Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5456
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
vyapohanastavaṃ vakṣye sarvasiddhipradaṃ śubham / (1.2) Par.?
nandinaś ca mukhācchrutvā kumāreṇa mahātmanā // (1.3) Par.?
vyāsāya kathitaṃ tasmādbahumānena vai mayā / (2.1) Par.?
namaḥ śivāya śuddhāya nirmalāya yaśasvine // (2.2) Par.?
duṣṭāntakāya sarvāya bhavāya paramātmane / (3.1) Par.?
pañcavaktro daśabhujo hyakṣapañcadaśairyutaḥ // (3.2) Par.?
śuddhasphaṭikasaṃkāśaḥ sarvābharaṇabhūṣitaḥ / (4.1) Par.?
sarvajñaḥ sarvagaḥ śāntaḥ sarvopari susaṃsthitaḥ // (4.2) Par.?
padmāsanasthaḥ someśaḥ pāpamāśu vyapohatu / (5.1) Par.?
īśānaḥ puruṣaścaiva aghoraḥ sadya eva ca // (5.2) Par.?
vāmadevaś ca bhagavānpāpamāśu vyapohatu / (6.1) Par.?
anantaḥ sarvavidyeśaḥ sarvajñaḥ sarvadaḥ prabhuḥ // (6.2) Par.?
śivadhyānaikasampannaḥ sa me pāpaṃ vyapohatu / (7.1) Par.?
sūkṣmaḥ surāsureśāno viśveśo gaṇapūjitaḥ // (7.2) Par.?
śivadhyānaikasampannaḥ sa me pāpaṃ vyapohatu / (8.1) Par.?
śivottamo mahāpūjyaḥ śivadhyānaparāyaṇaḥ // (8.2) Par.?
sarvagaḥ sarvadaḥ śāntaḥ sa me pāpaṃ vyapohatu / (9.1) Par.?
ekākṣo bhagavānīśaḥ śivārcanaparāyaṇaḥ // (9.2) Par.?
śivadhyānaikasampannaḥ sa me pāpaṃ vyapohatu / (10.1) Par.?
trimūrtir bhagavān īśaḥ śivabhaktiprabodhakaḥ // (10.2) Par.?
śivadhyānaikasampannaḥ sa me pāpaṃ vyapohatu / (11.1) Par.?
śrīkaṇṭhaḥ śrīpatiḥ śrīmāñśivadhyānarataḥ sadā // (11.2) Par.?
śivārcanarataḥ śrīmān sa me pāpaṃ vyapohatu / (12.1) Par.?
trailokyanamitā devī solkākārā purātanī // (12.2) Par.?
śivārcanarataḥ śrīmān sa me pāpaṃ vyapohatu / (13.1) Par.?
trailokyanamitā devī solkākārā purātanī // (13.2) Par.?
dākṣāyaṇī mahādevī gaurī haimavatī śubhā / (14.1) Par.?
ekaparṇāgrajā saumyā tathā vai caikapāṭalā // (14.2) Par.?
aparṇā varadā devī varadānaikatatparā / (15.1) Par.?
umā suraharā sākṣātkauśikī vā kapardinī // (15.2) Par.?
khaṭvāṅgadhāriṇī divyā karāgratarupallavā / (16.1) Par.?
naigameyādibhir divyaiścaturbhiḥ putrakairvṛtā // (16.2) Par.?
menāyā nandinī devī vārijā vārijekṣaṇā / (17.1) Par.?
aṃbāyā vītaśokasya nandinaś ca mahātmanaḥ // (17.2) Par.?
śubhāvatyāḥ sakhī śāntā pañcacūḍā varapradā / (18.1) Par.?
sṛṣṭyarthaṃ sarvabhūtānāṃ prakṛtitvaṃ gatāvyayā // (18.2) Par.?
trayoviṃśatibhis tattvair mahadādyair vijṛmbhitā / (19.1) Par.?
lakṣmyādiśaktibhir nityaṃ namitā nandanandinī // (19.2) Par.?
manonmanī mahādevī māyāvī maṇḍanapriyā / (20.1) Par.?
māyayā yā jagatsarvaṃ brahmādyaṃ sacarācaram // (20.2) Par.?
kṣobhiṇī mohinī nityaṃ yogināṃ hṛdi saṃsthitā / (21.1) Par.?
ekānekasthitā loke indīvaranibhekṣaṇā // (21.2) Par.?
bhaktyā paramayā nityaṃ sarvadevairabhiṣṭutā / (22.1) Par.?
gaṇendrāmbhojagarbhendrayamavitteśapūrvakaiḥ // (22.2) Par.?
saṃstutā jananī teṣāṃ sarvopadravanāśinī / (23.1) Par.?
bhaktānāmārtihā bhavyā bhavabhāvavināśanī // (23.2) Par.?
bhuktimuktipradā divyā bhaktānāmaprayatnataḥ / (24.1) Par.?
sā me sākṣānmahādevī pāpam āśu vyapohatu // (24.2) Par.?
caṇḍaḥ sarvagaṇeśāno mukhācchaṃbhorvinirgataḥ / (25.1) Par.?
śivārcanarataḥ śrīmān sa me pāpaṃ vyapohatu // (25.2) Par.?
śālaṅkāyanaputrastu halamārgotthitaḥ prabhuḥ / (26.1) Par.?
jāmātā marutāṃ devaḥ sarvabhūtamaheśvaraḥ // (26.2) Par.?
sarvagaḥ sarvadṛk śarvaḥ sarveśasadṛśaḥ prabhuḥ / (27.1) Par.?
sanārāyaṇakair devaiḥ sendracandradivākaraiḥ // (27.2) Par.?
siddhaiś ca yakṣagandharvairbhūtairbhūtavidhāyakaiḥ / (28.1) Par.?
uragairṛṣibhiścaiva brahmaṇā ca mahātmanā // (28.2) Par.?
stutastrailokyanāthastu munirantaḥ puraṃ sthitaḥ / (29.1) Par.?
sarvadā pūjitaḥ sarvairnandī pāpaṃ vyapohatu // (29.2) Par.?
mahākāyo mahātejā mahādeva ivāparaḥ / (30.1) Par.?
śivārcanarataḥ śrīmānsa me pāpaṃ vyapohatu // (30.2) Par.?
merumandārakailāsataṭakūṭaprabhedanaḥ / (31.1) Par.?
airāvatādibhir divyairdiggajaiś ca supūjitaḥ // (31.2) Par.?
saptapātālapādaś ca saptadvīporujaṅghakaḥ / (32.1) Par.?
saptārṇavāṅkuśaścaiva sarvatīrthodaraḥ śivaḥ // (32.2) Par.?
ākāśadeho digbāhuḥ somasūryāgnilocanaḥ / (33.1) Par.?
hatāsuramahāvṛkṣo brahmavidyāmahotkaṭaḥ // (33.2) Par.?
brahmādyādhoraṇair divyair yogapāśasamanvitaiḥ / (34.1) Par.?
baddho hṛtpuṇḍarīkākhye staṃbhe vṛttiṃ nirudhya ca // (34.2) Par.?
nāgendravaktro yaḥ sākṣādgaṇakoṭiśatairvṛtaḥ / (35.1) Par.?
śivadhyānaikasampannaḥ sa me pāpaṃ vyapohatu // (35.2) Par.?
bhṛṅgīśaḥ piṅgalākṣo 'sau bhasitāśastu dehayuk / (36.1) Par.?
śivārcanarataḥ śrīmānsa me pāpaṃ vyapohatu // (36.2) Par.?
caturbhistanubhir nityaṃ sarvāsuranibarhaṇaḥ / (37.1) Par.?
skandaḥ śaktidharaḥ śāntaḥ senānīḥ śikhivāhanaḥ // (37.2) Par.?
devasenāpatiḥ śrīmānsa me pāpaṃ vyapohatu / (38.1) Par.?
bhavaḥ śarvastatheśāno rudraḥ paśupatis tathā // (38.2) Par.?
ugro bhīmo mahādevaḥ śivārcanarataḥ sadā / (39.1) Par.?
etāḥ pāpaṃ vyapohantu mūrtayaḥ parameṣṭhinaḥ // (39.2) Par.?
mahādevaḥ śivo rudraḥ śaṅkaro nīlalohitaḥ / (40.1) Par.?
īśāno vijayo bhīmo devadevo bhavodbhavaḥ // (40.2) Par.?
kapālīśaś ca vijñeyo rudrā rudrāṃśasaṃbhavāḥ / (41.1) Par.?
śivapraṇāmasampannā vyapohantu malaṃ mama // (41.2) Par.?
vikartano vivasvāṃś ca mārtaṇḍo bhāskaro raviḥ / (42.1) Par.?
lokaprakāśakaścaiva lokasākṣītrivikramaḥ // (42.2) Par.?
ādityaś ca tathā sūryaś cāṃśumāṃś ca divākaraḥ / (43.1) Par.?
ete vai dvādaśādityā vyapohantu malaṃ mama // (43.2) Par.?
gaganaṃ sparśanaṃ tejo rasaś ca pṛthivī tathā / (44.1) Par.?
candraḥ sūryastathātmā ca tanavaḥ śivabhāṣitāḥ // (44.2) Par.?
pāpaṃ vyapohantu mama bhayaṃ nirṇāśayantu me / (45.1) Par.?
vāsavaḥ pāvakaścaiva yamo nirṛtireva ca // (45.2) Par.?
varuṇo vāyusomau ca īśāno bhagavān hariḥ / (46.1) Par.?
pitāmahaś ca bhagavān śivadhyānaparāyaṇaḥ // (46.2) Par.?
ete pāpaṃ vyapohantu manasā karmaṇā kṛtam / (47.1) Par.?
nabhasvānsparśano vāyuranilo mārutas tathā // (47.2) Par.?
prāṇaḥ prāṇeśajīveśau mārutaḥ śivabhāṣitāḥ / (48.1) Par.?
śivārcanaratāḥ sarve vyapohantu malaṃ mama // (48.2) Par.?
khecarī vasucārī ca brahmeśo brahmabrahmadhīḥ / (49.1) Par.?
suṣeṇaḥ śāśvataḥ pṛṣṭaḥ supuṣṭaś ca mahābalaḥ // (49.2) Par.?
ete vai cāraṇāḥ śaṃbhoḥ pūjayātīva bhāvitāḥ / (50.1) Par.?
vyapohantu malaṃ sarvaṃ pāpaṃ caiva mayā kṛtam // (50.2) Par.?
mantrajño mantravit prājño mantrarāṭ siddhapūjitaḥ / (51.1) Par.?
siddhavatparamaḥ siddhaḥ sarvasiddhipradāyinaḥ // (51.2) Par.?
vyapohantu malaṃ sarve siddhāḥ śivapadārcakāḥ / (52.1) Par.?
yakṣo yakṣeśadhanado jṛmbhako maṇibhadrakaḥ // (52.2) Par.?
pūrṇabhadreśvaro mālī śitikuṇḍalireva ca / (53.1) Par.?
narendraścaiva yakṣeśā vyapohantu malaṃ mama // (53.2) Par.?
anantaḥ kulikaścaiva vāsukistakṣakastathā / (54.1) Par.?
karkoṭako mahāpadmaḥ śaṅkhapālo mahābalaḥ // (54.2) Par.?
śivapraṇāmasampannāḥ śivadehaprabhūṣaṇāḥ / (55.1) Par.?
mama pāpaṃ vyapohantu viṣaṃ sthāvarajaṅgamam // (55.2) Par.?
vīṇājñaḥ kinnaraścaiva surasenaḥ pramardanaḥ / (56.1) Par.?
atīśayaḥ sa prayogī gītajñaścaiva kinnarāḥ // (56.2) Par.?
śivapraṇāmasampannā vyapohantu malaṃ mama / (57.1) Par.?
vidyādharaś ca vibudho vidyārāśirvidāṃ varaḥ // (57.2) Par.?
vibuddho vibudhaḥ śrīmānkṛtajñaś ca mahāyaśāḥ / (58.1) Par.?
ete vidyādharāḥ sarve śivadhyānaparāyaṇāḥ // (58.2) Par.?
vyapohantu malaṃ ghoraṃ mahādevaprasādataḥ / (59.1) Par.?
vāmadevī mahājambhaḥ kālanemirmahābalaḥ // (59.2) Par.?
sugrīvo mardakaścaiva piṅgalo devamardanaḥ / (60.1) Par.?
prahrādaścāpyanuhrādaḥ saṃhrādaḥ kila bāṣkalau // (60.2) Par.?
jambhaḥ kuṃbhaś ca māyāvī kārtavīryaḥ kṛtaṃjayaḥ / (61.1) Par.?
ete 'surā mahātmāno mahādevaparāyaṇāḥ // (61.2) Par.?
vyapohantu bhayaṃ ghoramāsuraṃ bhāvameva ca / (62.1) Par.?
garutmān khagatiścaiva pakṣirāṭ nāgamardanaḥ // (62.2) Par.?
nāgaśatrur hiraṇyāṅgo vainateyaḥ prabhañjanaḥ / (63.1) Par.?
nāgāśīrviṣanāśaś ca viṣṇuvāhana eva ca // (63.2) Par.?
ete hiraṇyavarṇābhā garuḍā viṣṇuvāhanāḥ / (64.1) Par.?
nānābharaṇasampannā vyapohantu malaṃ mama // (64.2) Par.?
agastyaś ca vasiṣṭhaś ca aṅgirā bhṛgureva ca / (65.1) Par.?
kāśyapo nāradaścaiva dadhīcaścyavanas tathā // (65.2) Par.?
upamanyustathānye ca ṛṣayaḥ śivabhāvitāḥ / (66.1) Par.?
śivārcanaratāḥ sarve vyapohantu malaṃ mama // (66.2) Par.?
pitaraḥ pitāmahāś ca tathaiva prapitāmahāḥ / (67.1) Par.?
agniṣvāttā barhiṣadas tathā mātāmahādayaḥ // (67.2) Par.?
vyapohantu bhayaṃ pāpaṃ śivadhyānaparāyaṇāḥ / (68.1) Par.?
lakṣmīś ca dharaṇī caiva gāyatrī ca sarasvatī // (68.2) Par.?
durgā uṣā śacī jyeṣṭhā mātaraḥ surapūjitāḥ / (69.1) Par.?
devānāṃ mātaraś caiva gaṇānāṃ mātaras tathā // (69.2) Par.?
bhūtānāṃ mātaraḥ sarvā yatra yā gaṇamātaraḥ / (70.1) Par.?
prasādāddevadevasya vyapohantu malaṃ mama // (70.2) Par.?
urvaśī menakā caiva raṃbhā ratitilottamāḥ / (71.1) Par.?
sumukhī durmukhī caiva kāmukī kāmavardhanī // (71.2) Par.?
tathānyāḥ sarvalokeṣu divyāścāpsarasas tathā / (72.1) Par.?
śivāya tāṇḍavaṃ nityaṃ kurvantyo 'tīva bhāvitāḥ // (72.2) Par.?
devyaḥ śivārcanaratā vyapohantu malaṃ mama / (73.1) Par.?
arkaḥ somo'ṅgārakaś ca budhaścaiva bṛhaspatiḥ // (73.2) Par.?
śukraḥ śanaiścaraścaiva rāhuḥ ketustathaiva ca / (74.1) Par.?
vyapohantu bhayaṃ ghoraṃ grahapīḍāṃ śivārcakāḥ // (74.2) Par.?
meṣo vṛṣo'tha mithunas tathā karkaṭakaḥ śubhaḥ / (75.1) Par.?
siṃhaś ca kanyā vipulā tulā vai vṛścikas tathā // (75.2) Par.?
dhanuś ca makaraścaiva kuṃbho mīnastathaiva ca / (76.1) Par.?
rāśayo dvādaśa hyete śivapūjāparāyaṇāḥ // (76.2) Par.?
vyapohantu bhayaṃ pāpaṃ prasādātparameṣṭhinaḥ / (77.1) Par.?
aśvinī bharaṇī caiva kṛttikā rohiṇī tathā // (77.2) Par.?
śrīmanmṛgaśiraścārdrā punarvasupuṣyasārpakāḥ / (78.1) Par.?
maghā vai pūrvaphālgunya uttarāphālgunī tathā // (78.2) Par.?
hastacitrā tathā svātī viśākhā cānurādhikā / (79.1) Par.?
jyeṣṭhā mūlaṃ mahābhāgā pūrvāṣāḍhā tathaiva ca // (79.2) Par.?
uttarāṣāḍhikā caiva śravaṇaṃ ca śraviṣṭhikā / (80.1) Par.?
śatabhiṣak pūrvabhadrā tathā proṣṭhapadā tathā // (80.2) Par.?
pauṣṇaṃ ca devyaḥ satataṃ vyapohantu malaṃ mama / (81.1) Par.?
jvaraḥ kumbhodaraścaiva śaṅkukarṇo mahābalaḥ // (81.2) Par.?
mahākarṇaḥ prabhātaś ca mahābhūtapramardanaḥ / (82.1) Par.?
śyenajicchivadūtaś ca pramathāḥ prītivardhanāḥ // (82.2) Par.?
koṭikoṭiśataiścaiva bhūtānāṃ mātaraḥ sadā / (83.1) Par.?
vyapohantu bhayaṃ pāpaṃ mahādevaprasādataḥ // (83.2) Par.?
śivadhyānaikasampanno himarāḍ aṃbusannibhaḥ / (84.1) Par.?
kundendusadṛśākāraḥ kuṃbhakundendubhūṣaṇaḥ // (84.2) Par.?
vaḍavānalaśatruryo vaḍavāmukhabhedanaḥ / (85.1) Par.?
catuṣpādasamāyuktaḥ kṣīroda iva pāṇḍuraḥ // (85.2) Par.?
rudraloke sthito nityaṃ rudraiḥ sārdhaṃ gaṇeśvaraiḥ / (86.1) Par.?
vṛṣendro viśvadhṛg devo viśvasya jagataḥ pitā // (86.2) Par.?
vṛto nandādibhir nityaṃ mātṛbhir makhamardanaḥ / (87.1) Par.?
śivārcanarato nityaṃ sa me pāpaṃ vyapohatu // (87.2) Par.?
gaṅgā mātā jaganmātā rudraloke vyavasthitā / (88.1) Par.?
śivabhaktā tu yā nandā sā me pāpaṃ vyapohatu // (88.2) Par.?
bhadrā bhadrapadā devī śivaloke vyavasthitā / (89.1) Par.?
mātā gavāṃ mahābhāgā sā me pāpaṃ vyapohatu // (89.2) Par.?
surabhiḥ sarvatobhadrā sarvapāpapraṇāśanī / (90.1) Par.?
rudrapūjāratā nityaṃ sā me pāpaṃ vyapohatu // (90.2) Par.?
suśīlā śīlasampannā śrīpradā śivabhāvitā / (91.1) Par.?
śivaloke sthitā nityaṃ sā me pāpaṃ vyapohatu // (91.2) Par.?
vedaśāstrārthatattvajñaḥ sarvakāryābhicintakaḥ / (92.1) Par.?
samastaguṇasampannaḥ sarvadeveśvarātmajaḥ // (92.2) Par.?
jyeṣṭhaḥ sarveśvaraḥ saumyo mahāviṣṇutanuḥ svayam / (93.1) Par.?
āryaḥ senāpatiḥ sākṣādgahano makhamardanaḥ // (93.2) Par.?
airāvatagajārūḍhaḥ kṛṣṇakuñcitamūrdhajaḥ / (94.1) Par.?
kṛṣṇāṅgo raktanayanaḥ śaśipannagabhūṣaṇaḥ // (94.2) Par.?
bhūtaiḥ pretaiḥ piśācaiś ca kūṣmāṇḍaiś ca samāvṛtaḥ / (95.1) Par.?
śivārcanarataḥ sākṣātsa me pāpaṃ vyapohatu // (95.2) Par.?
brahmāṇī caiva māheśī kaumārī vaiṣṇavī tathā / (96.1) Par.?
vārāhī caiva māhendrī cāmuṇḍāgneyikā tathā // (96.2) Par.?
etā vai mātaraḥ sarvāḥ sarvalokaprapūjitāḥ / (97.1) Par.?
yoginībhir mahāpāpaṃ vyapohantu samāhitāḥ // (97.2) Par.?
vīrabhadro mahātejā himakundendusannibhaḥ / (98.1) Par.?
rudrasya tanayo raudraḥ śūlāsaktamahākaraḥ // (98.2) Par.?
sahasrabāhuḥ sarvajñaḥ sarvāyudhadharaḥ svayam / (99.1) Par.?
tretāgninayano devastrailokyābhayadaḥ prabhuḥ // (99.2) Par.?
mātṝṇāṃ rakṣako nityaṃ mahāvṛṣabhavāhanaḥ / (100.1) Par.?
trailokyanamitaḥ śrīmān śivapādārcane rataḥ // (100.2) Par.?
yajñasya ca śiraśchettā pūṣṇo dantavināśanaḥ / (101.1) Par.?
vahnerhastaharaḥ sākṣādbhaganetranipātanaḥ // (101.2) Par.?
pādāṅguṣṭhena somāṅgapeṣakaḥ prabhusaṃjñakaḥ / (102.1) Par.?
upendrendrayamādīnāṃ devānāmaṅgarakṣakaḥ // (102.2) Par.?
sarasvatyā mahādevyā nāsikoṣṭhāvakartanaḥ / (103.1) Par.?
gaṇeśvaro yaḥ senānīḥ sa me pāpaṃ vyapohatu // (103.2) Par.?
jyeṣṭhā variṣṭhā varadā varābharaṇabhūṣitā / (104.1) Par.?
mahālakṣmīrjaganmātā sā me pāpaṃ vyapohatu // (104.2) Par.?
mahāmohā mahābhāgā mahābhūtagaṇairvṛtā / (105.1) Par.?
śivārcanaratā nityaṃ sā me pāpaṃ vyapohatu // (105.2) Par.?
lakṣmīḥ sarvaguṇopetā sarvalakṣaṇasaṃyutā / (106.1) Par.?
sarvadā sarvagā devī sā me pāpaṃ vyapohatu // (106.2) Par.?
siṃhārūḍhā mahādevī pārvatyāstanayāvyayā / (107.1) Par.?
viṣṇornidrā mahāmāyā vaiṣṇavī surapūjitā // (107.2) Par.?
trinetrā varadā devī mahiṣāsuramardinī / (108.1) Par.?
śivārcanaratā durgā sā me pāpaṃ vyapohatu // (108.2) Par.?
brahmāṇḍadhārakā rudrāḥ sarvalokaprapūjitāḥ / (109.1) Par.?
satyāś ca mānasāḥ sarve vyapohantu bhayaṃ mama // (109.2) Par.?
bhūtāḥ pretāḥ piśācāś ca kūṣmāṇḍagaṇanāyakāḥ / (110.1) Par.?
kūṣmāṇḍakāś ca te pāpaṃ vyapohantu samāhitāḥ // (110.2) Par.?
anena devaṃ stutvā tu cānte sarvaṃ samāpayet / (111.1) Par.?
praṇamya śirasā bhūmau pratimāse dvijottamāḥ // (111.2) Par.?
vyapohanastavaṃ divyaṃ yaḥ paṭhecchṛṇuyādapi / (112.1) Par.?
vidhūya sarvapāpāni rudraloke mahīyate // (112.2) Par.?
kanyārthī labhate kanyāṃ jayakāmo jayaṃ labhet / (113.1) Par.?
arthakāmo labhedarthaṃ putrakāmo bahūn sutān // (113.2) Par.?
vidyārthī labhate vidyāṃ bhogārthī bhogamāpnuyāt / (114.1) Par.?
yānyānprārthayate kāmānmānavaḥ śravaṇādiha // (114.2) Par.?
tānsarvān śīghramāpnoti devānāṃ ca priyo bhavet / (115.1) Par.?
paṭhyamānamidaṃ puṇyaṃ yamuddiśya tu paṭhyate // (115.2) Par.?
tasya rogā na bādhante vātapittādisaṃbhavāḥ / (116.1) Par.?
nākāle maraṇaṃ tasya na sarpairapi daśyate // (116.2) Par.?
yatpuṇyaṃ caiva tīrthānāṃ yajñānāṃ caiva yatphalam / (117.1) Par.?
dānānāṃ caiva yatpuṇyaṃ vratānāṃ ca viśeṣataḥ // (117.2) Par.?
tatpuṇyaṃ koṭiguṇitaṃ japtvā cāpnoti mānavaḥ / (118.1) Par.?
goghnaścaiva kṛtaghnaś ca vīrahā brahmahā bhavet // (118.2) Par.?
śaraṇāgataghātī ca mitraviśvāsaghātakaḥ / (119.1) Par.?
duṣṭaḥ pāpasamācāro mātṛhā pitṛhā tathā // (119.2) Par.?
vyapohya sarvapāpāni śivaloke mahīyate // (120.1) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge vyapohanastavanirūpaṇaṃ nāma dvyaśītitamo 'dhyāyaḥ // (121.1) Par.?
Duration=0.5879979133606 secs.