Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5455
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
vratametattvayā proktaṃ paśupāśavimokṣaṇam / (1.2) Par.?
vrataṃ pāśupataṃ laiṅgaṃ purā devair anuṣṭhitam // (1.3) Par.?
vaktumarhasi cāsmākaṃ yathāpūrvaṃ tvayā śrutam / (2.1) Par.?
sūta uvāca / (2.2) Par.?
purā sanatkumāreṇa pṛṣṭaḥ śailādirādarāt // (2.3) Par.?
nandī prāha vacastasmai pravadāmi samāsataḥ / (3.1) Par.?
result of liṅga worship
devairdaityais tathā siddhairgandharvaiḥ siddhacāraṇaiḥ // (3.2) Par.?
munibhiś ca mahābhāgairanuṣṭhitamanuttamam / (4.1) Par.?
vrataṃ dvādaśaliṅgākhyaṃ paśupāśavimokṣaṇam // (4.2) Par.?
bhogadaṃ yogadaṃ caiva kāmadaṃ muktidaṃ śubham / (5.1) Par.?
aviyogakaraṃ puṇyaṃ bhaktānāṃ bhayanāśanam // (5.2) Par.?
ṣaḍaṅgasahitān vedānmathitvā tena nirmitam / (6.1) Par.?
sarvadānottamaṃ puṇyamaśvamedhāyutādhikam // (6.2) Par.?
sarvamaṅgaladaṃ puṇyaṃ sarvaśatruvināśanam / (7.1) Par.?
saṃsārārṇavamagnānāṃ jantūnāmapi mokṣadam // (7.2) Par.?
sarvavyādhiharaṃ caiva sarvajvaravināśanam / (8.1) Par.?
devairanuṣṭhitaṃ pūrvaṃ brahmaṇā viṣṇunā tathā // (8.2) Par.?
creation of a liṅga
kṛtvā kanīyasaṃ liṅgaṃ snāpya candanavāriṇā / (9.1) Par.?
caitramāsādi viprendrāḥ śivaliṅgavrataṃ caret // (9.2) Par.?
kṛtvā haimaṃ śubhaṃ padmaṃ karṇikākesarānvitam / (10.1) Par.?
navaratnaiś ca khacitam aṣṭapatraṃ yathāvidhi // (10.2) Par.?
karṇikāyāṃ nyaselliṅgaṃ sphāṭikaṃ pīṭhasaṃyutam / (11.1) Par.?
tatra bhaktyā yathānyāyam arcayed bilvapatrakaiḥ // (11.2) Par.?
sitaiḥ sahasrakamalai raktairnīlotpalairapi / (12.1) Par.?
śvetārkakarṇikāraiś ca karavīrairbakairapi // (12.2) Par.?
etairanyair yathālābhaṃ gāyatryā tasya suvratāḥ / (13.1) Par.?
sampūjya caiva gandhādyairdhūpairdīpaiś ca maṅgalaiḥ // (13.2) Par.?
nīrājanādyaiścānyaiś ca liṅgamūrtimaheśvaram / (14.1) Par.?
agaruṃ dakṣiṇe dadyādaghoreṇa dvijottamāḥ // (14.2) Par.?
paścime sadyamantreṇa divyāṃ caiva manaḥśilām / (15.1) Par.?
uttare vāmadevena candanaṃ vāpi dāpayet // (15.2) Par.?
puruṣeṇa muniśreṣṭhā haritālaṃ ca pūrvataḥ / (16.1) Par.?
sitāgarūdbhavaṃ viprās tathā kṛṣṇāgarūdbhavam // (16.2) Par.?
tathā gugguludhūpaṃ ca saugandhikamanuttamam / (17.1) Par.?
sitāraṃ nāma dhūpaṃ ca dadyād īśāya bhaktitaḥ // (17.2) Par.?
mahācarurnivedyaḥ syādāḍhakānnamathāpi vā / (18.1) Par.?
etad vaḥ kathitaṃ puṇyaṃ śivaliṅgamahāvratam // (18.2) Par.?
time for this vrata
sarvamāseṣu sāmānyaṃ viśeṣo'pi ca kīrtyate / (19.1) Par.?
vaiśākhe vajraliṅgaṃ ca jyeṣṭhe mārakataṃ tathā // (19.2) Par.?
āṣāḍhe mauktikaṃ liṅgaṃ śrāvaṇe nīlanirmitam / (20.1) Par.?
māsi bhādrapade liṅgaṃ padmarāgamayaṃ śubham // (20.2) Par.?
āśvine caiva viprendrāḥ gomedakamayaṃ śubham / (21.1) Par.?
pravālenaiva kārtikyāṃ tathā vai mārgaśīrṣake // (21.2) Par.?
material for a liṅga
vaiḍūryanirmitaṃ liṅgaṃ puṣparāgeṇa puṣyake / (22.1) Par.?
māghe ca sūryakāntena phālgune sphāṭikena ca // (22.2) Par.?
sarvamāseṣu kamalaṃ haimamekaṃ vidhīyate / (23.1) Par.?
alābhe rājataṃ vāpi kevalaṃ kamalaṃ tu vā // (23.2) Par.?
ratnānām apyalābhe tu hemnā vā rājatena vā / (24.1) Par.?
rajatasyāpyalābhe tu tāmralohena kārayet // (24.2) Par.?
śailaṃ vā dārujaṃ vāpi mṛnmayaṃ vā savedikam / (25.1) Par.?
sarvagandhamayaṃ vāpi kṣaṇikaṃ parikalpayet // (25.2) Par.?
haimantike mahādevaṃ śrīpattreṇaiva pūjayet / (26.1) Par.?
sarvamāseṣu kamalaṃ haimamekamathāpi vā // (26.2) Par.?
rājataṃ vāpi kamalaṃ haimakarṇikamuttamam / (27.1) Par.?
rājatasyāpyabhāve tu bilvapatraiḥ samarcayet // (27.2) Par.?
sahasrakamalālābhe tadardhenāpi pūjayet / (28.1) Par.?
tadardhārdhena vā rudramaṣṭottaraśatena vā // (28.2) Par.?
flower => deity
bilvapatre sthitā lakṣmīrdevī lakṣaṇasaṃyutā / (29.1) Par.?
nīlotpale'ṃbikā sākṣādutpale ṣaṇmukhaḥ svayam // (29.2) Par.?
padmāśrito mahādevaḥ sarvadevapatiḥ śivaḥ / (30.1) Par.?
tasmātsarvaprayatnena śrīpattraṃ na tyajedbudhaḥ // (30.2) Par.?
nīlotpalaṃ cotpalaṃ ca kamalaṃ ca viśeṣataḥ / (31.1) Par.?
sarvavaśyakaraṃ padmaṃ śilā sarvārthasiddhidā // (31.2) Par.?
kṛṣṇāgarusamudbhūtaṃ sarvapāpanikṛntanam / (32.1) Par.?
gugguluprabhṛtīnāṃ caiva dīpānāṃ ca nivedanam // (32.2) Par.?
sarvarogakṣayaṃ caiva candanaṃ sarvasiddhidam / (33.1) Par.?
saugandhikaṃ tathā dhūpaṃ sarvakāmārthasādhakam // (33.2) Par.?
śvetāgarūdbhavaṃ caiva tathā kṛṣṇāgarūdbhavam / (34.1) Par.?
saumyaṃ sītāridhūpaṃ ca sākṣānnirvāṇasiddhidam // (34.2) Par.?
śvetārkakusume sākṣāccaturvaktraḥ prajāpatiḥ / (35.1) Par.?
karṇikārasya kusume medhā sākṣādvyavasthitā // (35.2) Par.?
karavīre gaṇādhyakṣo bake nārāyaṇaḥ svayam / (36.1) Par.?
sugandhiṣu ca sarveṣu kusumeṣu nagātmajā // (36.2) Par.?
tasmādetairyathālābhaṃ puṣpadhūpādibhiḥ śubhaiḥ / (37.1) Par.?
pūjayeddevadeveśaṃ bhaktyā vittānusārataḥ // (37.2) Par.?
nivedayettato bhaktyā pāyasaṃ ca mahācarum / (38.1) Par.?
saghṛtaṃ sopadaṃśaṃ ca sarvadravyasamanvitam // (38.2) Par.?
śuddhānnaṃ vāpi mudgānnamāḍhakaṃ cārdhakaṃ tu vā / (39.1) Par.?
cāmaraṃ tālavṛntaṃ ca tasmai bhaktyā nivedayet // (39.2) Par.?
upahārāṇi puṇyāni nyāyenaivārjitānyapi / (40.1) Par.?
nānāvidhāni cārhāṇi prokṣitānyaṃbhasā punaḥ // (40.2) Par.?
nivedayecca rudrāya bhaktiyuktena cetasā / (41.1) Par.?
kṣīrādvai sarvadevānāṃ sthityarthamamṛtaṃ dhruvam // (41.2) Par.?
viṣṇunā jiṣṇunā sākṣādanne sarvaṃ pratiṣṭhitam / (42.1) Par.?
bhūtānām annadānena prītir bhavati śaṅkare // (42.2) Par.?
tasmāt sampūjayed devam anne prāṇāḥ pratiṣṭhitāḥ / (43.1) Par.?
upahāre tathā tuṣṭirvyañjane pavanaḥ svayam // (43.2) Par.?
sarvātmako mahādevo gandhatoye hyapāmpatiḥ / (44.1) Par.?
pīṭhe vai prakṛtiḥ sākṣānmahadādyairvyavasthitā // (44.2) Par.?
tasmāddevaṃ yajedbhaktyā pratimāsaṃ yathāvidhi / (45.1) Par.?
paurṇamāsyāṃ vrataṃ kāryaṃ sarvakāmārthasiddhaye // (45.2) Par.?
satyaṃ śaucaṃ dayā śāntiḥ saṃtoṣo dānameva ca / (46.1) Par.?
paurṇamāsyāmamāvāsyāmupavāsaṃ ca kārayet // (46.2) Par.?
saṃvatsarānte godānaṃ vṛṣotsargaṃ viśeṣataḥ / (47.1) Par.?
bhojayedbrāhmaṇānbhaktyā śrotriyān vedapāragān // (47.2) Par.?
tal liṅgaṃ pūjitaṃ tena sarvadravyasamanvitam / (48.1) Par.?
sthāpayed vā śivakṣetre dāpayed brāhmaṇāya vā // (48.2) Par.?
ya evaṃ sarvamāseṣu śivaliṅgamahāvratam / (49.1) Par.?
kuryādbhaktyā muniśreṣṭhāḥ sa eva tapatāṃ varaḥ // (49.2) Par.?
sūryakoṭipratīkāśairvimānai ratnabhūṣitaiḥ / (50.1) Par.?
gatvā śivapuraṃ divyaṃ nehāyāti kadācana // (50.2) Par.?
athavā hyekamāsaṃ vā caredevaṃ vratottamam / (51.1) Par.?
śivalokamavāpnoti nātra kāryā vicāraṇā // (51.2) Par.?
athavā saktacittaścedyānyān saṃcintayedvarān / (52.1) Par.?
varṣamekaṃ caredevaṃ tāṃstānprāpya śivaṃ vrajet // (52.2) Par.?
devatvaṃ vā pitṛtvaṃ vā devarājatvameva ca / (53.1) Par.?
gāṇapatyapadaṃ vāpi sakto'pi labhate naraḥ // (53.2) Par.?
vidyārthī labhate vidyāṃ bhogārthī bhogamāpnuyāt / (54.1) Par.?
dravyārthī ca nidhiṃ paśyed āyuḥkāmaś cirāyuṣam // (54.2) Par.?
yānyāṃścintayate kāmāṃstāṃstānprāpyeha modate / (55.1) Par.?
ekamāsavratādeva so 'nte rudratvamāpnuyāt // (55.2) Par.?
idaṃ pavitraṃ paramaṃ rahasyaṃ vratottamaṃ viśvasṛjāpi sṛṣṭam / (56.1) Par.?
hitāya devāsurasiddhamartyavidyādharāṇāṃ paramaṃ śivena // (56.2) Par.?
sampūjya pūjyaṃ vidhinaivamīśaṃ praṇamya mūrdhnā saha bhṛtyaputraiḥ / (57.1) Par.?
vyapohanaṃ nāma japetstavaṃ ca pradakṣiṇaṃ kṛtya śivaṃ prayatnāt // (57.2) Par.?
purākṛtaṃ viśvasṛjā stavaṃ ca hitāya devena jagattrayasya / (58.1) Par.?
pitāmahenaiva suraiśca sārdhaṃ mahānubhāvena mahārghyam etat // (58.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge paśupāśavimocanaliṅgapūjādikathanaṃ nāmaikāśītitamo 'dhyāyaḥ // (59.1) Par.?
Duration=0.38668203353882 secs.