viṣṇustribhuvaneśvaraḥ // (19.2) Par.?
rudropari mahādevaḥ praṇavākhyaḥ sadāśivaḥ / (20.1) Par.?
liṅgavedī mahādevī triguṇā trimayāṃbikā // (20.2) Par.?
tayā ca pūjayedyastu devī devaś ca pūjitau / (21.1) Par.?
śailajaṃ ratnajaṃ vāpi dhātujaṃ vāpi dārujam // (21.2) Par.?
mṛnmayaṃ kṣaṇikaṃ vāpi bhaktyā sthāpya phalaṃ śubham / (22.1) Par.?
surendrāmbhojagarbhāgniyamāmbupadhaneśvaraiḥ // (22.2) Par.?
siddhavidyādharāhīndrairyakṣadānavakinnaraiḥ / (23.1) Par.?
stūyamānaḥ supuṇyātmā devadundubhiniḥsvanaiḥ // (23.2) Par.?
bhūrbhūvaḥsvarmaharlokān kramād vai janataḥ param / (24.1) Par.?
tapaḥ satyaṃ parākramya bhāsayan svena tejasā // (24.2) Par.?
liṅgasthāpanasanmārganihitasvāyatāsinā / (25.1) Par.?
āśu brahmāṇḍamudbhidya nirgacchannirviśaṅkayā // (25.2) Par.?
śailajaṃ ratnajaṃ vāpi dhātujaṃ vāpi dārujam / (26.1) Par.?
mṛnmayaṃ kṣaṇikaṃ tyaktvā sthāpayetsakalaṃ vapuḥ // (26.2) Par.?
vidhinā caiva kṛtvā tu skandomāsahitaṃ śubham / (27.1) Par.?
kundagokṣīrasaṃkāśaṃ liṅgaṃ yaḥ sthāpayennaraḥ // (27.2) Par.?
nṛṇāṃ tanuṃ samāsthāya sthito rudro na saṃśayaḥ / (28.1) Par.?
darśanātsparśanāttasya labhante nirvṛtiṃ narāḥ // (28.2) Par.?
tasya puṇyaṃ mayā vaktuṃ samyagyugaśatairapi / (29.1) Par.?
śakyate naiva viprendrās tasmād vai sthāpayet tathā // (29.2) Par.?
sarveṣāmeva martyānāṃ vibhordivyaṃ vapuḥ śubham / (30.1) Par.?
sakalaṃ bhāvanāyogyaṃ yogināmeva niṣkalam // (30.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge śivaliṅgabhedasaṃsthāpanādivarṇanaṃ nāma catuḥsaptatitamo 'dhyāyaḥ // (31.1) Par.?
Duration=0.16049313545227 secs.