Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5458
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
umāmaheśvaraṃ vakṣye vratamīśvarabhāṣitam / (1.2) Par.?
naranāryādijantūnāṃ hitāya munisattamāḥ // (1.3) Par.?
paurṇamāsyāmamāvāsyāṃ caturdaśyaṣṭamīṣu ca / (2.1) Par.?
naktamabdaṃ prakurvīta haviṣyaṃ pūjayedbhavam // (2.2) Par.?
umāmaheśapratimāṃ hemnā kṛtvā suśobhanām / (3.1) Par.?
rājatīṃ vātha varṣānte pratiṣṭhāpya yathāvidhi // (3.2) Par.?
brāhmaṇān bhojayitvā ca dattvā śaktyā ca dakṣiṇām / (4.1) Par.?
rathādyairvāpi deveśaṃ nītvā rudrālayaṃ prati // (4.2) Par.?
sarvātiśayasaṃyuktaiś chatracāmarabhūṣaṇaiḥ / (5.1) Par.?
nivedayedvrataṃ caiva śivāya parameṣṭhine // (5.2) Par.?
sa yāti śivasāyujyaṃ nārī devyā yadi prabho / (6.1) Par.?
aṣṭamyāṃ ca caturdaśyāṃ niyatā brahmacāriṇī // (6.2) Par.?
varṣamekaṃ na bhuñjati kanyā vā vidhavāpi vā / (7.1) Par.?
varṣānte pratimāṃ kṛtvā pūrvoktavidhinā tataḥ // (7.2) Par.?
pratiṣṭhāpya yathānyāyaṃ dattvā rudrālaye punaḥ / (8.1) Par.?
brāhmaṇān bhojayitvā ca bhavānyā saha modate // (8.2) Par.?
yā nāryevaṃ caredabdaṃ kṛṣṇāmekāṃ caturdaśīm / (9.1) Par.?
varṣānte pratimāṃ kṛtvā yena kenāpi vā dvijāḥ // (9.2) Par.?
pūrvoktamakhilaṃ kṛtvā bhavānyā saha modate / (10.1) Par.?
amāvāsyāṃ nirāhārā bhavedabdaṃ suyantritā // (10.2) Par.?
śūlaṃ ca vidhinā kṛtvā varṣānte vinivedayet / (11.1) Par.?
snāpyeśānaṃ yajedbhaktyā sahasraiḥ kamalaiḥ sitaiḥ // (11.2) Par.?
rājataṃ kamalaṃ caiva jāṃbūnadasukarṇikam / (12.1) Par.?
dattvā bhavāya viprebhyaḥ pradadyād dakṣiṇām api // (12.2) Par.?
kāmato'pi kṛtaṃ pāpaṃ bhrūṇahatyādikaṃ ca yat / (13.1) Par.?
tatsarvaṃ śūladānena bhindyānnārī na saṃśayaḥ // (13.2) Par.?
sāyujyaṃ caivamāpnoti bhavānyā dvijasattamāḥ / (14.1) Par.?
kuryādyadvā naraḥ so'pi rudrasāyujyamāpnuyāt // (14.2) Par.?
paurṇamāsyāmamāvāsyāṃ varṣamekamatandritā / (15.1) Par.?
upavāsaratā nārī naro'pi dvijasattamāḥ // (15.2) Par.?
niyogādeva tatkāryaṃ bhartṝṇāṃ dvijasattamāḥ / (16.1) Par.?
japaṃ dānaṃ tapaḥ sarvamasvatantrā yataḥ striyaḥ // (16.2) Par.?
varṣānte sarvagandhāḍhyāṃ pratimāṃ saṃnivedayet / (17.1) Par.?
sā bhavānyāś ca sāyujyaṃ sārūpyaṃ cāpi suvratā // (17.2) Par.?
labhate nātra saṃdehaḥ satyaṃ satyaṃ vadāmyaham / (18.1) Par.?
kārtikyāṃ vā tu yā nārī ekabhaktena vartate // (18.2) Par.?
kṣamāhiṃsādiniyamaiḥ saṃyuktā brahmacāriṇī / (19.1) Par.?
dadyātkṛṣṇatilānāṃ ca bhāramekam atandritā // (19.2) Par.?
saghṛtaṃ saguḍaṃ caiva odanaṃ parameṣṭhine / (20.1) Par.?
dattvā ca brāhmaṇebhyaś ca yathā vibhavavistaram // (20.2) Par.?
aṣṭamyāṃ ca caturdaśyām upavāsaratā ca sā / (21.1) Par.?
bhavānyā modate sārdhaṃ sārūpyaṃ prāpya suvratā // (21.2) Par.?
kṣamā satyaṃ dayā dānaṃ śaucamindriyanigrahaḥ / (22.1) Par.?
sarvavrateṣvayaṃ dharmaḥ sāmānyo rudrapūjanam // (22.2) Par.?
samāsādvaḥ pravakṣyāmi pratimāsamanukramāt / (23.1) Par.?
mārgaśīrṣakamāsādikārttikāntaṃ yathākramam // (23.2) Par.?
vrataṃ suvipulaṃ puṇyaṃ nandinā paribhāṣitam / (24.1) Par.?
mārgaśīrṣakamāse 'tha vṛṣaṃ pūrṇāṅgamuttamam // (24.2) Par.?
alaṃkṛtya yathānyāyaṃ śivāya vinivedayet / (25.1) Par.?
sā ca sārdhaṃ bhavānyā vai modate nātra saṃśayaḥ // (25.2) Par.?
puṣyamāse tu vai śūlaṃ pratiṣṭhāpya nivedayet / (26.1) Par.?
pūrvoktamakhilaṃ kṛtvā bhavānyā saha modate // (26.2) Par.?
māghamāse rathaṃ kṛtvā sarvalakṣaṇalakṣitam / (27.1) Par.?
dadyāt sampūjya deveśaṃ brāhmaṇāṃścaiva bhojayet // (27.2) Par.?
sā ca devyā mahābhāgā modate nātra saṃśayaḥ / (28.1) Par.?
phālgune pratimāṃ kṛtvā hiraṇyena yathāvidhi // (28.2) Par.?
rājatenāpi tāmreṇa yathāvibhavavistaram / (29.1) Par.?
pratiṣṭhāpya samabhyarcya sthāpayecchaṅkarālaye // (29.2) Par.?
sā ca sārdhaṃ mahādevyā modate nātra saṃśayaḥ / (30.1) Par.?
caitre bhavaṃ kumāraṃ ca bhavānīṃ ca yathāvidhi // (30.2) Par.?
tāmrādyairvidhivatkṛtvā pratiṣṭhāpya yathāvidhi / (31.1) Par.?
bhavānyā modate sārdhaṃ dattvā rudrāya śaṃbhave // (31.2) Par.?
kṛtvālayaṃ hi kauberaṃ rājataṃ rajatena vai / (32.1) Par.?
īśvaromāsamāyuktaṃ gaṇeśaiś ca samantataḥ // (32.2) Par.?
sarvaratnasamāyuktaṃ pratiṣṭhāpya yathāvidhi / (33.1) Par.?
sthāpayetparameśasya bhavasyāyatane śubhe // (33.2) Par.?
vaiśākhe vai cared evaṃ kailāsākhyaṃ vratottamam / (34.1) Par.?
kailāsaparvataṃ prāpya bhavānyā saha modate // (34.2) Par.?
jyeṣṭhe māsi mahādevaṃ liṅgamūrtimumāpatim / (35.1) Par.?
kṛtāñjalipuṭenaiva brahmaṇā viṣṇunā tathā // (35.2) Par.?
madhye bhavena saṃyuktaṃ liṅgamūrti dvijottamāḥ / (36.1) Par.?
haṃsena ca varāheṇa kṛtvā tāmrādibhiḥ śubhām // (36.2) Par.?
pratiṣṭhāpya yathānyāyaṃ brāhmaṇān bhojayettataḥ / (37.1) Par.?
śivāya śivamāsādya śivasthāne yathāvidhi // (37.2) Par.?
brāhmaṇaiḥ sahitāṃ sthāpya devyāḥ sāyujyamāpnuyāt / (38.1) Par.?
āṣāḍhe ca śubhe māse gṛhaṃ kṛtvā suśobhanam // (38.2) Par.?
pakveṣṭakābhir vidhivadyathāvibhavavistaram / (39.1) Par.?
sarvabījarasaiścāpi sampūrṇaṃ sarvaśobhanaiḥ // (39.2) Par.?
gṛhopakaraṇaiścaiva musalolūkhalādibhiḥ / (40.1) Par.?
dāsīdāsādibhiścaiva śayanairaśanādibhiḥ // (40.2) Par.?
sampūrṇaiś ca gṛhaṃ vastrairācchādya ca samantataḥ / (41.1) Par.?
devaṃ ghṛtādibhiḥ snāpya mahādevamumāpatim // (41.2) Par.?
brāhmaṇānāṃ sahasraṃ ca bhojayitvā yathāvidhi / (42.1) Par.?
vidyāvinayasampannaṃ brāhmaṇaṃ vedapāragam // (42.2) Par.?
prathamāśramiṇaṃ bhaktyā sampūjya ca yathāvidhi / (43.1) Par.?
kanyāṃ sumadhyamāṃ yāvat kālajīvanasaṃyutām // (43.2) Par.?
kṣetraṃ gomithunaṃ caiva tadgṛhe ca nivedayet / (44.1) Par.?
sāyanair vividhair divyair meruparvatasannibhaiḥ // (44.2) Par.?
golokaṃ samanuprāpya bhavānyā saha modate / (45.1) Par.?
bhavānyā sadṛśībhūtvā sarvakalpeṣu sāvyayā // (45.2) Par.?
bhavānyāścaiva sāyujyaṃ labhate nātra saṃśayaḥ / (46.1) Par.?
sarvadhātusamākīrṇaṃ vicitradhvajaśobhitam // (46.2) Par.?
nivedayīta śarvāya śrāvaṇe tilaparvatam / (47.1) Par.?
vitānadhvajavastrādyairdhātubhiś ca nivedayet // (47.2) Par.?
brāhmaṇān bhojayitvā ca pūrvoktamakhilaṃ bhavet / (48.1) Par.?
kṛtvā bhādrapade māsi śobhanaṃ śāliparvatam // (48.2) Par.?
vitānadhvajavastrādyairdhātubhiś ca nivedayet / (49.1) Par.?
brāhmaṇān bhojayitvā ca dāpayecca yathāvidhi // (49.2) Par.?
sā ca sūryāṃśusaṃkāśā bhavānyā saha modate / (50.1) Par.?
kṛtvā cāśvayuje māsi vipulaṃ dhānyaparvatam // (50.2) Par.?
suvarṇavastrasaṃyuktaṃ dattvā sampūjya śaṅkaram / (51.1) Par.?
brāhmaṇān bhojayitvā ca pūrvoktamakhilaṃ bhavet // (51.2) Par.?
sarvadhānyasamāyuktaṃ sarvabījarasādibhiḥ / (52.1) Par.?
sarvadhātusamāyuktaṃ sarvaratnopaśobhitam // (52.2) Par.?
śṛṅgaiścaturbhiḥ saṃyuktaṃ vitānacchatraśobhitam / (53.1) Par.?
gandhamālyais tathā dhūpaiścitraiścāpi suśobhitam // (53.2) Par.?
vicitrairnṛtyageyaiś ca śaṅkhavīṇādibhis tathā / (54.1) Par.?
brahmaghoṣairmahāpuṇyaṃ maṅgalaiś ca viśeṣataḥ // (54.2) Par.?
mahādhvajāṣṭasaṃyuktaṃ vicitrakusumojjvalam / (55.1) Par.?
nagendraṃ merunāmānaṃ trailokyādhāramuttamam // (55.2) Par.?
tasya mūrdhni śivaṃ kuryānmadhyato dhātunaiva tu / (56.1) Par.?
dakṣiṇe ca yathānyāyaṃ brahmāṇaṃ ca caturmukham // (56.2) Par.?
uttare devadeveśaṃ nārāyaṇamanāmayam / (57.1) Par.?
indrādilokapālāṃś ca kṛtvā bhaktyā yathāvidhi // (57.2) Par.?
pratiṣṭhāpya tataḥ snāpya samabhyarcya maheśvaram / (58.1) Par.?
devasya dakṣiṇe haste śūlaṃ tridaśapūjitam // (58.2) Par.?
vāme pāśaṃ bhavānyāś ca kamalaṃ hemabhūṣitam / (59.1) Par.?
viṣṇoś ca śaṅkhaṃ cakraṃ ca gadāmabjaṃ prayatnataḥ // (59.2) Par.?
brahmaṇaścākṣasūtraṃ ca kamaṇḍalumanuttamam / (60.1) Par.?
indrasya vajram agneś ca śaktyākhyaṃ paramāyudham // (60.2) Par.?
yamasya daṇḍaṃ nirṛteḥ khaḍgaṃ niśicarasya tu / (61.1) Par.?
varuṇasya mahāpāśaṃ nāgākhyaṃ rudramadbhutam // (61.2) Par.?
vāyor yaṣṭiṃ kuberasya gadāṃ lokaprapūjitām / (62.1) Par.?
ṭaṅkaṃ ceśānadevasya nivedyaivaṃ krameṇa ca // (62.2) Par.?
śivasya mahatīṃ pūjāṃ kṛtvā carusamanvitām / (63.1) Par.?
pūjayetsarvadevāṃś ca yathāvibhavavistaram // (63.2) Par.?
brāhmaṇānbhojayitvā ca pūjāṃ kṛtvā prayatnataḥ / (64.1) Par.?
mahāmeruvrataṃ kṛtvā mahādevāya dāpayet // (64.2) Par.?
mahāmerumanuprāpya mahādevyā pramodate / (65.1) Par.?
ciraṃ sāyujyam āpnoti mahādevyā na saṃśayaḥ // (65.2) Par.?
kārtikyāmapi yā nārī kṛtvā devīmumāṃ śubhām / (66.1) Par.?
sarvābharaṇasampūrṇāṃ sarvalakṣaṇalakṣitām // (66.2) Par.?
hematāmrādibhiścaiva pratiṣṭhāpya vidhānataḥ / (67.1) Par.?
devaṃ ca kṛtvā deveśaṃ sarvalakṣaṇasaṃyutam // (67.2) Par.?
tayoragre hutāśaṃ ca sruvahastaṃ pitāmaham / (68.1) Par.?
nārāyaṇaṃ ca dātāraṃ sarvābharaṇabhūṣitam // (68.2) Par.?
lokapālais tathā siddhaiḥ saṃvṛtaṃ sthāpya yatnataḥ / (69.1) Par.?
rudrālaye vrataṃ tasmai dāpayedbhaktipūrvakam // (69.2) Par.?
sā bhavānyāstanuṃ gatvā bhavena saha modate / (70.1) Par.?
ekabhaktavrataṃ puṇyaṃ pratimāsamanukramāt // (70.2) Par.?
mārgaśīrṣakamāsādikārtikāntaṃ pravartitam / (71.1) Par.?
naranāryādijantūnāṃ hitāya munisattamāḥ // (71.2) Par.?
naraḥ kṛtvā vrataṃ caiva śivasāyujyamāpnuyāt / (72.1) Par.?
nārī devyā na saṃdehaḥ śivena paribhāṣitam // (72.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge umāmaheśvaravrataṃ nāma caturaśītitamo 'dhyāyaḥ // (73.1) Par.?
Duration=0.24228096008301 secs.