Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5459
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
sarvavrateṣu sampūjya devadevamumāpatim / (1.2) Par.?
japetpañcākṣarīṃ vidyāṃ vidhinaiva dvijottamāḥ // (1.3) Par.?
japādeva na saṃdeho vratānāṃ vai viśeṣataḥ / (2.1) Par.?
samāptirnānyathā tasmājjapetpañcākṣarīṃ śubhām // (2.2) Par.?
ṛṣaya ūcuḥ / (3.1) Par.?
kathaṃ pañcākṣarī vidyā prabhāvo vā kathaṃ vada / (3.2) Par.?
kramopāyaṃ mahābhāga śrotuṃ kautūhalaṃ hi naḥ // (3.3) Par.?
sūta uvāca / (4.1) Par.?
purā devena rudreṇa devadevena śaṃbhunā / (4.2) Par.?
pārvatyāḥ kathitaṃ puṇyaṃ pravadāmi samāsataḥ // (4.3) Par.?
śrīdevyuvāca / (5.1) Par.?
bhagavandevadeveśa sarvalokamaheśvara / (5.2) Par.?
pañcākṣarasya māhātmyaṃ śrotumicchāmi tattvataḥ // (5.3) Par.?
śrībhagavānuvāca / (6.1) Par.?
pralaya and sṛṣṭi
pañcākṣarasya māhātmyaṃ varṣakoṭiśatairapi / (6.2) Par.?
na śakyaṃ kathituṃ devi tasmāt saṃkṣepataḥ śṛṇu // (6.3) Par.?
pralaye samanuprāpte naṣṭe sthāvarajaṅgame / (7.1) Par.?
naṣṭe devāsure caiva naṣṭe coragarākṣase // (7.2) Par.?
sarvaṃ prakṛtimāpannaṃ tvayā pralayameṣyati / (8.1) Par.?
eko'haṃ saṃsthito devi na dvitīyo'sti kutracit // (8.2) Par.?
tasminvedāś ca śāstrāṇi mantre pañcākṣare sthitāḥ / (9.1) Par.?
te nāśaṃ naiva samprāptā macchaktyā hyanupālitāḥ // (9.2) Par.?
ahameko dvidhāpyāsaṃ prakṛtyātmaprabhedataḥ / (10.1) Par.?
sa tu nārāyaṇaḥ śete devo māyāmayīṃ tanum // (10.2) Par.?
āsthāya yogaparyaṅkaśayane toyamadhyagaḥ / (11.1) Par.?
tannābhipaṅkajājjātaḥ pañcavaktraḥ pitāmahaḥ // (11.2) Par.?
Brahmā creates 10 sons; they get power from Śiva
sisṛkṣamāṇo lokānvai trīnaśakto 'sahāyavān / (12.1) Par.?
daśa brahmā sasarjādau mānasānamitaujasaḥ // (12.2) Par.?
teṣāṃ sṛṣṭiprasiddhyarthaṃ māṃ provāca pitāmahaḥ / (13.1) Par.?
matputrāṇāṃ mahādeva śaktiṃ dehi maheśvara // (13.2) Par.?
iti tena samādiṣṭaḥ pañcavaktradharo hyaham / (14.1) Par.?
pañcākṣarānpañcamukhaiḥ proktavān padmayonaye // (14.2) Par.?
tānpañcavadanairgṛhṇan brahmā lokapitāmahaḥ / (15.1) Par.?
vācyavācakabhāvena jñātavānparameśvaram // (15.2) Par.?
vācyaḥ pañcākṣarairdevi śivastrailokyapūjitaḥ / (16.1) Par.?
vācakaḥ paramo mantrastasya pañcākṣaraḥ sthitaḥ // (16.2) Par.?
jñātvā prayogaṃ vidhinā ca siddhiṃ labdhvā tathā pañcamukho mahātmā / (17.1) Par.?
provāca putreṣu jagaddhitāya mantraṃ mahārthaṃ kila pañcavarṇam // (17.2) Par.?
te labdhvā mantraratnaṃ tu sākṣāllokapitāmahāt / (18.1) Par.?
tamārādhayituṃ devaṃ parātparataraṃ śivam // (18.2) Par.?
tatastutoṣa bhagavān trimūrtīnāṃ paraḥ śivaḥ / (19.1) Par.?
dattavānakhilaṃ jñānamaṇimādiguṇāṣṭakam // (19.2) Par.?
te'pi labdhvā varānviprāstadārādhanakāṅkṣiṇaḥ / (20.1) Par.?
merostu śikhare ramye muñjavānnāma parvataḥ // (20.2) Par.?
matpriyaḥ satataṃ śrīmānmadbhūtaiḥ parirakṣitaḥ / (21.1) Par.?
tasyābhyāśe tapastīvraṃ lokasṛṣṭisamutsukāḥ // (21.2) Par.?
divyavarṣasahasraṃ tu vāyubhakṣāḥ samācaran / (22.1) Par.?
tiṣṭhanto'nugrahārthāya devi te ṛṣayaḥ purā // (22.2) Par.?
teṣāṃ bhaktimahaṃ dṛṣṭvā sadyaḥ pratyakṣatāmiyām / (23.1) Par.?
pañcākṣaram ṛṣicchando daivataṃ śaktibījavat // (23.2) Par.?
nyāsaṃ ṣaḍaṅgaṃ digbandhaṃ viniyogamaśeṣataḥ / (24.1) Par.?
proktavānahamāryāṇāṃ lokānāṃ hitakāmyayā // (24.2) Par.?
tacchrutvā mantramāhātmyamṛṣayaste tapodhanāḥ / (25.1) Par.?
mantrasya viniyogaṃ ca kṛtvā sarvamanuṣṭhitāḥ // (25.2) Par.?
tanmāhātmyāt tadā lokān sadevāsuramānuṣān / (26.1) Par.?
varṇānvarṇavibhāgāṃś ca sarvadharmāṃś ca śobhanān // (26.2) Par.?
pūrvakalpasamudbhūtāñchrutavanto yathā purā / (27.1) Par.?
pañcākṣaraprabhāvācca lokā vedā maharṣayaḥ // (27.2) Par.?
description of pañcākṣara mantra
tiṣṭhanti śāśvatā dharmā devāḥ sarvamidaṃ jagat / (28.1) Par.?
tad idānīṃ pravakṣyāmi śṛṇu cāvahitākhilam // (28.2) Par.?
alpākṣaraṃ mahārthaṃ ca vedasāraṃ vimuktidam / (29.1) Par.?
ājñāsiddhamasaṃdigdhaṃ vākyametacchivātmakam // (29.2) Par.?
nānāsiddhiyutaṃ divyaṃ lokacittānurañjakam / (30.1) Par.?
suniścitārthaṃ gaṃbhīraṃ vākyaṃ me pārameśvaram // (30.2) Par.?
mantraṃ mukhasukhoccāryam aśeṣārthaprasādhakam / (31.1) Par.?
tadbījaṃ sarvavidyānāṃ mantramādyaṃ suśobhanam // (31.2) Par.?
atisūkṣmaṃ mahārthaṃ ca jñeyaṃ tadvaṭabījavat / (32.1) Par.?
vedaḥ sa triguṇātītaḥ sarvajñaḥ sarvakṛtprabhuḥ // (32.2) Par.?
omityekākṣaraṃ mantraṃ sthitaḥ sarvagataḥ śivaḥ / (33.1) Par.?
mantre ṣaḍakṣare sūkṣme pañcākṣaratanuḥ śivaḥ // (33.2) Par.?
vācyavācakabhāvena sthitaḥ sākṣātsvabhāvataḥ / (34.1) Par.?
vācyaḥ śivaḥ prameyatvān mantrastadvācakaḥ smṛtaḥ // (34.2) Par.?
vācyavācakabhāvo'yam anādiḥ saṃsthitastayoḥ / (35.1) Par.?
vede śivāgame vāpi yatra yatra ṣaḍakṣaraḥ // (35.2) Par.?
mantraḥ sthitaḥ sadā mukhyo loke pañcākṣaro mataḥ / (36.1) Par.?
kiṃ tasya bahubhir mantraiḥ śāstrairvā bahuvistṛtaiḥ // (36.2) Par.?
yasyaivaṃ hṛdi saṃstho'yaṃ mantraḥ syātpārameśvaraḥ / (37.1) Par.?
tenādhītaṃ śrutaṃ tena tena sarvamanuṣṭhitam // (37.2) Par.?
yo vidvānvai japetsamyagadhītyaiva vidhānataḥ / (38.1) Par.?
etāvaddhi śivajñānametāvatparamaṃ padam // (38.2) Par.?
etāvad brahmavidyā ca tasmānnityaṃ japedbudhaḥ / (39.1) Par.?
pañcākṣaraiḥ sapraṇavo mantro'yaṃ hṛdayaṃ mama // (39.2) Par.?
guhyādguhyataraṃ sākṣān mokṣajñānam anuttamam / (40.1) Par.?
asya mantrasya vakṣyāmi ṛṣicchando'dhidaivatam // (40.2) Par.?
bījaṃ śaktiṃ svaraṃ varṇaṃ sthānaṃ caivākṣaraṃ prati / (41.1) Par.?
vāmadevo nāma ṛṣiḥ paṅktiśchanda udāhṛtaḥ // (41.2) Par.?
devatā śiva evāhaṃ mantrasyāsya varānane / (42.1) Par.?
nakārādīni bījāni pañcabhūtātmakāni ca // (42.2) Par.?
ātmānaṃ praṇavaṃ viddhi sarvavyāpinamavyayam / (43.1) Par.?
śaktistvameva deveśi sarvadevanamaskṛte // (43.2) Par.?
tvadīyaṃ praṇavaṃ kiṃcin madīyaṃ praṇavaṃ tathā / (44.1) Par.?
tvadīyaṃ devi mantrāṇāṃ śaktibhūtaṃ na saṃśayaḥ // (44.2) Par.?
akārokāramakārā madīye praṇave sthitāḥ / (45.1) Par.?
ukāraṃ ca makāraṃ ca akāraṃ ca krameṇa vai // (45.2) Par.?
tvadīyaṃ praṇavaṃ viddhi trimātraṃ plutamuttamam / (46.1) Par.?
oṅkārasya svarodātta ṛṣirbrahma sitaṃ vapuḥ // (46.2) Par.?
chando devī ca gāyatrī paramātmādhidevatā / (47.1) Par.?
udāttaḥ prathamastadvaccaturthaś ca dvitīyakaḥ // (47.2) Par.?
pañcamaḥ svaritaścaiva madhyamo niṣadhaḥ smṛtāḥ / (48.1) Par.?
nakāraḥ pītavarṇaś ca sthānaṃ pūrvamukhaṃ smṛtam // (48.2) Par.?
indro'dhidaivataṃ chando gāyatrī gautama ṛṣiḥ / (49.1) Par.?
makāraḥ kṛṣṇavarṇo'sya sthānaṃ vai dakṣiṇāmukham // (49.2) Par.?
chando'nuṣṭup ṛṣiścātrī rudro daivatamucyate / (50.1) Par.?
śikāro dhūmravarṇo'sya sthānaṃ vai paścimaṃ mukham // (50.2) Par.?
viśvāmitra ṛṣistriṣṭup chando viṣṇustu daivatam / (51.1) Par.?
vākāro hemavarṇo'sya sthānaṃ caivottaraṃ mukham // (51.2) Par.?
brahmādhidaivataṃ chando bṛhatī cāṅgirā ṛṣiḥ / (52.1) Par.?
yakāro raktavarṇaś ca sthānam ūrdhvaṃ mukhaṃ virāṭ // (52.2) Par.?
chanda ṛṣirbharadvājaḥ skando daivatamucyate / (53.1) Par.?
nyāsamasya pravakṣyāmi sarvasiddhikaraṃ śubham // (53.2) Par.?
nyāsa (def., description)
sarvapāpaharaṃ caiva trividho nyāsa ucyate / (54.1) Par.?
utpattisthitisaṃhārabhedatastrividhaḥ smṛtaḥ // (54.2) Par.?
brahmacārigṛhasthānāṃ yatīnāṃ kramaśo bhavet / (55.1) Par.?
utpattirbrahmacāriṇāṃ gṛhasthānāṃ sthitiḥ sadā // (55.2) Par.?
yatīnāṃ saṃhṛtir nyāsaḥ siddhir bhavati nānyathā / (56.1) Par.?
aṅganyāsaḥ karanyāso dehanyāsa iti tridhā // (56.2) Par.?
utpattyāditribhedena vakṣyate te varānane / (57.1) Par.?
nyasetpūrvaṃ karanyāsaṃ dehanyāsam anantaram // (57.2) Par.?
aṅganyāsaṃ tataḥ paścādakṣarāṇāṃ vidhikramāt / (58.1) Par.?
mūrdhādipādaparyantamutpattinyāsa ucyate // (58.2) Par.?
pādādimūrdhaparyantaṃ saṃhāro bhavati priye / (59.1) Par.?
hṛdayāsyagalanyāsaḥ sthitinyāsa udāhṛtaḥ // (59.2) Par.?
brahmacārigṛhasthānāṃ yatīnāṃ caiva śobhane / (60.1) Par.?
saśiraskaṃ tato dehaṃ sarvamantreṇa saṃspṛśet // (60.2) Par.?
sa dehanyāsa ityuktaḥ sarveṣāṃ sama eva sa / (61.1) Par.?
dakṣiṇāṅguṣṭhamārabhya vāmāṅguṣṭhānta eva hi // (61.2) Par.?
nyasyate yattadutpattirviparītaṃ tu saṃhṛtiḥ / (62.1) Par.?
aṅguṣṭhādikaniṣṭhāntaṃ nyasyate hastayor dvayoḥ // (62.2) Par.?
atīva bhogado devi sthitinyāsaḥ kuṭuṃbinām / (63.1) Par.?
karanyāsaṃ purā kṛtvā dehanyāsam anantaram // (63.2) Par.?
aṅganyāsaṃ nyasetpaścādeṣa sādhāraṇo vidhiḥ / (64.1) Par.?
oṅkāraṃ saṃpuṭīkṛtya sarvāṅgeṣu ca vinyaset // (64.2) Par.?
karayorubhayoścaiva daśāgrāṃguliṣu kramāt / (65.1) Par.?
prakṣālya pādāvācamya śucirbhūtvā samāhitaḥ // (65.2) Par.?
prāṅmukhodaṅmukho vāpi nyāsakarma samācaret / (66.1) Par.?
smaret pūrvam ṛṣiṃ chando daivataṃ bījameva ca // (66.2) Par.?
śaktiṃ ca paramātmānaṃ guruṃ caiva varānane / (67.1) Par.?
mantreṇa pāṇī saṃmṛjya talayoḥ praṇavaṃ nyaset // (67.2) Par.?
aṅgulīnāṃ ca sarveṣāṃ tathā cādyantaparvasu / (68.1) Par.?
sabindukāni bījāni pañca madhyamaparvasu // (68.2) Par.?
utpattyāditribhedena nyasedāśramataḥ kramāt / (69.1) Par.?
ubhābhyāmeva pāṇibhyāmāpādatalamastakam // (69.2) Par.?
mantreṇa saṃspṛśeddehaṃ praṇavenaiva saṃpuṭam / (70.1) Par.?
mūrdhni vaktre ca kaṇṭhe ca hṛdaye guhyake tathā // (70.2) Par.?
pādayor ubhayoścaiva guhye ca hṛdaye tathā / (71.1) Par.?
kaṇṭhe ca mukhamadhye ca mūrdhni ca praṇavādikam // (71.2) Par.?
hṛdaye guhyake caiva pādayormūrdhni vāci vā / (72.1) Par.?
kaṇṭhe caiva nyasedeva praṇavāditribhedataḥ // (72.2) Par.?
kṛtvāṅganyāsamevaṃ hi mukhāni parikalpayet / (73.1) Par.?
pūrvādi cordhvaparyantaṃ nakārādi yathākramam // (73.2) Par.?
ṣaḍaṅgāni nyasetpaścādyathāsthānaṃ ca śobhanam / (74.1) Par.?
namaḥ svāhā vaṣaḍḍhuṃ ca vauṣaṭphaṭkārakaiḥ saha // (74.2) Par.?
praṇavaṃ hṛdayaṃ vidyān nakāraḥ śira ucyate / (75.1) Par.?
śikhā makāra ākhyātaḥ śikāraḥ kavacaṃ tathā // (75.2) Par.?
ākāro netramastraṃ tu yakāraḥ parikīrtitaḥ / (76.1) Par.?
itthamaṅgāni vinyasya tato vai bandhayeddiśaḥ // (76.2) Par.?
vighneśo mātaro durgā kṣetrajño devatā diśaḥ / (77.1) Par.?
āgneyādiṣu koṇeṣu caturṣvapi yathākramam // (77.2) Par.?
aṅguṣṭhatarjanyagrābhyāṃ saṃsthāpya sumukhaṃ śubham / (78.1) Par.?
rakṣadhvamiti coktvā tu namaskuryātpṛthakpṛthak // (78.2) Par.?
gale madhye tathāṅguṣṭhe tarjanyādyāṅgulīṣu ca / (79.1) Par.?
aṅguṣṭhena karanyāsaṃ kuryādeva vicakṣaṇaḥ // (79.2) Par.?
evaṃ nyāsamimaṃ proktaṃ sarvapāpaharaṃ śubham / (80.1) Par.?
sarvasiddhikaraṃ puṇyaṃ sarvarakṣākaraṃ śivam // (80.2) Par.?
nyaste mantre 'tha subhage śaṅkarapratimo bhavet / (81.1) Par.?
janmāntarakṛtaṃ pāpamapi naśyati tatkṣaṇāt // (81.2) Par.?
evaṃ vinyasya medhāvī śuddhakāyo dṛḍhavrataḥ / (82.1) Par.?
japetpañcākṣaraṃ mantraṃ labdhvācāryaprasādataḥ // (82.2) Par.?
ataḥ paraṃ pravakṣyāmi mantrasaṃgrahaṇaṃ śubhe / (83.1) Par.?
yaṃ vinā niṣphalaṃ nityaṃ yena vā saphalaṃ bhavet // (83.2) Par.?
ājñāhīnaṃ kriyāhīnaṃ śraddhāhīnam amānasam / (84.1) Par.?
ājñaptaṃ dakṣiṇāhīnaṃ sadā japtaṃ ca niṣphalam // (84.2) Par.?
ājñāsiddhaṃ kriyāsiddhaṃ śraddhāsiddhaṃ sumānasam / (85.1) Par.?
evaṃ ca dakṣiṇāsiddhaṃ mantraṃ siddhaṃ yatastataḥ // (85.2) Par.?
guru/śiṣya
upāgamya guruṃ vipraṃ mantratattvārthavedinam / (86.1) Par.?
jñāninaṃ sadguṇopetaṃ dhyānayogaparāyaṇam // (86.2) Par.?
toṣayettaṃ prayatnena bhāvaśuddhisamanvitaḥ / (87.1) Par.?
vācā ca manasā caiva kāyena draviṇena ca // (87.2) Par.?
ācāryaṃ pūjayecchiṣyaḥ sarvadātiprayatnataḥ / (88.1) Par.?
hastyaśvaratharatnāni kṣetrāṇi ca gṛhāṇi ca // (88.2) Par.?
bhūṣaṇāni ca vāsāṃsi dhānyāni vividhāni ca / (89.1) Par.?
etāni gurave dadyād bhaktyā ca vibhave sati // (89.2) Par.?
vittaśāṭhyaṃ na kurvīta yadīcchetsiddhimātmanaḥ / (90.1) Par.?
paścānnivedayeddevi ātmānaṃ saparicchadam // (90.2) Par.?
evaṃ sampūjya vidhivadyathāśakti tvavañcayan / (91.1) Par.?
ādadīta gurormantraṃ jñānaṃ caiva krameṇa tu // (91.2) Par.?
evaṃ tuṣṭo guruḥ śiṣyaṃ pūjitaṃ vatsaroṣitam / (92.1) Par.?
śuśrūṣum anahaṅkāram upavāsakṛśaṃ śucim // (92.2) Par.?
snāpayitvā tu śiṣyāya brāhmaṇānapi pūjya ca / (93.1) Par.?
samudratīre nadyāṃ ca goṣṭhe devālaye'pi vā // (93.2) Par.?
śucau deśe gṛhe vāpi kāle siddhikare tithau / (94.1) Par.?
nakṣatre śubhayoge ca sarvadā doṣavarjite // (94.2) Par.?
anugṛhya tato dadyācchivajñānam anuttamam / (95.1) Par.?
svareṇoccārayet samyag ekānte'pi prasannadhīḥ // (95.2) Par.?
uccāryoccārayitvā tu ācāryaḥ siddhidaḥ svayam / (96.1) Par.?
śivaṃ cāstu śubhaṃ cāstu śobhano'stu priyo'stviti // (96.2) Par.?
evaṃ labdhvā paraṃ mantraṃ jñānaṃ caiva gurostataḥ / (97.1) Par.?
japennityaṃ sasaṃkalpaṃ puraścaraṇameva ca // (97.2) Par.?
yāvajjīvaṃ japennityam aṣṭottarasahasrakam / (98.1) Par.?
anaśnaṃstatparo bhūtvā sa yāti paramāṃ gatim // (98.2) Par.?
japedakṣaralakṣaṃ vai caturguṇitamādarāt / (99.1) Par.?
naktāśī saṃyamī yaś ca pauraścaraṇikaḥ smṛtaḥ // (99.2) Par.?
puraścaraṇajāpī vāpi vā nityajāpakaḥ / (100.1) Par.?
acirātsiddhikāṅkṣī tu tayoranyataro bhavet // (100.2) Par.?
japa
yaḥ puraścaraṇaṃ kṛtvā nityajāpī bhavennaraḥ / (101.1) Par.?
tasya nāsti samo loke sa siddhaḥ siddhido vaśī // (101.2) Par.?
āsanaṃ ruciraṃ baddhvā maunī caikāgramānasaḥ / (102.1) Par.?
prāṅmukhodaṅmukho vāpi japenmantramanuttamam // (102.2) Par.?
ādyāntayor japasyāpi kuryādvai prāṇasaṃyamān / (103.1) Par.?
tathā cānte japedbījaṃ śatamaṣṭottaraṃ śubham // (103.2) Par.?
catvāriṃśatsamāvṛtti prāṇānāyamya saṃsmaret / (104.1) Par.?
pañcākṣarasya mantrasya prāṇāyāma udāhṛtaḥ // (104.2) Par.?
prāṇāyāmādbhavetkṣipraṃ sarvapāpaparikṣayaḥ / (105.1) Par.?
indriyāṇāṃ vaśitvaṃ ca tasmātprāṇāṃś ca saṃyamet // (105.2) Par.?
gṛhe japaḥ samaṃ vidyādgoṣṭhe śataguṇaṃ bhavet / (106.1) Par.?
nadyāṃ śatasahasraṃ tu anantaḥ śivasannidhau // (106.2) Par.?
samudratīre devahrade girau devālayeṣu ca / (107.1) Par.?
puṇyāśrameṣu sarveṣu japaḥ koṭiguṇo bhavet // (107.2) Par.?
śivasya saṃnidhāne ca sūryasyāgre gurorapi / (108.1) Par.?
dīpasya gorjalasyāpi japakarma praśasyate // (108.2) Par.?
aṅgulījapasaṃkhyānamekamekaṃ śubhānane / (109.1) Par.?
rekhairaṣṭaguṇaṃ proktaṃ putrajīvaphalair daśa // (109.2) Par.?
śataṃ vai śaṅkhamaṇibhiḥ pravālaiś ca sahasrakam / (110.1) Par.?
sphāṭikair daśasāhasraṃ mauktikairlakṣamucyate // (110.2) Par.?
padmākṣairdaśalakṣaṃ tu sauvarṇaiḥ koṭirucyate / (111.1) Par.?
kuśagranthyā ca rudrākṣairanantaguṇamucyate // (111.2) Par.?
pañcaviṃśati mokṣārthaṃ saptaviṃśati pauṣṭikam / (112.1) Par.?
triṃśacca dhanasaṃpattyai pañcāśaccābhicārikam // (112.2) Par.?
tatpūrvābhimukhaṃ vaśyaṃ dakṣiṇaṃ cābhicārikam / (113.1) Par.?
paścimaṃ dhanadaṃ vidyāduttaraṃ śāntikaṃ bhavet // (113.2) Par.?
aṅguṣṭhaṃ mokṣadaṃ vidyāttarjanī śatrunāśanī / (114.1) Par.?
madhyamā dhanadā śāntiṃ karotyeṣā hy anāmikā // (114.2) Par.?
kaniṣṭhā rakṣaṇīyā sā japakarmaṇi śobhane / (115.1) Par.?
aṅguṣṭhena japejjapyamanyairaṅgulibhiḥ saha // (115.2) Par.?
aṅguṣṭhena vinā karma kṛtaṃ tadaphalaṃ yataḥ / (116.1) Par.?
japayajña
śṛṇuṣva sarvayajñebhyo japayajño viśiṣyate // (116.2) Par.?
hiṃsayā te pravartante japayajño na hiṃsayā / (117.1) Par.?
yāvantaḥ karmayajñāḥ syuḥ pradānāni tapāṃsi ca // (117.2) Par.?
sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm / (118.1) Par.?
māhātmyaṃ vācikasyaiva japayajñasya kīrtitam // (118.2) Par.?
tasmācchataguṇopāṃśuḥ sahasro mānasaḥ smṛtaḥ / (119.1) Par.?
yad uccanīcasvaritaiḥ śabdaiḥ spaṣṭapadākṣaraiḥ // (119.2) Par.?
mantramuccārayedvācā japayajñaḥ sa vācikaḥ / (120.1) Par.?
śanairuccārayenmantram īṣad oṣṭhau tu cālayet // (120.2) Par.?
kiṃcit karṇāntaraṃ vidyād upāṃśuḥ sa japaḥ smṛtaḥ / (121.1) Par.?
mānasajapa
dhiyā yadakṣaraśreṇyā varṇādvarṇaṃ padātpadam // (121.2) Par.?
śabdārthaṃ cintayedbhūyaḥ sa tūkto mānaso japaḥ / (122.1) Par.?
trayāṇāṃ japayajñānāṃ śreyān syāduttarottaraḥ // (122.2) Par.?
bhavedyajñaviśeṣeṇa vaiśiṣṭyaṃ tatphalasya ca / (123.1) Par.?
japena devatā nityaṃ stūyamānā prasīdati // (123.2) Par.?
prasannā vipulān bhogāndadyānmuktiṃ ca śāśvatīm / (124.1) Par.?
yakṣarakṣaḥpiśācāś ca grahāḥ sarve ca bhīṣaṇāḥ / (124.2) Par.?
jāpinaṃ nopasarpanti bhayabhītāḥ samantataḥ // (124.3) Par.?
japena pāpaṃ śamayedaśeṣaṃ yattatkṛtaṃ janmaparaṃparāsu / (125.1) Par.?
japena bhogān jayate ca mṛtyuṃ japena siddhiṃ labhate ca muktim // (125.2) Par.?
evaṃ labdhvā śivaṃ jñānaṃ jñātvā japavidhikramam // (126.1) Par.?
sadācārī japannityaṃ dhyāyan bhadraṃ samaśnute / (127.1) Par.?
sadācāra
sadācāraṃ pravakṣyāmi samyagdharmasya sādhanam // (127.2) Par.?
yasmādācārahīnasya sādhanaṃ niṣphalaṃ bhavet / (128.1) Par.?
ācāraḥ paramo dharma ācāraḥ paramaṃ tapaḥ // (128.2) Par.?
ācāraḥ paramā vidyā ācāraḥ paramā gatiḥ / (129.1) Par.?
sadācāravatāṃ puṃsāṃ sarvatrāpyabhayaṃ bhavet // (129.2) Par.?
tadvadācārahīnānāṃ sarvatraiva bhayaṃ bhavet / (130.1) Par.?
sadācāreṇa devatvam ṛṣitvaṃ ca varānane // (130.2) Par.?
upayānti kuyonitvaṃ tadvad ācāralaṅghanāt / (131.1) Par.?
ācārahīnaḥ puruṣo loke bhavati ninditaḥ // (131.2) Par.?
tasmātsaṃsiddhimanvicchansamyagācāravān bhavet / (132.1) Par.?
durvṛttaḥ śuddhibhūyiṣṭhaḥ pāpīyān jñānadūṣakaḥ // (132.2) Par.?
varṇāśramavidhānoktaṃ dharmaṃ kurvīta yatnataḥ // (133.1) Par.?
yasya yadvihitaṃ karma tatkurvanmatpriyaḥ sadā / (134.1) Par.?
sandhyā
saṃdhyopāsanaśīlaḥ syātsāyaṃ prātaḥ prasannadhīḥ // (134.2) Par.?
udayāstamayātpūrvamāramya vidhinā śuciḥ / (135.1) Par.?
kāmānmohādbhayāllobhātsaṃdhyāṃ nātikrameddvijaḥ // (135.2) Par.?
saṃdhyātikramaṇādvipro brāhmaṇyātpatate yataḥ / (136.1) Par.?
asatyaṃ na vadet kiṃcinna satyaṃ ca parityajet // (136.2) Par.?
yatsatyaṃ brahma ityāhurasatyaṃ brahmadūṣaṇam / (137.1) Par.?
anṛtaṃ paruṣaṃ śāṭhyaṃ paiśunyaṃ pāpahetukam // (137.2) Par.?
paradārānparadravyaṃ parahiṃsāṃ ca sarvadā / (138.1) Par.?
kvaciccāpi na kurvīta vācā ca manasā tathā // (138.2) Par.?
rules for food and a meal
śūdrānnaṃ yātayāmānnaṃ naivedyaṃ śrāddhameva ca / (139.1) Par.?
gaṇānnaṃ samudāyānnaṃ rājānnaṃ ca vivarjayet // (139.2) Par.?
annaśuddhau sattvaśuddhirna mṛdā na jalena vai / (140.1) Par.?
sattvaśuddhau bhavetsiddhis tato'nnaṃ pariśodhayet // (140.2) Par.?
rājapratigrahair dagdhān brāhmaṇān brahmavādinaḥ / (141.1) Par.?
svinnānāmapi bījānāṃ punarjanma na vidyate // (141.2) Par.?
rājapratigraho ghoro buddhvā cādau viṣopamaḥ / (142.1) Par.?
budhena parihartavyaḥ śvamāṃsaṃ cāpi varjayet // (142.2) Par.?
asnātvā na ca bhuñjīyād ajapo 'gnim apūjya ca / (143.1) Par.?
parṇapṛṣṭhe na bhuñjīyādrātrau dīpaṃ vinā tathā // (143.2) Par.?
bhinnabhāṇḍe ca rathyāyāṃ patitānāṃ ca saṃnidhau / (144.1) Par.?
śūdraśeṣaṃ na bhuñjīyātsahānnaṃ śiśukairapi // (144.2) Par.?
śuddhānnaṃ snigdham aśnīyāt saṃskṛtaṃ cābhimantritam / (145.1) Par.?
bhoktā śiva iti smṛtvā maunī caikāgramānasaḥ // (145.2) Par.?
āsyena na pibettoyaṃ tiṣṭhannañjalināpi vā / (146.1) Par.?
vāmahastena śayyāyāṃ tathaivānyaṃkareṇa vā // (146.2) Par.?
vibhītakārkakārañjasnuhicchāyāṃ na cāśrayet / (147.1) Par.?
staṃbhadīpamanuṣyāṇāmanyeṣāṃ prāṇināṃ tathā // (147.2) Par.?
eko na gacchedadhvānaṃ bāhubhyāṃ nottarennadīm / (148.1) Par.?
nāvaroheta kūpādiṃ nāroheduccapādapān // (148.2) Par.?
sūryāgnijaladevānāṃ gurūṇāṃ vimukhaḥ śubhe / (149.1) Par.?
na kuryādiha kāryāṇi japakarma śubhāni vā // (149.2) Par.?
agnau na tāpayetpādau hastaṃ padbhyāṃ na saṃspṛśet / (150.1) Par.?
agnernocchrayam āsīta nāgnau kiṃcin malaṃ tyajet // (150.2) Par.?
na jalaṃ tāḍayetpadbhyāṃ nāṃbhasyaṅgamalaṃ tyajet / (151.1) Par.?
malaṃ prakṣālayet tīre prakṣālya snānamācaret // (151.2) Par.?
nakhāgrakeśanirdhūtasnānavastraghaṭodakam / (152.1) Par.?
aśrīkaraṃ manuṣyāṇām aśuddhaṃ saṃspṛśedyadi // (152.2) Par.?
ajāśvānakhuroṣṭrāṇāṃ mārjanāt tuṣareṇukān / (153.1) Par.?
saṃspṛśed yadi mūḍhātmā śriyaṃ hanti harerapi // (153.2) Par.?
mārjāraś ca gṛhe yasya so'pyantyajasamo naraḥ / (154.1) Par.?
bhojayedyastu viprendrān mārjārasaṃnidhau yadi // (154.2) Par.?
taccāṇḍālasamaṃ jñeyaṃ nātra kāryā vicāraṇā / (155.1) Par.?
sphigvātaṃ śūrpavātaṃ ca vātaṃ prāṇamukhānilam // (155.2) Par.?
sukṛtāni harantyete saṃspṛṣṭāḥ puruṣasya tu / (156.1) Par.?
uṣṇīṣī kañcukī nagno muktakeśo malāvṛtaḥ // (156.2) Par.?
apavitrakaro'śuddhaḥ pralapanna japet kvacit / (157.1) Par.?
krodho madaḥ kṣudhā tandrā niṣṭhīvanavijṛmbhaṇe // (157.2) Par.?
śvanīcadarśanaṃ nidrā pralāpāste japadviṣaḥ / (158.1) Par.?
eteṣāṃ saṃbhave vāpi kuryātsūryādidarśanam // (158.2) Par.?
ācamya vā japeccheṣaṃ kṛtvā vā prāṇasaṃyamam / (159.1) Par.?
sūryo'gniścandramāścaiva grahanakṣatratārakāḥ // (159.2) Par.?
ete jyotīṃṣi proktāni vidvadbhir brāhmaṇais tathā / (160.1) Par.?
prasārya pādau na japetkukkuṭāsana eva ca // (160.2) Par.?
performing āsana
anāsanaḥ śayāno vā rathyāyāṃ śūdrasannidhau / (161.1) Par.?
raktabhūmyāṃ ca khaṭvāyāṃ na japejjāpakas tathā // (161.2) Par.?
āsanastho japetsamyak mantrārthagatamānasaḥ / (162.1) Par.?
kauśeyaṃ vyāghracarmaṃ vā cailaṃ taulamathāpi vā // (162.2) Par.?
dāravaṃ tālaparṇaṃ vā āsanaṃ parikalpayet / (163.1) Par.?
trisaṃdhyaṃ tu guroḥ pūjā kartavyā hitamicchatā // (163.2) Par.?
yo guruḥ sa śivaḥ prokto yaḥ śivaḥ sa guruḥ smṛtaḥ / (164.1) Par.?
yathā śivas tathā vidyā yathā vidyā tathā guruḥ // (164.2) Par.?
śivavidyāgurostasmādbhaktyā ca sadṛśaṃ phalam / (165.1) Par.?
sarvadevamayo devi sarvaśaktimayo hi saḥ // (165.2) Par.?
saguṇo nirguṇo vāpi tasyājñāṃ śirasā vahet / (166.1) Par.?
śreyo'rthī yastu gurvājñāṃ manasāpi na laṅghayet // (166.2) Par.?
gurvājñāpālakaḥ samyak jñānasaṃpattimaśnute / (167.1) Par.?
gacchaṃstiṣṭhansvapan bhuñjanyadyatkarma samācaret // (167.2) Par.?
samakṣaṃ yadi tatsarvaṃ kartavyaṃ gurvanujñayā / (168.1) Par.?
gurordevasamakṣaṃ vā na yatheṣṭāsano bhavet // (168.2) Par.?
gururdevo yataḥ sākṣāttadgṛhaṃ devamandiram / (169.1) Par.?
pāpinā ca yathāsaṃgāt tatpāpaiḥ patanaṃ bhavet // (169.2) Par.?
tadvadācāryasaṃgena taddharmaphalabhāgbhavet / (170.1) Par.?
yathaiva vahnisaṃparkānmalaṃ tyajati kāñcanam // (170.2) Par.?
tathaiva gurusaṃparkātpāpaṃ tyajati mānavaḥ / (171.1) Par.?
yathā vahnisamīpastho ghṛtakuṃbho vilīyate // (171.2) Par.?
tathā pāpaṃ vilīyeta ācāryasya samīpataḥ / (172.1) Par.?
yathā prajvalito vahnir viṣṭhāṃ kāṣṭhaṃ ca nirdahet // (172.2) Par.?
gurustuṣṭo dahatyevaṃ pāpaṃ tanmantratejasā / (173.1) Par.?
brahmā haris tathā rudro devāś ca munayas tathā // (173.2) Par.?
kurvantyanugrahaṃ tuṣṭā gurau tuṣṭe na saṃśayaḥ / (174.1) Par.?
karmaṇā manasā vācā guroḥ krodhaṃ na kārayet // (174.2) Par.?
tasya krodhena dahyante āyuḥśrījñānasatkriyāḥ / (175.1) Par.?
tatkrodhaṃ ye kariṣyanti teṣāṃ yajñāś ca niṣphalāḥ // (175.2) Par.?
japānyaniyamāścaiva nātra kāryā vicāraṇā / (176.1) Par.?
gurorviruddhaṃ yadvākyaṃ na vadetsarvayatnataḥ // (176.2) Par.?
vaded yadi mahāmohād rauravaṃ narakaṃ vrajet / (177.1) Par.?
cittenaiva ca vittena tathā vācā ca suvratāḥ // (177.2) Par.?
mithyā na kārayeddevi kriyayā ca guroḥ sadā / (178.1) Par.?
durguṇe khyāpite tasya nairguṇyaśatabhāgbhavet // (178.2) Par.?
guṇe tu khyāpite tasya sārvaguṇyaphalaṃ bhavet / (179.1) Par.?
gurorhitaṃ priyaṃ kuryādādiṣṭo vā na vā sadā // (179.2) Par.?
asamakṣaṃ samakṣaṃ vā guroḥ kāryaṃ samācaret / (180.1) Par.?
gurorhitaṃ priyaṃ kuryān manovākkāyakarmabhiḥ // (180.2) Par.?
kurvanpatatyadho gatvā tatraiva parivartate / (181.1) Par.?
tasmātsa sarvadopāsyo vandanīyaś ca sarvadā // (181.2) Par.?
samīpastho 'pyanujñāpya vadettadvimukho gurum / (182.1) Par.?
evamācāravān bhakto nityaṃ japaparāyaṇaḥ // (182.2) Par.?
gurupriyakaro mantraṃ viniyoktuṃ tato'rhati / (183.1) Par.?
viniyogaṃ pravakṣyāmi siddhamantraprayojanam // (183.2) Par.?
daurbalyaṃ yāti tanmantraṃ viniyogam ajānataḥ / (184.1) Par.?
yasya yena viyuñjīta kāryeṇa tu viśeṣataḥ // (184.2) Par.?
viniyogaḥ sa vijñeya aihikāmuṣmikaṃ phalam / (185.1) Par.?
viniyogajamāyuṣyamārogyaṃ tanunityatā // (185.2) Par.?
rājyaiśvaryaṃ ca vijñānaṃ svargo nirvāṇa eva ca / (186.1) Par.?
prokṣaṇaṃ cābhiṣekaṃ ca aghamarṣaṇameva ca // (186.2) Par.?
snāne ca saṃdhyayoścaiva kuryādekādaśena vai / (187.1) Par.?
śuciḥ parvatamāruhya japellakṣamatandritaḥ // (187.2) Par.?
mahānadyāṃ dvilakṣaṃ tu dīrghamāyuravāpnuyāt / (188.1) Par.?
dūrvāṅkurāstilā vāṇī guḍūcī ghuṭikā tathā // (188.2) Par.?
teṣāṃ tu daśasāhasraṃ homamāyuṣyavardhanam / (189.1) Par.?
aśvatthavṛkṣamāśritya japellakṣadvayaṃ sudhīḥ // (189.2) Par.?
śanaiścaradine spṛṣṭvā dīrghāyuṣyaṃ labhennaraḥ / (190.1) Par.?
śanaiścaradine 'śvatthaṃ pāṇibhyāṃ saṃspṛśetsudhīḥ // (190.2) Par.?
japedaṣṭottaraśataṃ somamṛtyuharo bhavet / (191.1) Par.?
ādityābhimukho bhūtvā japellakṣamananyadhīḥ // (191.2) Par.?
arkairaṣṭaśataṃ japtvā juhvanvyādhervimucyate / (192.1) Par.?
samastavyādhiśāntyarthaṃ palāśasamidhair naraḥ // (192.2) Par.?
hutvā daśasahasraṃ tu nirogī manujo bhavet / (193.1) Par.?
nityamaṣṭaśataṃ japtvā pibed ambho'rkasannidhau // (193.2) Par.?
audaryairvyādhibhiḥ sarvairmāsenaikena mucyate / (194.1) Par.?
ekādaśena bhuñjīyādannaṃ caivābhimantritam // (194.2) Par.?
bhakṣyaṃ cānyattathā peyaṃ viṣamapyamṛtaṃ bhavet / (195.1) Par.?
japel lakṣaṃ tu pūrvāhṇe hutvā cāṣṭaśatena vai // (195.2) Par.?
sūryaṃ nityamupasthāya samyagārogyamāpnuyāt / (196.1) Par.?
nadītoyena sampūrṇaṃ ghaṭaṃ saṃspṛśya śobhanam // (196.2) Par.?
japtvāyutaṃ ca tatsnānādrogāṇāṃ bheṣajaṃ bhavet / (197.1) Par.?
aṣṭāviṃśajjapitvānnam aśnīyād anvahaṃ śuciḥ // (197.2) Par.?
hutvā ca tāvatpālāśair evaṃ vārogyam aśnute / (198.1) Par.?
candrasūryagrahe pūrvam upoṣya vidhinā śuciḥ // (198.2) Par.?
yāvadgrahaṇamokṣaṃ tu tāvannadyāṃ samāhitaḥ / (199.1) Par.?
japetsamudragāminyāṃ vimokṣe grahaṇasya tu // (199.2) Par.?
aṣṭottarasahasreṇa pibedbrāhmīrasaṃ dvijāḥ / (200.1) Par.?
aihikāṃ labhate medhāṃ sarvaśāstradharāṃ śubhām // (200.2) Par.?
sārasvatī bhaveddevī tasya vāgatimānuṣī / (201.1) Par.?
grahanakṣatrapīḍāsu japedbhaktyāyutaṃ naraḥ // (201.2) Par.?
hutvā cāṣṭasahasraṃ tu grahapīḍāṃ vyapohati / (202.1) Par.?
duḥsvapnadarśane snātvā japedvai cāyutaṃ naraḥ // (202.2) Par.?
ghṛtenāṣṭaśataṃ hutvā sadyaḥ śāntirbhaviṣyati / (203.1) Par.?
candrasūryagrahe liṅgaṃ samabhyarcya yathāvidhi // (203.2) Par.?
yat kiṃcit prārthayed devi japedayutamādarāt / (204.1) Par.?
saṃnidhāvasya devasya śuciḥ saṃyatamānasaḥ // (204.2) Par.?
sarvānkāmānavāpnoti puruṣo nātra saṃśayaḥ / (205.1) Par.?
gajānāṃ turagāṇāṃ tu gojātīnāṃ viśeṣataḥ // (205.2) Par.?
vyādhyāgame śucirbhūtvā juhuyātsamidhāhutim / (206.1) Par.?
māsamabhyarcya vidhināyutaṃ bhaktisamanvitaḥ // (206.2) Par.?
teṣāmṛddhiś ca śāntiś ca bhaviṣyati na saṃśayaḥ / (207.1) Par.?
utpāte śatrubādhāyāṃ juhuyādayutaṃ śuciḥ // (207.2) Par.?
pālāśasamidhair devi tasya śāntirbhaviṣyati / (208.1) Par.?
ābhicārikabādhāyāmetaddevi samācaret // (208.2) Par.?
pratyag bhavati tacchaktiḥ śatroḥ pīḍā bhaviṣyati / (209.1) Par.?
vidveṣaṇārthaṃ juhuyādvaibhītasamidhāṣṭakam // (209.2) Par.?
akṣarapratilomyena ārdreṇa rudhireṇa vā / (210.1) Par.?
viṣeṇa rudhirābhyakto vidveṣaṇakaraṃ nṛṇām // (210.2) Par.?
prāyaścittaṃ pravakṣyāmi sarvapāpaviśuddhaye / (211.1) Par.?
pāpaśuddhiryathā samyak kartumabhyudyato naraḥ // (211.2) Par.?
pāpaśuddhir yataḥ samyag jñānasaṃpattihaitukī / (212.1) Par.?
pāpaśuddhirna cetpuṃsaḥ kriyāḥ sarvāścaniṣphalāḥ // (212.2) Par.?
jñānaṃ ca hīyate tasmātkartavyaṃ pāpaśodhanam / (213.1) Par.?
vidyālakṣmīviśuddhyarthaṃ māṃ dhyātvāñjalinā śubhe // (213.2) Par.?
śivenaikādaśenādbhir abhiṣiñcetsamantataḥ / (214.1) Par.?
aṣṭottaraśatenaiva snāyātpāpaviśuddhaye // (214.2) Par.?
sarvatīrthaphalaṃ tacca sarvapāpaharaṃ śubham / (215.1) Par.?
saṃdhyopāsanavicchede japedaṣṭaśataṃ naraḥ // (215.2) Par.?
viḍvarāhaiś ca cāṇḍālairdurjanaiḥ kukkuṭairapi / (216.1) Par.?
spṛṣṭamannaṃ na bhuñjīta bhuktvā cāṣṭaśataṃ japet // (216.2) Par.?
brahmahatyāviśuddhyarthaṃ japellakṣāyutaṃ naraḥ / (217.1) Par.?
pātakānāṃ tadardhaṃ syānnātra kāryā vicāraṇā // (217.2) Par.?
upapātakaduṣṭānāṃ tadardhaṃ parikīrtitam / (218.1) Par.?
śeṣāṇāmapi pāpānāṃ japetpañcasahasrakam // (218.2) Par.?
ātmabodhaparaṃ guhyaṃ śivabodhaprakāśakam / (219.1) Par.?
śivaḥ syātsa japenmantraṃ pañcalakṣam anākulaḥ // (219.2) Par.?
pañcavāyujayaṃ bhadre prāpnoti manujaḥ sukham / (220.1) Par.?
japecca pañcalakṣaṃ tu vigṛhītendriyaḥ śuciḥ // (220.2) Par.?
pañcendriyāṇāṃ vijayo bhaviṣyati varānane / (221.1) Par.?
dhyānayukto japedyastu pañcalakṣam anākulaḥ // (221.2) Par.?
viṣayāṇāṃ ca pañcānāṃ jayaṃ prāpnoti mānavaḥ / (222.1) Par.?
caturthaṃ pañcalakṣaṃ tu yo japedbhaktisaṃyutaḥ // (222.2) Par.?
bhūtānāmiha pañcānāṃ vijayaṃ manujo labhet / (223.1) Par.?
caturlakṣaṃ japedyastu manaḥ saṃyamya yatnataḥ // (223.2) Par.?
samyagvijayamāpnoti karaṇānāṃ varānane / (224.1) Par.?
pañcaviṃśatilakṣāṇāṃ japena kamalānane // (224.2) Par.?
pañcaviṃśatitattvānāṃ vijayaṃ manujo labhet / (225.1) Par.?
madhyarātre 'tinirvāte japedayutamādarāt // (225.2) Par.?
brahmasiddhimavāpnoti vratenānena suṃdari / (226.1) Par.?
japellakṣamanālasyo nirvāte dhvanivarjite // (226.2) Par.?
madhyarātre ca śivayoḥ paśyatyeva na saṃśayaḥ / (227.1) Par.?
andhakāravināśaś ca dīpasyeva prakāśanam // (227.2) Par.?
hṛdayāntarbahirvāpi bhaviṣyati na saṃśayaḥ / (228.1) Par.?
sarvasaṃpatsamṛddhyarthaṃ japedayutamātmavān // (228.2) Par.?
sabījasaṃpuṭaṃ mantraṃ śatalakṣaṃ japecchuciḥ / (229.1) Par.?
matsāyujyamavāpnoti bhaktimān kimataḥ param // (229.2) Par.?
iti te sarvamākhyātaṃ pañcākṣaravidhikramam / (230.1) Par.?
yaḥ paṭhecchṛṇuyādvāpi sa yāti paramāṃ gatim // (230.2) Par.?
śrāvayecca dvijāñchuddhānpañcākṣaravidhikramam / (231.1) Par.?
daive karmaṇi pitrye vā śivaloke mahīyate // (231.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge pañcākṣaramāhātmyaṃ nāma pañcāśītitamo 'dhyāyaḥ // (232.1) Par.?
Duration=0.78399801254272 secs.