Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5457
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
vyapohanastavaṃ puṇyaṃ śrutamasmābhir ādarāt / (1.2) Par.?
prasaṃgālliṅgadānasya vratānyapi vadasva naḥ // (1.3) Par.?
sūta uvāca / (2.1) Par.?
vratāni vaḥ pravakṣyāmi śubhāni munisattamāḥ / (2.2) Par.?
nandinā kathitānīha brahmaputrāya dhīmate // (2.3) Par.?
tāni vyāsādupaśrutya yuṣmākaṃ pravadāmyaham / (3.1) Par.?
aṣṭamyāṃ ca caturdaśyāṃ pakṣayorubhayorapi // (3.2) Par.?
varṣamekaṃ tu bhuñjāno naktaṃ yaḥ pūjayecchivam / (4.1) Par.?
sarvayajñaphalaṃ prāpya sa yāti paramāṃ gatim // (4.2) Par.?
pṛthivīṃ bhājanaṃ kṛtvā bhuktvā parvasu mānavaḥ / (5.1) Par.?
ahorātreṇa caikena trirātraphalamaśnute // (5.2) Par.?
dvayor māsasya pañcamyordvayoḥ pratipadornaraḥ / (6.1) Par.?
kṣīradhārāvrataṃ kuryāt so'śvamedhaphalaṃ labhet // (6.2) Par.?
kṛṣṇāṣṭamyāṃ tu naktena yāvatkṛṣṇacaturdaśī / (7.1) Par.?
bhuñjanbhogānavāpnoti brahmalokaṃ ca gacchati // (7.2) Par.?
yo'bdamekaṃ prakurvīta naktaṃ parvasu parvasu / (8.1) Par.?
brahmacārī jitakrodhaḥ śivadhyānaparāyaṇaḥ // (8.2) Par.?
saṃvatsarānte viprendrān bhojayedvidhipūrvakam / (9.1) Par.?
sa yāti śāṅkaraṃ lokaṃ nātra kāryā vicāraṇā // (9.2) Par.?
upavāsāt paraṃ bhaikṣyaṃ bhaikṣyāt param ayācitam / (10.1) Par.?
ayācitāt paraṃ naktaṃ tasmān naktena vartayet // (10.2) Par.?
devairbhuktaṃ tu pūrvāhṇe madhyāhne ṛṣibhis tathā / (11.1) Par.?
aparāhṇe ca pitṛbhiḥ saṃdhyāyāṃ guhyakādibhiḥ // (11.2) Par.?
sarvavelāmatikramya naktabhojanamuttamam / (12.1) Par.?
haviṣyabhojanaṃ snānaṃ satyamāhāralāghavam // (12.2) Par.?
agnikāryamadhaḥśayyāṃ naktabhojī samācaret / (13.1) Par.?
pratimāsaṃ pravakṣyāmi śivavratamanuttamam // (13.2) Par.?
dharmakāmārthamokṣārthaṃ sarvapāpaviśuddhaye / (14.1) Par.?
puṣyamāse ca sampūjya yaḥ kuryānnaktabhojanam // (14.2) Par.?
satyavādī jitakrodhaḥ śāligodhūmagorasaiḥ / (15.1) Par.?
pakṣayoraṣṭamīṃ yatnādupavāsena vartayet // (15.2) Par.?
bhūmiśayyāṃ ca māsānte paurṇamāsyāṃ ghṛtādibhiḥ / (16.1) Par.?
snāpya rudraṃ mahādevaṃ sampūjya vidhipūrvakam // (16.2) Par.?
yāvakaṃ caudanaṃ dattvā sakṣīraṃ saghṛtaṃ dvijāḥ / (17.1) Par.?
bhojayed brāhmaṇāñśiṣṭāñjapecchāntiṃ viśeṣataḥ // (17.2) Par.?
tathā gomithunaṃ caiva kapilaṃ vinivedayet / (18.1) Par.?
bhavāya devadevāya śivāya parameṣṭhine // (18.2) Par.?
sa yāti muniśārdūla vāhneyaṃ lokamuttamam / (19.1) Par.?
bhuktvā sa vipulān lokān tatraiva sa vimucyate // (19.2) Par.?
māghamāse tu sampūjya yaḥ kuryān naktabhojanam / (20.1) Par.?
kṛśaraṃ ghṛtasaṃyuktaṃ bhuñjānaḥ saṃyatendriyaḥ // (20.2) Par.?
sopavāsaṃ caturdaśyāṃ bhavedubhayapakṣayoḥ / (21.1) Par.?
rudrāya paurṇamāsyāṃ tu dadyādvai ghṛtakambalam // (21.2) Par.?
kṛṣṇaṃ gomithunaṃ dadyātpūjayeccaiva śaṃkaram / (22.1) Par.?
bhojayedbrāhmaṇāṃścaiva yathāvibhavavistaram // (22.2) Par.?
yāmyamāsādya vai lokaṃ yamena saha modate / (23.1) Par.?
phālgune caiva samprāpte kuryādvai naktabhojanam // (23.2) Par.?
śyāmākānnaghṛtakṣīrairjitakrodho jitendriyaḥ / (24.1) Par.?
caturdaśyāmathāṣṭamyāmupavāsaṃ ca kārayet // (24.2) Par.?
paurṇamāsyāṃ mahādevaṃ snāpya sampūjya śaṅkaram / (25.1) Par.?
dadyādgomithunaṃ vāpi tāmrābhaṃ śūlapāṇaye // (25.2) Par.?
brāhmaṇān bhojayitvā tu prārthayetparameśvaram / (26.1) Par.?
sa yāti candrasāyujyaṃ nātra kāryā vicāraṇā // (26.2) Par.?
caitre'pi rudramabhyarcya kuryādvai naktabhojanam / (27.1) Par.?
śālyannaṃ payasā yuktaṃ ghṛtena ca yathāsukham // (27.2) Par.?
goṣṭhaśāyī muniśreṣṭhāḥ kṣitau niśi bhavaṃ smaret / (28.1) Par.?
paurṇamāsyāṃ śivaṃ snāpya dadyādgomithunaṃ sitam // (28.2) Par.?
brāhmaṇān bhojayeccaiva nirṛteḥ sthānamāpnuyāt / (29.1) Par.?
vaiśākhe ca tathā māse kṛtvā vai naktabhojanam // (29.2) Par.?
paurṇamāsyāṃ bhavaṃ snāpya pañcagavyaghṛtādibhiḥ / (30.1) Par.?
śvetaṃ gomithunaṃ dattvā so'śvamedhaphalaṃ labhet // (30.2) Par.?
jyeṣṭhe māse ca deveśaṃ bhavaṃ śarvamumāpatim / (31.1) Par.?
sampūjya śraddhayā bhaktyā kṛtvā vai naktabhojanam // (31.2) Par.?
raktaśālyannamadhvā cādbhiḥ pūtaṃ ghṛtādibhiḥ / (32.1) Par.?
vīrāsano niśārdhaṃ ca gavāṃ śuśrūṣaṇe rataḥ // (32.2) Par.?
paurṇamāsyāṃ tu sampūjya devadevamumāpatim / (33.1) Par.?
snāpya śaktyā yathānyāyaṃ caruṃ dadyāc ca śūline // (33.2) Par.?
brāhmaṇān bhojayitvā ca yathāvibhavavistaram / (34.1) Par.?
dhūmraṃ gomithunaṃ dattvā vāyuloke mahīyate // (34.2) Par.?
āṣāḍhe māsi cāpyevaṃ naktabhojanatatparaḥ / (35.1) Par.?
bhūrikhaṇḍājyasaṃmiśraṃ saktubhiścaiva gorasam // (35.2) Par.?
paurṇamāsyāṃ ghṛtādyaistu snāpya pūjya yathāvidhi / (36.1) Par.?
brāhmaṇān bhojayitvā ca śrotriyān vedapāragān // (36.2) Par.?
dadyādgomithunaṃ gauraṃ vāruṇaṃ lokamāpnuyāt / (37.1) Par.?
śrāvaṇe ca dvijā māse kṛtvā vai naktabhojanam // (37.2) Par.?
kṣīraṣaṣṭikabhaktena sampūjya vṛṣabhadhvajam / (38.1) Par.?
paurṇamāsyāṃ ghṛtādyaistu snāpya pūjya yathāvidhi // (38.2) Par.?
brāhmaṇān bhojayitvā ca śrotriyān vedapāragān / (39.1) Par.?
śvetāgrapādaṃ pauṇḍraṃ ca dadyādgomithunaṃ punaḥ // (39.2) Par.?
sa yāti vāyusāyujyaṃ vāyuvatsarvago bhavet / (40.1) Par.?
prāpte bhādrapade māse kṛtvaivaṃ naktabhojanam // (40.2) Par.?
hutaśeṣaṃ ca viprendrān vṛkṣamūlāśrito divā / (41.1) Par.?
paurṇamāsyāṃ tu deveśaṃ snāpya sampūjya śaṅkaram // (41.2) Par.?
nīlaskandhaṃ vṛṣaṃ gāṃ ca dattvā bhaktyā yathāvidhi / (42.1) Par.?
brāhmaṇān bhojayitvā ca vedavedāṅgapāragān // (42.2) Par.?
yakṣalokamanuprāpya yakṣarājo bhavennaraḥ / (43.1) Par.?
tataścāśvayuje māsi kṛtvaivaṃ naktabhojanam // (43.2) Par.?
saghṛtaṃ śaṅkaraṃ pūjya paurṇamāsyāṃ ca pūrvavat / (44.1) Par.?
brāhmaṇān bhojayitvā ca śivabhaktān sadā śucīn // (44.2) Par.?
vṛṣabhaṃ nīlavarṇābhamurodeśasamunnatam / (45.1) Par.?
gāṃ ca dattvā yathānyāyam aiśānaṃ lokamāpnuyāt // (45.2) Par.?
kārtike ca tathā māse kṛtvā vai naktabhojanam / (46.1) Par.?
kṣīraudanena sājyena sampūjya ca bhavaṃ prabhum // (46.2) Par.?
paurṇamāsyāṃ ca vidhivatsnāpya dattvā caruṃ punaḥ / (47.1) Par.?
brāhmaṇān bhojayitvā ca yathāvibhavavistaram // (47.2) Par.?
dattvā gomithunaṃ caiva kāpilaṃ pūrvavad dvijāḥ / (48.1) Par.?
sūryasāyujyamāpnoti nātra kāryā vicāraṇā // (48.2) Par.?
mārgaśīrṣe ca māse'pi kṛtvaivaṃ naktabhojanam / (49.1) Par.?
yavānnena yathānyāyamājyakṣīrādibhiḥ samam // (49.2) Par.?
paurṇamāsyāṃ ca pūrvoktaṃ kṛtvā śarvāya śaṃbhave / (50.1) Par.?
brāhmaṇān bhojayitvā ca daridrānvedapāragān // (50.2) Par.?
dattvā gomithunaṃ caiva pāṇḍuraṃ vidhipūrvakam / (51.1) Par.?
somalokamanuprāpya somena saha modate // (51.2) Par.?
ahiṃsā satyamasteyaṃ brahmacaryaṃ kṣamā dayā / (52.1) Par.?
triḥsnānaṃ cāgnihotraṃ ca bhūśayyā naktabhojanam // (52.2) Par.?
pakṣayorupavāsaṃ ca caturdaśyaṣṭamīṣu ca // (53.1) Par.?
ityetadakhilaṃ proktaṃ pratimāsaṃ śivavratam // (54.1) Par.?
kuryādvarṣaṃ krameṇaiva vyutkrameṇāpi vā dvijāḥ / (55.1) Par.?
sa yāti śivasāyujyaṃ jñānayogamavāpnuyāt // (55.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge śivavratakathanaṃ nāma tryaśītitamo 'dhyāyaḥ // (56.1) Par.?
Duration=0.22426700592041 secs.