Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5448
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
ataḥ paraṃ pravakṣyāmi svecchāvigrahasaṃbhavam / (1.2) Par.?
pratiṣṭhāyāḥ phalaṃ sarvaṃ sarvalokahitāya vai // (1.3) Par.?
skandomāsahitaṃ devamāsīnaṃ paramāsane / (2.1) Par.?
kṛtvā bhaktyā pratiṣṭhāpya sarvānkāmānavāpnuyāt // (2.2) Par.?
skandomāsahitaṃ devaṃ sampūjya vidhinā sakṛt / (3.1) Par.?
yatphalaṃ labhate martyastadvadāmi yathāśrutam // (3.2) Par.?
sūryakoṭipratikāśairvimānaiḥ sārvakāmikaiḥ / (4.1) Par.?
rudrakanyāsamākīrṇair geyanāṭyasamanvitaiḥ // (4.2) Par.?
śivavatkrīḍate yogī yāvadābhūtasaṃplavam / (5.1) Par.?
tatra bhuktvā mahābhogān vimānaiḥ sārvakāmikaiḥ // (5.2) Par.?
aumaṃ kaumāramaiśānaṃ vaiṣṇavaṃ brāhmameva ca / (6.1) Par.?
prājāpatyaṃ mahātejā janalokaṃ mahas tathā // (6.2) Par.?
aindram āsādya caindratvaṃ kṛtvā varṣāyutaṃ punaḥ / (7.1) Par.?
bhuktvā caiva bhuvarloke bhogān divyān suśobhanān // (7.2) Par.?
merumāsādya devānāṃ bhavaneṣu pramodate / (8.1) Par.?
ekapādaṃ caturbāhuṃ trinetraṃ śūlasaṃyutam // (8.2) Par.?
sṛṣṭvā sthitaṃ hariṃ vāme dakṣiṇe caturānanam / (9.1) Par.?
aṣṭāviṃśatirudrāṇāṃ koṭiḥ sarvāṅgasuprabham // (9.2) Par.?
pañcaviṃśatikaṃ sākṣātpuruṣaṃ hṛdayāttathā / (10.1) Par.?
prakṛtiṃ vāmataścaiva buddhiṃ vai buddhideśataḥ // (10.2) Par.?
ahaṅkāramahaṅkārāttanmātrāṇi tu tatra vai / (11.1) Par.?
indriyāṇīndriyādeva līlayā parameśvaram // (11.2) Par.?
pṛthivīṃ pādamūlāttu guhyadeśājjalaṃ tathā / (12.1) Par.?
nābhideśāt tathā vahniṃ hṛdayādbhāskaraṃ tathā // (12.2) Par.?
kaṇṭhātsomaṃ tathātmānaṃ bhrūmadhyānmastakāddivam / (13.1) Par.?
sṛṣṭaivaṃ saṃsthitaṃ sākṣājjagatsarvaṃ carācaram // (13.2) Par.?
sarvajñaṃ sarvagaṃ devaṃ kṛtvā vidyāvidhānataḥ / (14.1) Par.?
pratiṣṭhāpya yathānyāyaṃ śivasāyujyamāpnuyāt // (14.2) Par.?
tripādaṃ saptahastaṃ ca catuḥśṛṅgaṃ dviśīrṣakam / (15.1) Par.?
kṛtvā yajñeśamīśānaṃ viṣṇuloke mahīyate // (15.2) Par.?
tatra bhuktvā mahābhogānkalpalakṣaṃ sukhī naraḥ / (16.1) Par.?
kramādāgatya loke 'sminsarvayajñāntago bhavet // (16.2) Par.?
vṛṣārūḍhaṃ tu yaḥ kuryātsomaṃ somārdhabhūṣaṇam / (17.1) Par.?
hayamedhāyutaṃ kṛtvā yatpuṇyaṃ tad avāpya saḥ // (17.2) Par.?
kāñcanena vimānena kiṅkiṇījālamālinā / (18.1) Par.?
gatvā śivapuraṃ divyaṃ tatraiva sa vimucyate // (18.2) Par.?
nandinā sahitaṃ devaṃ sāmbaṃ sarvagaṇairvṛtam / (19.1) Par.?
kṛtvā yatphalamāpnoti vakṣye tadvai yathāśrutam // (19.2) Par.?
sūryamaṇḍalasaṃkāśair vimānair vṛṣasaṃyutaiḥ / (20.1) Par.?
apsarogaṇasaṃkīrṇair devadānavadurlabhaiḥ // (20.2) Par.?
nṛtyadbhir apsaraḥsaṃghaiḥ sarvataḥ sarvaśobhitaiḥ / (21.1) Par.?
gatvā śivapuraṃ divyaṃ gāṇapatyamavāpnuyāt // (21.2) Par.?
nṛtyantaṃ devadeveśaṃ śailajāsahitaṃ prabhum / (22.1) Par.?
sahasrabāhuṃ sarvajñaṃ caturbāhum athāpi vā // (22.2) Par.?
bhṛgvādyairbhūtasaṃghaiś ca saṃvṛtaṃ parameśvaram / (23.1) Par.?
śailajāsahitaṃ sākṣādvṛṣabhadhvajamīśvaram // (23.2) Par.?
brahmendraviṣṇusomādyaiḥ sadā sarvairnamaskṛtam / (24.1) Par.?
mātṛbhir munibhiścaiva saṃvṛtaṃ parameśvaram // (24.2) Par.?
kṛtvā bhaktyā pratiṣṭhāpya yatphalaṃ tadvadāmyaham / (25.1) Par.?
sarvayajñatapodānatīrthadeveṣu yat phalam // (25.2) Par.?
tatphalaṃ koṭiguṇitaṃ labdhvā yāti śivaṃ padam / (26.1) Par.?
tatra bhuktvā mahābhogān yāvad ābhūtasaṃplavam // (26.2) Par.?
sṛṣṭyantare punaḥ prāpte mānavaṃ padamāpnuyāt / (27.1) Par.?
nagnaṃ caturbhujaṃ śvetaṃ trinetraṃ sarpamekhalam // (27.2) Par.?
kapālahastaṃ deveśaṃ kṛṣṇakuñcitamūrdhajam / (28.1) Par.?
kṛtvā bhaktyā pratiṣṭhāpya śivasāyujyamāpnuyāt // (28.2) Par.?
ibhendradārakaṃ devaṃ sāṃbaṃ siddhārthadaṃ prabhum / (29.1) Par.?
sudhūmravarṇaṃ raktākṣaṃ trinetraṃ candrabhūṣaṇam // (29.2) Par.?
kākapakṣadharaṃ mūrdhnā nāgaṭaṅkadharaṃ haram / (30.1) Par.?
siṃhājinottarīyaṃ ca mṛgacarmāṃbaraṃ prabhum // (30.2) Par.?
tīkṣṇadaṃṣṭraṃ gadāhastaṃ kapālodyatapāṇinam / (31.1) Par.?
huṃphaṭkāre mahāśabdaśabditākhiladiṅmukham // (31.2) Par.?
puṇḍarīkājinaṃ dorbhyāṃ bibhrantaṃ kambukaṃ tathā / (32.1) Par.?
hasantaṃ ca nadantaṃ ca pibantaṃ kṛṣṇasāgaram // (32.2) Par.?
nṛtyantaṃ bhūtasaṃghaiś ca gaṇasaṃghais tvalaṃkṛtam / (33.1) Par.?
kṛtvā bhaktyā pratiṣṭhāpya yathāvibhavavistaram // (33.2) Par.?
sarvavighnān atikramya śivaloke mahīyate / (34.1) Par.?
tatra bhuktvā mahābhogān yāvadābhūtasaṃplavam // (34.2) Par.?
jñānaṃ vicārato labdhvā rudrebhyastatra mucyate / (35.1) Par.?
ardhanārīśvaraṃ devaṃ caturbhujamanuttamam // (35.2) Par.?
varadābhayahastaṃ ca śūlapadmadharaṃ prabhum / (36.1) Par.?
strīpuṃbhāvena saṃsthānaṃ sarvābharaṇabhūṣitam // (36.2) Par.?
kṛtvā bhaktyā pratiṣṭhāpya śivaloke mahīyate / (37.1) Par.?
tatra bhuktvā mahābhogānaṇimādiguṇairyutaḥ // (37.2) Par.?
ācandratārakaṃ jñānaṃ tato labdhvā vimucyate / (38.1) Par.?
yaḥ kuryāddevadeveśaṃ sarvajñaṃ lakulīśvaram // (38.2) Par.?
vṛtaṃ śiṣyapraśiṣyaiś ca vyākhyānodyatapāṇinam / (39.1) Par.?
kṛtvā bhaktyā pratiṣṭhāpya śivalokaṃ sa gacchati // (39.2) Par.?
bhuktvā tu vipulāṃstatra bhogān yugaśataṃ naraḥ / (40.1) Par.?
jñānayogaṃ samāsādya tatraiva ca vimucyate // (40.2) Par.?
pūrvadevāmarāṇāṃ ca yatsthānaṃ sakalepsitam / (41.1) Par.?
kṛtamudrasya devasya citābhasmānulepinaḥ // (41.2) Par.?
tripuṇḍradhāriṇasteṣāṃ śiromālādharasya ca / (42.1) Par.?
brahmaṇaḥ keśakenaikamupavītaṃ ca bibhrataḥ // (42.2) Par.?
bibhrato vāmahastena kapālaṃ brahmaṇo varam / (43.1) Par.?
viṣṇoḥ kalevaraṃ caiva bibhrataḥ parameṣṭhinaḥ // (43.2) Par.?
kṛtvā bhaktyā pratiṣṭhāpya mucyate bhavasāgarāt / (44.1) Par.?
oṃnamo nīlakaṇṭhāya iti puṇyākṣarāṣṭakam // (44.2) Par.?
mantramāha sakṛdvā yaḥ pātakaiḥ sa vimucyate / (45.1) Par.?
mantreṇānena gandhādyairbhaktyā vittānusārataḥ // (45.2) Par.?
sampūjya devadeveśaṃ śivaloke mahīyate / (46.1) Par.?
jālandharāntakaṃ devaṃ sudarśanadharaṃ prabhum // (46.2) Par.?
kṛtvā bhaktyā pratiṣṭhāpya dvidhābhūtaṃ jalaṃdharam / (47.1) Par.?
prayāti śivasāyujyaṃ nātra kāryā vicāraṇā // (47.2) Par.?
sudarśanapradaṃ devaṃ sākṣātpūrvoktalakṣaṇam / (48.1) Par.?
arcamānena devena cārcitaṃ netrapūjayā // (48.2) Par.?
kṛtvā bhaktyā pratiṣṭhāpya śivaloke mahīyate / (49.1) Par.?
tiṣṭhato'tha nikumbhasya pṛṣṭhataścaraṇāṃbujam // (49.2) Par.?
vāmetaraṃ suvinyasya vāme cāliṅgya cādrijām / (50.1) Par.?
śūlāgre kūrparaṃ sthāpya kiṅkiṇīkṛtapannagam // (50.2) Par.?
samprekṣya cāndhakaṃ pārśve kṛtāñjalipuṭaṃ sthitam / (51.1) Par.?
rūpaṃ kṛtvā yathānyāyaṃ śivasāyujyamāpnuyāt // (51.2) Par.?
yaḥ kuryāddevadeveśaṃ tripurāntakamīśvaram / (52.1) Par.?
dhanurbāṇasamāyuktaṃ somaṃ somārdhabhūṣaṇam // (52.2) Par.?
rathe susaṃsthitaṃ devaṃ caturānanasārathim / (53.1) Par.?
tadākāratayā so'pi gatvā śivapuraṃ sukhī // (53.2) Par.?
krīḍate nātra saṃdeho dvitīya iva śaṅkaraḥ / (54.1) Par.?
tatra bhuktvā mahābhogān yāvad icchā dvijottamāḥ // (54.2) Par.?
jñānaṃ vicāritaṃ labdhvā tatraiva sa vimucyate // (55.1) Par.?
gaṅgādharaṃ sukhāsīnaṃ candraśekharameva ca // (56.1) Par.?
gaṅgayā sahitaṃ caiva vāmotsaṅge 'ṃbikānvitam / (57.1) Par.?
vināyakaṃ tathā skandaṃ jyeṣṭhaṃ durgāṃ suśobhanām // (57.2) Par.?
bhāskaraṃ ca tathā somaṃ brahmāṇīṃ ca maheśvarīm / (58.1) Par.?
kaumārīṃ vaiṣṇavīṃ devīṃ vārāhīṃ varadāṃ tathā // (58.2) Par.?
indrāṇīṃ caiva cāmuṇḍāṃ vīrabhadrasamanvitām / (59.1) Par.?
vighneśena ca yo dhīmān śivasāyujyamāpnuyāt // (59.2) Par.?
liṅgamūrtiṃ mahājvālāmālāsaṃvṛtam avyayam / (60.1) Par.?
liṅgasya madhye vai kṛtvā candraśekharamīśvaram // (60.2) Par.?
vyomni kuryāt tathā liṅgaṃ brahmāṇaṃ haṃsarūpiṇam / (61.1) Par.?
viṣṇuṃ varāharūpeṇa liṅgasyādhastvadhomukham // (61.2) Par.?
brahmāṇaṃ dakṣiṇe tasya kṛtāñjalipuṭaṃ sthitam / (62.1) Par.?
madhye liṅgaṃ mahāghoraṃ mahāmbhasi ca saṃsthitam // (62.2) Par.?
kṛtvā bhaktyā pratiṣṭhāpya śivasāyujyamāpnuyāt / (63.1) Par.?
kṣetrasaṃrakṣakaṃ devaṃ tathā pāśupataṃ prabhum // (63.2) Par.?
kṛtvā bhaktyā yathānyāyaṃ śivaloke mahīyate // (64.1) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge śivamūrtipratiṣṭhāphalakathanaṃ nāma ṣaṭsaptatitamo 'dhyāyaḥ // (65.1) Par.?
Duration=0.30639290809631 secs.