Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5449
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
liṅgapratiṣṭhāpuṇyaṃ ca liṅgasthāpanameva ca / (1.2) Par.?
liṅgānāṃ caiva bhedāś ca śrutaṃ tava mukhādiha // (1.3) Par.?
mṛdādiratnaparyantairdravyaiḥ kṛtvā śivālayam / (2.1) Par.?
yatphalaṃ labhate martyastatphalaṃ vaktumarhasi // (2.2) Par.?
sūta uvāca / (3.1) Par.?
yasya bhakto'pi loke'smin putradāragṛhādibhiḥ / (3.2) Par.?
bādhyate jñānayuktaścenna ca tasya gṛhaistu kim // (3.3) Par.?
tathāpi bhaktāḥ parameśvarasya kṛtveṣṭaloṣṭairapi rudralokam / (4.1) Par.?
prayānti divyaṃ hi vimānavaryaṃ surendrapadmodbhavavanditasya // (4.2) Par.?
bālyāttu loṣṭena ca kṛtvā mṛdāpi vā pāṃsubhir ādidevam / (5.1) Par.?
gṛhaṃ ca tādṛgvidhamasya śaṃbhoḥ sampūjya rudratvamavāpnuvanti // (5.2) Par.?
tasmātsarvaprayatnena bhaktyā bhaktaiḥ śivālayam / (6.1) Par.?
kartavyaṃ sarvayatnena dharmakāmārthasiddhaye // (6.2) Par.?
kesaraṃ nāgaraṃ vāpi drāviḍaṃ vā tathāparam / (7.1) Par.?
kṛtvā rudrālayaṃ bhaktyā śivaloke mahīyate // (7.2) Par.?
kailāsākhyaṃ ca yaḥ kuryātprāsādaṃ parameṣṭhinaḥ / (8.1) Par.?
kailāsaśikharākārair vimānair modate sukhī // (8.2) Par.?
mandaraṃ vā prakurvīta śivāya vidhipūrvakam / (9.1) Par.?
bhaktyā vittānusāreṇa uttamādhamamadhyamam // (9.2) Par.?
mandarādripratīkāśairvimānairviśvatomukhaiḥ / (10.1) Par.?
apsarogaṇasaṃkīrṇairdevadānavadurlabhaiḥ // (10.2) Par.?
gatvā śivapuraṃ ramyaṃ bhuktvā bhogān yathepsitān / (11.1) Par.?
jñānayogaṃ samāsādya gāṇapatyaṃ labhennaraḥ // (11.2) Par.?
yaḥ kuryānmerunāmānaṃ prāsādaṃ parameṣṭhinaḥ / (12.1) Par.?
sa yatphalamavāpnoti na tat sarvair mahāmakhaiḥ // (12.2) Par.?
sarvayajñatapodānatīrthavedeṣu yatphalam / (13.1) Par.?
tatphalaṃ sakalaṃ labdhvā śivavanmodate ciram // (13.2) Par.?
niṣadhaṃ nāma yaḥ kuryātprāsādaṃ bhaktitaḥ sudhīḥ / (14.1) Par.?
śivalokamanuprāpya śivavanmodate ciram // (14.2) Par.?
kuryādvā yaḥ śubhaṃ viprā himaśailamanuttamam / (15.1) Par.?
himaśailopamair yānair gatvā śivapuraṃ śubham // (15.2) Par.?
jñānayogaṃ samāsādya gāṇapatyamavāpnuyāt / (16.1) Par.?
nīlādriśikharākhyaṃ vā prāsādaṃ yaḥ suśobhanam // (16.2) Par.?
kṛtvā vittānusāreṇa bhaktyā rudrāya śaṃbhave / (17.1) Par.?
yatphalaṃ labhate martyastatphalaṃ pravadāmyaham // (17.2) Par.?
himaśaile kṛte bhaktyā yatphalaṃ prāk tavoditam / (18.1) Par.?
tatphalaṃ sakalaṃ labdhvā sarvadevanamaskṛtaḥ // (18.2) Par.?
rudralokamanuprāpya rudraiḥ sārdhaṃ pramodate / (19.1) Par.?
mahendraśailanāmānaṃ prāsādaṃ rudrasaṃmatam // (19.2) Par.?
kṛtvā yatphalamāpnoti tatphalaṃ pravadāmyaham / (20.1) Par.?
mahendraparvatākārairvimānairvṛṣasaṃyutaiḥ // (20.2) Par.?
gatvā śivapuraṃ divyaṃ bhuktvā bhogānyathepsitān / (21.1) Par.?
jñānaṃ vicāritaṃ rudraiḥ samprāpya munipuṅgavāḥ // (21.2) Par.?
viṣayān viṣavat tyaktvā śivasāyujyamāpnuyāt / (22.1) Par.?
hemnā yastu prakurvīta prāsādaṃ ratnaśobhitam // (22.2) Par.?
drāviḍaṃ nāgaraṃ vāpi kesaraṃ vā vidhānataḥ / (23.1) Par.?
kūṭaṃ vā maṇḍapaṃ vāpi samaṃ vā dīrgham eva ca // (23.2) Par.?
na tasya śakyate vaktuṃ puṇyaṃ śatayugairapi / (24.1) Par.?
jīrṇaṃ vā patitaṃ vāpi khaṇḍitaṃ sphuṭitaṃ tathā // (24.2) Par.?
pūrvavatkārayedyastu dvārādyaiḥ suśubhaṃ dvijāḥ / (25.1) Par.?
prāsādaṃ maṇḍapaṃ vāpi prākāraṃ gopuraṃ tu vā // (25.2) Par.?
karturapyadhikaṃ puṇyaṃ labhate nātra saṃśayaḥ / (26.1) Par.?
vṛttyarthaṃ vā prakurvīta naraḥ karma śivālaye // (26.2) Par.?
yaḥ sa yāti na saṃdehaḥ svargalokaṃ sabāndhavaḥ / (27.1) Par.?
yaścātmabhogasiddhyarthamapi rudrālaye sakṛt // (27.2) Par.?
karma kuryādyadi sukhaṃ labdhvā cāpi pramodate / (28.1) Par.?
tasmād āyatanaṃ bhaktyā yaḥ kuryān munisattamāḥ // (28.2) Par.?
kāṣṭheṣṭakādibhir martyaḥ śivaloke mahīyate / (29.1) Par.?
prasādārthaṃ maheśasya prāsāde munipuṅgavāḥ // (29.2) Par.?
kartavyaḥ sarvayatnena dharmakāmārthamuktaye / (30.1) Par.?
aśaktaścenmuniśreṣṭhāḥ prāsādaṃ kartumuttamam // (30.2) Par.?
saṃmārjanādibhir vāpi sarvānkāmānavāpnuyāt / (31.1) Par.?
saṃmārjanaṃ tu yaḥ kuryānmārjanyā mṛdusūkṣmayā // (31.2) Par.?
cāndrāyaṇasahasrasya phalaṃ māsena labhyate / (32.1) Par.?
yaḥ kuryādvastrapūtena gandhagomayavāriṇā // (32.2) Par.?
ālepanaṃ yathānyāyaṃ varṣacāndrāyaṇaṃ labhet / (33.1) Par.?
ardhakrośaṃ śivakṣetraṃ śivaliṅgātsamantataḥ // (33.2) Par.?
yas tyajed dustyajān prāṇāñ śivasāyujyam āpnuyāt / (34.1) Par.?
svāyaṃbhuvasya mānaṃ hi tathā bāṇasya suvratāḥ // (34.2) Par.?
svāyaṃbhuve tadardhaṃ syāt syād ārṣe ca tadardhakam / (35.1) Par.?
mānuṣe ca tadardhaṃ syātkṣetramānaṃ dvijottamāḥ // (35.2) Par.?
evaṃ yatīnāmāvāse kṣetramānaṃ dvijottamāḥ / (36.1) Par.?
rudrāvatāre cādyaṃ yacchiṣye caiva praśiṣyake // (36.2) Par.?
narāvatāre tacchiṣye tacchiṣye ca praśiṣyake / (37.1) Par.?
śrīparvate mahāpuṇye tasya prānte ca vā dvijāḥ // (37.2) Par.?
tasminvā yastyajetprāṇāñchivasāyujyamāpnuyāt / (38.1) Par.?
vārāṇasyāṃ tathāpyevamavimukte viśeṣataḥ // (38.2) Par.?
kedāre ca mahākṣetre prayāge ca viśeṣataḥ / (39.1) Par.?
kurukṣetre ca yaḥ prāṇānsaṃtyajedyāti nirvṛtim // (39.2) Par.?
prabhāse puṣkare 'vantyāṃ tathā caivāmareśvare / (40.1) Par.?
vaṇīśailākule caiva mṛto yāti śivātmatām // (40.2) Par.?
vārāṇasyāṃ mṛto janturna jātu jantutāṃ vrajet / (41.1) Par.?
triviṣṭape vimukte ca kedāre saṃgameśvare // (41.2) Par.?
śālaṅke vā tyajetprāṇāṃs tathā vai jambukeśvare / (42.1) Par.?
śukreśvare vā gokarṇe bhāskareśe guheśvare // (42.2) Par.?
hiraṇyagarbhe nandīśe sa yāti paramāṃ gatim / (43.1) Par.?
niyamaiḥ śoṣya yo dehaṃ tyajetkṣetre śivasya tu // (43.2) Par.?
sa yāti śivatāṃ yogī mānuṣe daivike'pi vā / (44.1) Par.?
ārṣe vāpi muniśreṣṭhās tathā svāyaṃbhuve'pi vā // (44.2) Par.?
svayaṃbhūte tathā deve nātra kāryā vicāraṇā / (45.1) Par.?
ādhāyāgniṃ śivakṣetre sampūjya parameśvaram // (45.2) Par.?
svadehapiṇḍaṃ juhuyādyaḥ sa yāti parāṃ gatim / (46.1) Par.?
yāvattāvannirāhāro bhūtvā prāṇān parityajet // (46.2) Par.?
śivakṣetre muniśreṣṭhāḥ śivasāyujyamāpnuyāt / (47.1) Par.?
chittvā pādadvayaṃ cāpi śivakṣetre vasettu yaḥ // (47.2) Par.?
sa yāti śivatāṃ caiva nātra kāryā vicāraṇā / (48.1) Par.?
kṣetrasya darśanaṃ puṇyaṃ praveśastacchatādhikaḥ // (48.2) Par.?
tasmācchataguṇaṃ puṇyaṃ sparśanaṃ ca pradakṣiṇam / (49.1) Par.?
tasmācchataguṇaṃ puṇyaṃ jalasnānamataḥ param // (49.2) Par.?
kṣīrasnānaṃ tato viprāḥ śatādhikamanuttamam / (50.1) Par.?
dadhnā sahasramākhyātaṃ madhunā tacchatādhikam // (50.2) Par.?
ghṛtasnānena cānantaṃ śārkare tacchatādhikam / (51.1) Par.?
śivakṣetrasamīpasthāṃ nadīṃ prāpyāvagāhya ca // (51.2) Par.?
tyajeddehaṃ vihāyānnaṃ śivaloke mahīyate / (52.1) Par.?
śivakṣetrasamīpasthā nadyaḥ sarvāḥ suśobhanāḥ // (52.2) Par.?
vāpīkūpataḍāgāś ca śivatīrthā iti smṛtāḥ / (53.1) Par.?
snātvā teṣu naro bhaktyā tīrtheṣu dvijasattamāḥ // (53.2) Par.?
brahmahatyādibhiḥ pāpairmucyate nātra saṃśayaḥ / (54.1) Par.?
prātaḥ snātvā muniśreṣṭhāḥ śivatīrtheṣu mānavaḥ // (54.2) Par.?
aśvamedhaphalaṃ prāpya rudralokaṃ sa gacchati / (55.1) Par.?
madhyāhne śivatīrtheṣu snātvā bhaktyā sakṛnnaraḥ // (55.2) Par.?
gaṅgāsnānasamaṃ puṇyaṃ labhate nātra saṃśayaḥ / (56.1) Par.?
astaṃ gate tathā cārke snātvā gacchecchivaṃ padam // (56.2) Par.?
pāpakañcukamutsṛjya śivatīrtheṣu mānavaḥ / (57.1) Par.?
dvijās triṣavaṇaṃ snātvā śivatīrthe sakṛnnaraḥ // (57.2) Par.?
śivasāyujyamāpnoti nātra kāryā vicāraṇā / (58.1) Par.?
purātha sūkaraḥ kaścit śvānaṃ dṛṣṭvā bhayātpathi // (58.2) Par.?
prasaṃgādvāramekaṃ tu śivatīrthe 'vagāhya ca / (59.1) Par.?
mṛtaḥ svayaṃ dvijaśreṣṭhā gāṇapatyamavāptavān // (59.2) Par.?
yaḥ prātardevadeveśaṃ śivaṃ liṅgasvarūpiṇam / (60.1) Par.?
paśyetsa yāti sarvasmādadhikāṃ gatimeva ca // (60.2) Par.?
madhyāhne ca mahādevaṃ dṛṣṭvā yajñaphalaṃ labhet / (61.1) Par.?
sāyāhne sarvayajñānāṃ phalaṃ prāpya vimucyate // (61.2) Par.?
mānasairvācikaiḥ pāpaiḥ kāyikaiś ca mahattaraiḥ / (62.1) Par.?
tathopapātakaiścaiva pāpaiścaivānupātakaiḥ // (62.2) Par.?
saṃkrame devamīśānaṃ dṛṣṭvā liṅgākṛtiṃ prabhum / (63.1) Par.?
māsena yatkṛtaṃ pāpaṃ tyaktvā yāti śivaṃ padam // (63.2) Par.?
ayane cārdhamāsena dakṣiṇe cottarāyaṇe / (64.1) Par.?
viṣuve caiva sampūjya prayāti paramāṃ gatim // (64.2) Par.?
pradakṣiṇatrayaṃ kuryādyaḥ prāsādaṃ samantataḥ / (65.1) Par.?
savyāpasavyanyāyena mṛdugatyā śucirnaraḥ // (65.2) Par.?
pade pade 'śvamedhasya yajñasya phalamāpnuyāt / (66.1) Par.?
vācā yastu śivaṃ nityaṃ saṃrauti parameśvaram // (66.2) Par.?
so'pi yāti śivaṃ sthānaṃ prāpya kiṃ punareva ca / (67.1) Par.?
kṛtvā maṇḍalakaṃ kṣetraṃ gandhagomayavāriṇā // (67.2) Par.?
muktāphalamayaiścūrṇairindranīlamayais tathā / (68.1) Par.?
padmarāgamayaiścaiva sphāṭikaiś ca suśobhanaiḥ // (68.2) Par.?
tathā mārakataiścaiva sauvarṇai rājatais tathā / (69.1) Par.?
tadvarṇair laukikaiścaiva cūrṇairvittavivarjitaiḥ // (69.2) Par.?
ālikhya kamalaṃ bhadraṃ daśahastapramāṇataḥ / (70.1) Par.?
sakarṇikaṃ mahābhāgā mahādevasamīpataḥ // (70.2) Par.?
tatrāvāhya mahādevaṃ navaśaktisamanvitam / (71.1) Par.?
pañcabhiśca tathā ṣaḍbhir aṣṭābhiśceṣṭadaṃ param // (71.2) Par.?
punaraṣṭābhir īśānaṃ daśāre daśabhis tathā / (72.1) Par.?
punarbāhye ca daśabhiḥ sampūjya praṇipatya ca // (72.2) Par.?
nivedya devadevāya kṣitidānaphalaṃ labhet / (73.1) Par.?
śālipiṣṭādibhir vāpi padmamālikhya nirdhanaḥ // (73.2) Par.?
pūrvoktamakhilaṃ puṇyaṃ labhate nātra saṃśayaḥ / (74.1) Par.?
dvādaśāraṃ tathālikhya maṇḍalaṃ padam uttamam // (74.2) Par.?
ratnacūrṇādibhiścūrṇais tathā dvādaśamūrtibhiḥ / (75.1) Par.?
maṇḍalasya ca madhye tu bhāskaraṃ sthāpya pūjayet // (75.2) Par.?
grahaiś ca saṃvṛtaṃ vāpi sūryasāyujyamuttamam / (76.1) Par.?
evaṃ prākṛtam apyārthyāṃ ṣaḍasraṃ parikalpya ca // (76.2) Par.?
madhyadeśe ca deveśīṃ prakṛtiṃ brahmarūpiṇīm / (77.1) Par.?
dakṣiṇe sattvamūrtiṃ ca vāmataś ca rajoguṇam // (77.2) Par.?
agratastu tamomūrtiṃ madhye devīṃ tathāṃbikām / (78.1) Par.?
pañcabhūtāni tanmātrāpañcakaṃ caiva dakṣiṇe // (78.2) Par.?
karmendriyāṇi pañcaiva tathā buddhīndriyāṇi ca / (79.1) Par.?
uttare vidhivatpūjya ṣaḍasre caiva pūjayet // (79.2) Par.?
ātmānaṃ cāntarātmānaṃ yugalaṃ buddhimeva ca / (80.1) Par.?
ahaṅkāraṃ ca mahatā sarvayajñaphalaṃ labhet // (80.2) Par.?
evaṃ vaḥ kathitaṃ sarvaṃ prākṛtaṃ maṇḍalaṃ param / (81.1) Par.?
ato vakṣyāmi viprendrāḥ sarvakāmārthasādhanam // (81.2) Par.?
gocarmamātramālikhya maṇḍalaṃ gomayena tu / (82.1) Par.?
caturaśraṃ vidhānena cādbhir abhyukṣya mantravit // (82.2) Par.?
alaṃkṛtya vitānādyaiś chatrair vāpi manoramaiḥ / (83.1) Par.?
budbudairardhacandraiś ca haimairaśvatthapatrakaiḥ // (83.2) Par.?
sitairvikasitaiḥ padmai raktair nīlotpalais tathā / (84.1) Par.?
muktādāmair vitānānte lambitastu sitairdhvajaiḥ // (84.2) Par.?
sitamṛtpātrakaiścaiva suślakṣṇaiḥ pūrṇakumbhakaiḥ / (85.1) Par.?
phalapallavamālābhir vaijayantībhir aṃśukaiḥ // (85.2) Par.?
pañcāśaddīpamālābhir dhūpaiḥ pañcavidhais tathā / (86.1) Par.?
pañcāśaddalasaṃyuktamālikhetpadmamuttamam // (86.2) Par.?
tattadvarṇais tathā cūrṇaiḥ śvetacūrṇairathāpi vā / (87.1) Par.?
ekahastapramāṇena kṛtvā padmaṃ vidhānataḥ // (87.2) Par.?
karṇikāyāṃ nyased devaṃ devyā deveśvaraṃ bhavam / (88.1) Par.?
varṇāni ca nyasetpatre rudraiḥ prāgādyanukramāt // (88.2) Par.?
praṇavādinamo'ntāni sarvavarṇāni suvratāḥ / (89.1) Par.?
sampūjyaivaṃ muniśreṣṭhā gandhapuṣpādibhiḥ kramāt // (89.2) Par.?
brāhmaṇān bhojayettatra pañcāśadvidhipūrvakam / (90.1) Par.?
akṣamālopavītaṃ ca kuṇḍalaṃ ca kamaṇḍalum // (90.2) Par.?
āsanaṃ ca tathā daṇḍamuṣṇīṣaṃ vastrameva ca / (91.1) Par.?
dattvā teṣāṃ munīndrāṇāṃ devadevāya śaṃbhave // (91.2) Par.?
mahācaruṃ nivedyaivaṃ kṛṣṇaṃ gomithunaṃ tathā / (92.1) Par.?
ante ca devadevāya dāpayeccūrṇamaṇḍalam // (92.2) Par.?
yāgopayogadravyāṇi śivāya vinivedayet / (93.1) Par.?
oṅkārādyaṃ japeddhīmān prativarṇam anukramāt // (93.2) Par.?
evamālikhya yo bhaktyā sarvamaṇḍalamuttamam / (94.1) Par.?
yatphalaṃ labhate martyastadvadāmi samāsataḥ // (94.2) Par.?
sāṅgān vedān yathānyāyam adhītya vidhipūrvakam / (95.1) Par.?
iṣṭvā yajñairyathānyāyaṃ jyotiṣṭomādibhiḥ kramāt // (95.2) Par.?
tato viśvajidantaiś ca putrānutpādya tādṛśān / (96.1) Par.?
vānaprasthāśramaṃ gatvā sadāraḥ sāgnireva ca // (96.2) Par.?
cāndrāyaṇādikāḥ sarvāḥ kṛtvā nyasya kriyā dvijāḥ / (97.1) Par.?
brahmavidyāmadhītyaiva jñānamāsādya yatnataḥ // (97.2) Par.?
jñānena jñeyam ālokya yogī yatkāmamāpnuyāt / (98.1) Par.?
tatphalaṃ labhate sarvaṃ varṇamaṇḍaladarśanāt // (98.2) Par.?
yena kenāpi vā martyaḥ pralipyāyatanāgrataḥ / (99.1) Par.?
uttare dakṣiṇe vāpi pṛṣṭhato vā dvijottamāḥ // (99.2) Par.?
catuṣkoṇaṃ tu vā cūrṇair alaṃkṛtya samantataḥ / (100.1) Par.?
puṣpākṣatādibhiḥ pūjya sarvapāpaiḥ pramucyate // (100.2) Par.?
yastu garbhagṛhaṃ bhaktyā sakṛdālipya sarvataḥ / (101.1) Par.?
candanādyaiḥ sakarpūrair gandhadravyaiḥ samantataḥ // (101.2) Par.?
vikīrya gandhakusumairdhūpairdhūpya caturvidhaiḥ / (102.1) Par.?
prārthayeddevamīśānaṃ śivalokaṃ sa gacchati // (102.2) Par.?
tatra bhuktvā mahābhogānkalpakoṭiśataṃ naraḥ / (103.1) Par.?
svadehagandhakusumaiḥ pūrayañchivamandiram // (103.2) Par.?
kramādgāndharvamāsādya gandharvaiś ca supūjitaḥ / (104.1) Par.?
kramādāgatya loke 'smin rājā bhavati vīryavān // (104.2) Par.?
ādidevo mahādevaḥ pralayasthitikārakaḥ / (105.1) Par.?
sargaś ca bhuvanādhīśaḥ śarvavyāpī sadāśivaḥ / (105.2) Par.?
śivabrahmāmṛtaṃ grāhyaṃ mokṣasādhanam uttamam // (105.3) Par.?
vyaktāvyaktaṃ sadā nityam acintyam arcayet prabhum // (106.1) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge upalepanādikathanaṃ nāma saptasaptatitamo 'dhyāyaḥ // (107.1) Par.?
Duration=0.46155500411987 secs.