Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5453
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kathaṃ paśupatiṃ dṛṣṭvā paśupāśavimokṣaṇam / (1.2) Par.?
paśutvaṃ tatyajurdevāstanno vaktumihārhasi // (1.3) Par.?
sūta uvāca / (2.1) Par.?
purā kailāsaśikhare bhogyākhye svapure sthitam / (2.2) Par.?
sametya devāḥ sarvajñamājagmustatprasādataḥ // (2.3) Par.?
hitāya sarvadevānāṃ brahmaṇā ca janārdanaḥ / (3.1) Par.?
garuḍasya tathā skandhamāruhya puruṣottamaḥ // (3.2) Par.?
jagāma devatābhir vai devadevāntikaṃ hariḥ / (4.1) Par.?
sarve samprāpya devasya sārdhaṃ girivaraṃ śubham // (4.2) Par.?
sendrāḥ sasādhyāḥ sayamāḥ praṇemur girimuttamam / (5.1) Par.?
bhagavān vāsudevo 'sau garuḍād garuḍadhvajaḥ / (5.2) Par.?
avatīrya giriṃ merumāruroha surottamaiḥ // (5.3) Par.?
description of Mt. Meru
sakaladuritahīnaṃ sarvadaṃ bhogamukhyaṃ muditakuraravṛndaṃ nāditaṃ nāgavṛndaiḥ / (6.1) Par.?
madhuraraṇitagītaṃ sānukūlāndhakāraṃ padaracitavanāntaṃ kāntavātāntatoyam // (6.2) Par.?
bhavanaśatasahasrair juṣṭam ādityakalpair lalitagatividagdhair haṃsavṛndaiś ca bhinnam / (7.1) Par.?
dhavakhadirapalāśaiś candanādyaiś ca vṛkṣairdvijavaragaṇavṛndaiḥ kokilādyairdvirephaiḥ // (7.2) Par.?
kvacidaśeṣasuradrumasaṃkulaṃ kurabakaiḥ priyakaistilakais tathā / (8.1) Par.?
bahukadambatamālalatāvṛtaṃ girivaraṃ śikharairvividhais tathā // (8.2) Par.?
description of Śivas city on Mt. Meru
gireḥ pṛṣṭhe paraṃ śārvaṃ kalpitaṃ viśvakarmaṇā / (9.1) Par.?
krīḍārthaṃ devadevasya bhavasya parameṣṭhinaḥ // (9.2) Par.?
apaśyaṃstatpuraṃ devāḥ sendropendrāḥ samāhitāḥ / (10.1) Par.?
praṇemurdūrataścaiva prabhāvādeva śūlinaḥ // (10.2) Par.?
sahasrasūryapratimaṃ mahāntaṃ sahasraśaḥ sarvaguṇaiś ca bhinnam / (11.1) Par.?
jagāma kailāsagiriṃ mahātmā meruprabhāge puramādidevaḥ // (11.2) Par.?
tato'tha nārigajavājisaṃkulaṃ rathair anekair amarārisūdanaḥ / (12.1) Par.?
gaṇairgaṇeśaiś ca girīndrasannibhaṃ mahāpuradvāramajo hariś ca // (12.2) Par.?
atha jāṃbūnadamayairbhavanairmaṇibhūṣitaiḥ / (13.1) Par.?
vimānairvividhākāraiḥ prākāraiś ca samāvṛtam // (13.2) Par.?
dṛṣṭvā śaṃbhoḥ puraṃ bāhyaṃ devaiḥ sabrahmakairhariḥ / (14.1) Par.?
prahṛṣṭavadano bhūtvā praviveśa tataḥ puram // (14.2) Par.?
harmyaprāsādasambādhaṃ mahāṭṭālasamanvitam / (15.1) Par.?
dvitīyaṃ devadevasya caturdvāraṃ suśobhanam // (15.2) Par.?
vajravaiḍūryamāṇikyamaṇijālaiḥ samāvṛtam / (16.1) Par.?
dolāvikṣepasaṃyuktaṃ ghaṇṭācāmarabhūṣitam // (16.2) Par.?
mṛdaṅgamurajairjuṣṭaṃ vīṇāveṇunināditam / (17.1) Par.?
nṛtyadbhir apsaraḥsaṃghair bhūtasaṃghaiś ca saṃvṛtam / (17.2) Par.?
devendrabhavanākārair bhavanair dṛṣṭimohanaiḥ // (17.3) Par.?
prāsādaśṛṅgeṣvatha pauranāryaḥ sahasraśaḥ puṣpaphalākṣatādyaiḥ / (18.1) Par.?
sthitāḥ karaistasya hareḥ samantātpracikṣipurmūrdhni yathā bhavasya // (18.2) Par.?
dṛṣṭvā nāryastadā viṣṇuṃ madāghūrṇitalocanāḥ // (19.1) Par.?
viśālajaghanāḥ sadyo nanṛturmumudurjaguḥ / (20.1) Par.?
kāściddṛṣṭvā hariṃ nāryaḥ kiṃcit prahasitānanāḥ // (20.2) Par.?
kiṃcid visrastavastrāś ca srastakāñcīguṇā jaguḥ / (21.1) Par.?
caturthaṃ pañcamaṃ caiva ṣaṣṭhaṃ ca saptamaṃ tathā // (21.2) Par.?
aṣṭamaṃ navamaṃ caiva daśamaṃ ca purottamam / (22.1) Par.?
atītyāsādya devasya puraṃ śaṃbhoḥ suśobhanam // (22.2) Par.?
suvṛttaṃ sutarāṃ śubhraṃ kailāsaśikhare śubhe / (23.1) Par.?
sūryamaṇḍalasaṃkāśairvimānaiś ca vibhūṣitam // (23.2) Par.?
sphāṭikair maṇḍapaiḥ śubhrairjāṃbūnadamayais tathā / (24.1) Par.?
nānāratnamayaiścaiva digvidikṣu vibhūṣitam // (24.2) Par.?
gopurairgopateḥ śaṃbhornānābhūṣaṇabhūṣitaiḥ / (25.1) Par.?
anekaiḥ sarvatobhadraiḥ sarvaratnamayais tathā // (25.2) Par.?
prākārairvividhākārairaṣṭāviṃśatibhir vṛtam / (26.1) Par.?
upadvārairmahādvārair vidikṣu vividhairdṛḍhaiḥ // (26.2) Par.?
guhyālayairguhyagṛhairguhasya bhavanaiḥ śubhaiḥ / (27.1) Par.?
grāmyair anyair mahābhāgā mauktikair dṛṣṭimohanaiḥ // (27.2) Par.?
gaṇeśāyatanair divyaiḥ padmarāgamayais tathā / (28.1) Par.?
candanairvividhākāraiḥ puṣpodyānaiś ca śobhanaiḥ // (28.2) Par.?
taḍāgair dirghikābhiś ca hemasopānapaṅktibhiḥ / (29.1) Par.?
strīṇāṃ gatijitair haṃsaiḥ sevitābhiḥ samantataḥ // (29.2) Par.?
mayūraiścaiva kāraṇḍaiḥ kokilaiścakravākakaiḥ / (30.1) Par.?
śobhitābhiś ca vāpībhir divyāmṛtajalais tathā // (30.2) Par.?
saṃlāpālāpakuśalaiḥ sarvābharaṇabhūṣitaiḥ / (31.1) Par.?
stanabhārāvanamraiś ca madāghūrṇitalocanaiḥ // (31.2) Par.?
geyanādaratairdivyai rudrakanyāsahasrakaiḥ / (32.1) Par.?
nṛtyadbhir apsaraḥsaṃghair amarairapi durlabhaiḥ // (32.2) Par.?
praphullāṃbujavṛndādyais tathā dvijavarairapi / (33.1) Par.?
rudrastrīgaṇasaṃkīrṇair jalakrīḍāratais tathā // (33.2) Par.?
ratotsavarataiścaiva lalitaiś ca pade pade / (34.1) Par.?
grāmarāgānuraktaiś ca padmarāgasamaprabhaiḥ // (34.2) Par.?
strīsaṃghair devadevasya bhavasya paramātmanaḥ / (35.1) Par.?
dṛṣṭvā vismayamāpannāstasthurdevāḥ samantataḥ // (35.2) Par.?
tatraiva dadṛśurdevā vṛndaṃ rudragaṇasya ca / (36.1) Par.?
gaṇeśvarāṇāṃ vīrāṇāmapi vṛndaṃ sahasraśaḥ // (36.2) Par.?
suvarṇakṛtasopānān vajravaiḍūryabhūṣitān / (37.1) Par.?
sphāṭikān devadevasya dadṛśuste vimānakān // (37.2) Par.?
teṣāṃ śṛṅgeṣu hṛṣṭāś ca nāryaḥ kamalalocanāḥ / (38.1) Par.?
viśālajaghanā yakṣā gandharvāpsarasas tathā // (38.2) Par.?
kinnaryaḥ kiṃnarāścaiva bhujaṅgāḥ siddhakanyakāḥ / (39.1) Par.?
nānāveṣadharāścānyā nānābhūṣaṇabhūṣitāḥ // (39.2) Par.?
nānāprabhāvasaṃyuktā nānābhogaratipriyāḥ / (40.1) Par.?
nīlotpaladalaprakhyāḥ padmapatrāyatekṣaṇāḥ // (40.2) Par.?
padmakiñjalkasaṃkāśairaṃśukairatiśobhanāḥ / (41.1) Par.?
valayairnūpurairhāraiśchatraiścitraistathāṃśukaiḥ // (41.2) Par.?
bhūṣitā bhūṣitaiś cānyair maṇḍitā maṇḍanapriyāḥ / (42.1) Par.?
dṛṣṭvātha vṛndaṃ surasundarīṇāṃ gaṇeśvarāṇāṃ surasundarīṇām / (42.2) Par.?
jagmurgaṇeśasya puraṃ sureśāḥ puradviṣaḥ śakrapurogamāś ca // (42.3) Par.?
dṛṣṭvā ca tasthuḥ surasiddhasaṃghāḥ purasya madhye puruhūtapūrvāḥ / (43.1) Par.?
bhavasya bālārkasahasravarṇaṃ vimānamādyaṃ parameśvarasya // (43.2) Par.?
atha tasya vimānasya dvāri saṃsthaṃ gaṇeśvaram / (44.1) Par.?
nandinaṃ dadṛśuḥ sarve devāḥ śakrapurogamāḥ // (44.2) Par.?
taṃ dṛṣṭvā nandinaṃ sarve praṇamyāhur gaṇeśvaram / (45.1) Par.?
jayeti devāstaṃ dṛṣṭvā so'pyāha ca gaṇeśvaraḥ // (45.2) Par.?
bho bho devā mahābhāgāḥ sarve nirdhūtakalmaṣāḥ / (46.1) Par.?
samprāptāḥ sarvalokeśā vaktumarhatha suvratāḥ // (46.2) Par.?
tamāhurvaradaṃ devaṃ vāraṇendrasamaprabham / (47.1) Par.?
paśupāśavimokṣārthaṃ darśayāsmān maheśvaram // (47.2) Par.?
purā puratrayaṃ dagdhuṃ paśutvaṃ paribhāṣitam / (48.1) Par.?
śaṅkitāś ca vayaṃ tatra paśutvaṃ prati suvrata // (48.2) Par.?
vrataṃ pāśupataṃ proktaṃ bhavena parameṣṭhinā / (49.1) Par.?
vratenānena bhūteśa paśutvaṃ naiva vidyate // (49.2) Par.?
atha dvādaśavarṣaṃ vā māsadvādaśakaṃ tu vā / (50.1) Par.?
dinadvādaśakaṃ vāpi kṛtvā tad vratam uttamam // (50.2) Par.?
mucyante paśavaḥ sarve paśupāśairbhavasya tu / (51.1) Par.?
darśayāmāsa tāndevānnārāyaṇapurogamān // (51.2) Par.?
nandī śilādatanayaḥ sarvabhūtagaṇāgraṇīḥ / (52.1) Par.?
taṃ dṛṣṭvā devamīśānaṃ sāṃbaṃ sagaṇam avyayam // (52.2) Par.?
praṇemus tuṣṭuvuś caiva prītikaṇṭakitatvacaḥ / (53.1) Par.?
vijñāpya śitikaṇṭhāya paśupāśavimokṣaṇam // (53.2) Par.?
tasthustadāgrataḥ śaṃbhoḥ praṇipatya punaḥ punaḥ / (54.1) Par.?
tataḥ samprekṣya tān sarvāndevadevo vṛṣadhvajaḥ // (54.2) Par.?
viśodhya teṣāṃ devānāṃ paśutvaṃ parameśvaraḥ / (55.1) Par.?
vrataṃ pāśupataṃ caiva svayaṃ devo maheśvaraḥ // (55.2) Par.?
upadiśya munīnāṃ ca sahāste cāṃbayā bhavaḥ / (56.1) Par.?
tadāprabhṛti te devāḥ sarve pāśupatāḥ smṛtāḥ // (56.2) Par.?
paśūnāṃ ca patiryasmātteṣāṃ sākṣāddhi devatāḥ / (57.1) Par.?
tasmātpāśupatāḥ proktāstapastepuś ca te punaḥ // (57.2) Par.?
tato dvādaśavarṣānte muktapāśāḥ surottamāḥ / (58.1) Par.?
yayuryathāgataṃ sarve brahmaṇā saha viṣṇunā // (58.2) Par.?
etadvaḥ kathitaṃ sarvaṃ pitāmahamukhācchrutam / (59.1) Par.?
purā sanatkumāreṇa tasmādvyāsena dhīmatā // (59.2) Par.?
yaḥ śrāvayecchucir viprāñchṛṇuyādvā śucirnaraḥ / (60.1) Par.?
sa dehabhedamāsādya paśupāśaiḥ pramucyate // (60.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge pāśupatavratamāhātmyaṃ nāmāśītitamo 'dhyāyaḥ // (61.1) Par.?
Duration=0.20145988464355 secs.