Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5460
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
japācchreṣṭhatamaṃ prāhurbrāhmaṇā dagdhakilbiṣāḥ / (1.2) Par.?
viraktānāṃ prabuddhānāṃ dhyānayajñaṃ suśobhanam // (1.3) Par.?
tasmādvadasva sūtādya dhyānayajñam aśeṣataḥ / (2.1) Par.?
vistārātsarvayatnena viraktānāṃ mahātmanām // (2.2) Par.?
teṣāṃ tadvacanaṃ śrutvā munīnāṃ dīrghasattriṇām / (3.1) Par.?
rudreṇa kathitaṃ prāha guhāṃ prāpya mahātmanām // (3.2) Par.?
saṃhṛtya kālakūṭākhyaṃ viṣaṃ vai viśvakarmaṇā / (4.1) Par.?
sūta uvāca / (4.2) Par.?
guhāṃ prāpya sukhāsīnaṃ bhavānyā saha śaṅkaram // (4.3) Par.?
munayaḥ saṃśitātmānaḥ praṇemustaṃ guhāśrayam / (5.1) Par.?
astuvaṃś ca tataḥ sarve nīlakaṇṭhamumāpatim // (5.2) Par.?
atyugraṃ kālakūṭākhyaṃ saṃhṛtaṃ bhagavaṃstvayā / (6.1) Par.?
ataḥ pratiṣṭhitaṃ sarvaṃ tvayā deva vṛṣadhvaja // (6.2) Par.?
teṣāṃ tadvacanaṃ śrutvā bhagavānnīlalohitaḥ / (7.1) Par.?
prahasanprāha viśvātmā sanandanapurogamān // (7.2) Par.?
kimanena dvijaśreṣṭhā viṣaṃ vakṣye sudāruṇam / (8.1) Par.?
saṃharettadviṣaṃ yastu sa samartho hyanena kim // (8.2) Par.?
curse of saṃsāra
na viṣaṃ kālakūṭākhyaṃ saṃsāro viṣamucyate / (9.1) Par.?
tasmātsarvaprayatnena saṃhareta sudāruṇam // (9.2) Par.?
saṃsāro dvividhaḥ proktaḥ svādhikārānurūpataḥ / (10.1) Par.?
puṃsāṃ saṃmūḍhacittānām asaṃkṣīṇaḥ sudāruṇaḥ // (10.2) Par.?
īṣaṇārāgadoṣeṇa sargo jñānena suvratāḥ / (11.1) Par.?
tadvaśādeva sarveṣāṃ dharmādharmau na saṃśayaḥ // (11.2) Par.?
asannikṛṣṭe tvarthe'pi śāstraṃ tacchravaṇātsatām / (12.1) Par.?
buddhimutpādayatyeva saṃsāre viduṣāṃ dvijāḥ // (12.2) Par.?
tasmāddṛṣṭānuśravikaṃ duṣṭamityubhayātmakam / (13.1) Par.?
saṃtyajetsarvayatnena viraktaḥ so'bhidhīyate // (13.2) Par.?
śāstramityucyate bhāgaṃ śruteḥ karmasu taddvijāḥ / (14.1) Par.?
mūrdhānaṃ brahmaṇaḥ sāramṛṣīṇāṃ karmaṇaḥ phalam // (14.2) Par.?
nanu svabhāvaḥ sarveṣāṃ kāmo dṛṣṭo na cānyathā / (15.1) Par.?
śrutiḥ pravartikā teṣāmiti karmaṇyatadvidaḥ // (15.2) Par.?
nivṛttilakṣaṇo dharmaḥ samarthānām ihocyate / (16.1) Par.?
tasmādajñānamūlo hi saṃsāraḥ sarvadehinām // (16.2) Par.?
kalā saṃśoṣamāyāti karmaṇānyasvabhāvataḥ / (17.1) Par.?
sakalastrividho jīvo jñānahīnastvavidyayā // (17.2) Par.?
nārakī pāpakṛtsvargī puṇyakṛt puṇyagauravāt / (18.1) Par.?
vyatimiśreṇa vai jīvaścaturdhā saṃvyavasthitaḥ // (18.2) Par.?
udbhijjaḥ svedajaścaiva aṇḍajo vai jarāyujaḥ / (19.1) Par.?
evaṃ vyavasthito dehī karmaṇājño hyanirvṛtaḥ // (19.2) Par.?
prajayā karmaṇā muktirdhanena ca satāṃ na hi / (20.1) Par.?
tyāgenaikena muktiḥ syāttadabhāvādbhramatyasau // (20.2) Par.?
everything is duḥkha
evamajñānadoṣeṇa nānākarmavaśena ca / (21.1) Par.?
ṣaṭkauśikaṃ samudbhūtaṃ bhajatyeṣa kalevaram // (21.2) Par.?
garbhe duḥkhānyanekāni yonimārge ca bhūtale / (22.1) Par.?
kaumāre yauvane caiva vārddhake maraṇe'pi vā // (22.2) Par.?
vicārataḥ satāṃ duḥkhaṃ strīsaṃsargādibhir dvijāḥ / (23.1) Par.?
duḥkhenaikena vai duḥkhaṃ praśāmyatīha duḥkhinaḥ // (23.2) Par.?
na jātu kāmaḥ kāmānām upabhogena śāmyati / (24.1) Par.?
haviṣā kṛṣṇavartmeva bhūya evābhivardhate // (24.2) Par.?
tasmādvicārato nāsti saṃyogādapi vai nṛṇām / (25.1) Par.?
arthānām arjane'pyevaṃ pālane ca vyaye tathā // (25.2) Par.?
paiśāce rākṣase duḥkhaṃ yākṣe caiva vicārataḥ / (26.1) Par.?
gāndharve ca tathā cāndre saumyaloke dvijottamāḥ // (26.2) Par.?
prājāpatye tathā brāhme prākṛte pauruṣe tathā / (27.1) Par.?
kṣayasātiśayādyaistu duḥkhairduḥkhāni suvratāḥ // (27.2) Par.?
tāni bhāgyānyaśuddhāni saṃtyajecca dhanāni ca / (28.1) Par.?
tasmādaṣṭaguṇaṃ bhogaṃ tathā ṣoḍaśadhā sthitam // (28.2) Par.?
caturviṃśatprakāreṇa saṃsthitaṃ cāpi suvratāḥ / (29.1) Par.?
dvātriṃśadbhedamanaghāścatvāriṃśadguṇaṃ punaḥ // (29.2) Par.?
tathāṣṭacatvāriṃśacca ṣaṭpañcāśatprakārataḥ / (30.1) Par.?
catuḥṣaṣṭividhaṃ caiva duḥkhameva vivekinaḥ // (30.2) Par.?
pārthivaṃ ca tathāpyaṃ ca taijasaṃ ca vicārataḥ / (31.1) Par.?
vāyavyaṃ ca tathā vyaumamānasaṃ ca yathākramam // (31.2) Par.?
ābhimānikamapyevaṃ bauddhaṃ prākṛtameva ca / (32.1) Par.?
duḥkhameva na saṃdeho yogināṃ brahmavādinām // (32.2) Par.?
gauṇaṃ gaṇeśvarāṇāṃ ca duḥkhameva vicārataḥ / (33.1) Par.?
ādau madhye tathā cānte sarvalokeṣu sarvadā // (33.2) Par.?
vartamānāni duḥkhāni bhaviṣyāṇi yathātatham / (34.1) Par.?
doṣaduṣṭeṣu deśeṣu duḥkhāni vividhāni ca // (34.2) Par.?
na bhāvayantyatītāni hyajñāne jñānamāninaḥ / (35.1) Par.?
kṣudvyādheḥ parihārārthaṃ na sukhāyānnamucyate // (35.2) Par.?
yathetareṣāṃ rogāṇāmauṣadhaṃ na sukhāya tat / (36.1) Par.?
śītoṣṇavātavarṣādyais tattatkāleṣu dehinām // (36.2) Par.?
duḥkhameva na saṃdeho na jānanti hyapaṇḍitāḥ / (37.1) Par.?
svarge'pyevaṃ muniśreṣṭhā hyaviśuddhakṣayādibhiḥ // (37.2) Par.?
rogair nānāvidhair grastā rāgadveṣabhayādibhiḥ / (38.1) Par.?
chinnamūlataruryadvadavaśaḥ patati kṣitau // (38.2) Par.?
puṇyavṛkṣakṣayāttadvadgāṃ patanti divaukasaḥ / (39.1) Par.?
duḥkhābhilāṣaniṣṭhānāṃ duḥkhabhogādisaṃpadām // (39.2) Par.?
asmāttu patatāṃ duḥkhaṃ kaṣṭaṃ svargāddivaukasām / (40.1) Par.?
narake duḥkhamevātra narakāṇāṃ niṣevaṇāt // (40.2) Par.?
vihitākaraṇāccaiva varṇināṃ munipuṅgavāḥ // (41.1) Par.?
yathā mṛgo mṛtyubhayasya bhīta ucchinnavāso na labheta nidrām / (42.1) Par.?
evaṃ yatirdhyānaparo mahātmā saṃsārabhīto na labheta nidrām // (42.2) Par.?
kīṭapakṣimṛgāṇāṃ ca paśūnāṃ gajavājinām / (43.1) Par.?
dṛṣṭam evāsukhaṃ tasmāt tyajataḥ sukhamuttamam // (43.2) Par.?
vaimānikānāmapyevaṃ duḥkhaṃ kalpādhikāriṇām / (44.1) Par.?
sthānābhimānināṃ caiva manvādīnāṃ ca suvratāḥ // (44.2) Par.?
devānāṃ caiva daityānāmanyonyavijigīṣayā / (45.1) Par.?
duḥkhameva nṛpāṇāṃ ca rākṣasānāṃ jagattraye // (45.2) Par.?
śramārthamāśramaścāpi varṇānāṃ paramārthataḥ / (46.1) Par.?
āśramairna ca devaiś ca yajñaiḥ sāṃkhyairvratais tathā // (46.2) Par.?
ugraistapobhir vividhairdānairnānāvidhairapi / (47.1) Par.?
na labhante tathātmānaṃ labhante jñāninaḥ svayam // (47.2) Par.?
pāśupatavrata as escape from saṃsāra
tasmātsarvaprayatnena caretpāśupatavratam / (48.1) Par.?
bhasmaśāyī bhavennityaṃ vrate pāśupate budhaḥ // (48.2) Par.?
pañcārthajñānasampannaḥ śivatattve samāhitaḥ / (49.1) Par.?
kaivalyakaraṇaṃ yogaṃ vividhakarmacchidaṃ budhaḥ // (49.2) Par.?
pañcārthayogasampanno duḥkhāntaṃ vrajate sudhīḥ / (50.1) Par.?
parayā vidyayā vedyaṃ vidantyaparayā na hi // (50.2) Par.?
dve vidye veditavye hi parā caivāparā tathā / (51.1) Par.?
aparā tatra ṛgvedo yajurvedo dvijottamāḥ // (51.2) Par.?
sāmavedastathātharvo vedaḥ sarvārthasādhakaḥ / (52.1) Par.?
śikṣā kalpo vyākaraṇaṃ niruktaṃ chanda eva ca // (52.2) Par.?
jyotiṣaṃ cāparā vidyā parākṣaramiti sthitam / (53.1) Par.?
tadadṛśyaṃ tadagrāhyamagotraṃ tadavarṇakam // (53.2) Par.?
tad acakṣus tad aśrotraṃ tad apāṇi apādakam / (54.1) Par.?
tad ajātam abhūtaṃ ca tad aśabdaṃ dvijottamāḥ // (54.2) Par.?
asparśaṃ tadarūpaṃ ca rasagandhavivarjitam / (55.1) Par.?
avyayaṃ cāpratiṣṭhaṃ ca tannityaṃ sarvagaṃ vibhum // (55.2) Par.?
mahāntaṃ tad bṛhantaṃ ca tadajaṃ cinmayaṃ dvijāḥ / (56.1) Par.?
aprāṇamamanaskaṃ ca tadasnigdhamalohitam // (56.2) Par.?
aprameyaṃ tadasthūlamadīrghaṃ tadanulbaṇam / (57.1) Par.?
ahrasvaṃ tadapāraṃ ca tadānandaṃ tadacyutam // (57.2) Par.?
anapāvṛtamadvaitaṃ tadanantamagocaram / (58.1) Par.?
asaṃvṛtaṃ tadātmaikaṃ parā vidyā na cānyathā // (58.2) Par.?
parāpareti kathite naiveha paramārthataḥ / (59.1) Par.?
ahameva jagatsarvaṃ mayyeva sakalaṃ jagat // (59.2) Par.?
matta utpadyate tiṣṭhanmayi mayyeva līyate / (60.1) Par.?
matto nānyaditīkṣeta manovākpāṇibhis tathā // (60.2) Par.?
sarvamātmani saṃpaśyetsaccāsacca samāhitaḥ / (61.1) Par.?
sarvaṃ hyātmani saṃpaśyan na bāhye kurute manaḥ // (61.2) Par.?
4 states of mind
adhodṛṣṭyā vitastyāṃ tu nābhyāmuparitiṣṭhati / (62.1) Par.?
hṛdayaṃ tadvijānīyād viśvasyāyatanaṃ mahat // (62.2) Par.?
hṛdayasyāsya madhye tu puṇḍarīkamavasthitam / (63.1) Par.?
dharmakandasamudbhūtaṃ jñānanālaṃ suśobhanam // (63.2) Par.?
aiśvaryāṣṭadalaṃ śvetaṃ paraṃ vairāgyakarṇikam / (64.1) Par.?
chidrāṇi ca diśo yasya prāṇādyāś ca pratiṣṭhitāḥ // (64.2) Par.?
prāṇādyaiścaiva saṃyuktaḥ paśyate bahudhā kramāt / (65.1) Par.?
daśaprāṇavahā nāḍyaḥ pratyekaṃ munipuṅgavāḥ // (65.2) Par.?
dvisaptatisahasrāṇi nāḍyaḥ samparikīrtitāḥ / (66.1) Par.?
netrasthaṃ jāgrataṃ vidyātkaṇṭhe svapnaṃ samādiśet // (66.2) Par.?
suṣuptaṃ hṛdayasthaṃ tu turīyaṃ mūrdhani sthitam / (67.1) Par.?
jāgre brahmā ca viṣṇuś ca svapne caiva yathākramāt // (67.2) Par.?
īśvarastu suṣupte tu turīye ca maheśvaraḥ / (68.1) Par.?
vadanty evam athānye 'pi samastakaraṇaiḥ pumān // (68.2) Par.?
vartamānastadā tasya jāgradityabhidhīyate / (69.1) Par.?
manobuddhir ahaṅkāraṃ cittaṃ ceti catuṣṭayam // (69.2) Par.?
yadā vyavasthitastvetaiḥ svapna ityabhidhīyate / (70.1) Par.?
karaṇāni vilīnāni yadā svātmani suvratāḥ // (70.2) Par.?
suṣuptaḥ karaṇairbhinnasturīyaḥ parikīrtyate / (71.1) Par.?
parasturīyātīto'sau śivaḥ paramakāraṇam // (71.2) Par.?
jāgratsvapnasuṣuptiś ca turīyaṃ cādhibhautikam / (72.1) Par.?
ādhyātmikaṃ ca viprendrāścādhidaivikamucyate // (72.2) Par.?
tatsarvamaham eveti veditavyaṃ vijānatā / (73.1) Par.?
buddhīndriyāṇi viprendrās tathā karmendriyāṇi ca // (73.2) Par.?
manobuddhir ahaṅkāraś cittaṃ ceti catuṣṭayam / (74.1) Par.?
adhyātmaṃ pṛthagevedaṃ caturdaśavidhaṃ smṛtam // (74.2) Par.?
draṣṭavyaṃ caiva śrotavyaṃ ghrātavyaṃ ca yathākramam / (75.1) Par.?
rasitavyaṃ muniśreṣṭhāḥ sparśitavyaṃ tathaiva ca // (75.2) Par.?
mantavyaṃ caiva boddhavyam ahaṃkartavyameva ca / (76.1) Par.?
tathā cetayitavyaṃ ca vaktavyaṃ munipuṅgavāḥ // (76.2) Par.?
ādātavyaṃ ca gantavyaṃ visargāyitameva ca / (77.1) Par.?
ānanditavyamityete hyadhibhūtamanukramāt // (77.2) Par.?
ādityo'pi diśaścaiva pṛthivī varuṇas tathā / (78.1) Par.?
vāyuścandras tathā brahmā rudraḥ kṣetrajña eva ca // (78.2) Par.?
agnirindras tathā viṣṇurmitro devaḥ prajāpatiḥ / (79.1) Par.?
ādhidaivikamevaṃ hi caturdaśavidhaṃ kramāt // (79.2) Par.?
rājñī sudarśanā caiva jitā saumyā yathākramam / (80.1) Par.?
moghā rudrāmṛtā satyā madhyamā ca dvijottamāḥ // (80.2) Par.?
nāḍī rāśiśukā caiva asurā caiva kṛttikā / (81.1) Par.?
bhāsvatī nāḍayaścaitāścaturdaśanibandhanāḥ // (81.2) Par.?
vāyavo nāḍimadhyasthā vāhakāś ca caturdaśa / (82.1) Par.?
prāṇo vyānastvapānaś ca udānaś ca samānakaḥ // (82.2) Par.?
vairambhaś ca tathā mukhyo hyantaryāmaḥ prabhañjanaḥ / (83.1) Par.?
kūrmakaś ca tathā śyenaḥ śvetaḥ kṛṣṇas tathānilaḥ // (83.2) Par.?
nāga ityeva kathitā vāyavaś ca caturdaśa / (84.1) Par.?
yaścakṣuḥṣvatha draṣṭavye tathāditye ca suvratāḥ // (84.2) Par.?
nāḍyāṃ prāṇe ca vijñāne tvānande ca yathākramam / (85.1) Par.?
hṛdyākāśe ya etasminsarvasminnantare paraḥ // (85.2) Par.?
ātmā ekaś ca carati tamupāsīta māṃ prabhum / (86.1) Par.?
ajaraṃ tamanantaṃ ca aśokamamṛtaṃ dhruvam // (86.2) Par.?
caturdaśavidheṣveva saṃcaratyeka eva saḥ / (87.1) Par.?
līyante tāni tatraiva yadanyaṃ nāsti vai dvijāḥ // (87.2) Par.?
eka eva hi sarvajñaḥ sarveśastveka eva saḥ / (88.1) Par.?
eṣa sarvādhipo devastvantaryāmī mahādyutiḥ // (88.2) Par.?
upāsyamānaḥ sarvasya sarvasaukhyaḥ sanātanaḥ / (89.1) Par.?
upāsyati na caiveha sarvasaukhyaṃ dvijottamāḥ // (89.2) Par.?
upāsyamāno vedaiś ca śāstrairnānāvidhairapi / (90.1) Par.?
na vaiṣa vedaśāstrāṇi sarvajño yāsyati prabhuḥ // (90.2) Par.?
asyaivānnamidaṃ sarvaṃ na so'nnaṃ bhavati svayam / (91.1) Par.?
svātmanā rakṣitaṃ cādyādannabhūtaṃ na kutracit // (91.2) Par.?
sarvatra prāṇināmannaṃ prāṇināṃ granthirasmyaham / (92.1) Par.?
praśāstā nayanaścaiva pañcātmā sa vibhāgaśaḥ // (92.2) Par.?
annamayo'sau bhūtātmā cādyate hyannamucyate / (93.1) Par.?
prāṇamayaścendriyātmā saṃkalpātmā manomayaḥ // (93.2) Par.?
kālātmā soma eveha vijñānamaya ucyate / (94.1) Par.?
sadānandamayo bhūtvā maheśaḥ parameśvaraḥ // (94.2) Par.?
so'ham evaṃ jagatsarvaṃ mayyeva sakalaṃ sthitam / (95.1) Par.?
paratantraṃ svatantre'pi tadabhāvādvicārataḥ // (95.2) Par.?
ekatvamapi nāstyeva dvaitaṃ tatra kutastvaho / (96.1) Par.?
evaṃ nāstyatha martyaṃ ca kuto 'mṛtamajodbhavaḥ // (96.2) Par.?
ajñāna = source of saṃsāra
nāntaḥprajño bahiḥprajño na cobhayagatas tathā / (97.1) Par.?
na prajñānaghanastvevaṃ na prājño jñānapūrvakaḥ // (97.2) Par.?
viditaṃ nāsti vedyaṃ ca nirvāṇaṃ paramārthataḥ / (98.1) Par.?
nirvāṇaṃ caiva kaivalyaṃ niḥśreyasamanāmayam // (98.2) Par.?
amṛtaṃ cākṣaraṃ brahma paramātmā parāparam / (99.1) Par.?
nirvikalpaṃ nirābhāsaṃ jñānaṃ paryāyavācakam // (99.2) Par.?
prasannaṃ ca yadekāgraṃ tadā jñānamiti smṛtam / (100.1) Par.?
ajñānamitaratsarvaṃ nātra kāryā vicāraṇā // (100.2) Par.?
itthaṃ prasannaṃ vijñānaṃ gurusaṃparkajaṃ dhruvam / (101.1) Par.?
rāgadveṣānṛtakrodhaṃ kāmatṛṣṇādibhiḥ sadā // (101.2) Par.?
aparāmṛṣṭamadyaiva vijñeyaṃ muktidaṃ tvidam / (102.1) Par.?
ajñānamalapūrvatvātpuruṣo malinaḥ smṛtaḥ // (102.2) Par.?
tatkṣayāddhi bhavenmuktirnānyathā janmakoṭibhiḥ / (103.1) Par.?
jñānamekaṃ vinā nāsti puṇyapāpaparikṣayaḥ // (103.2) Par.?
jñānam evābhyaset tasmān muktyarthaṃ brahmavittamāḥ / (104.1) Par.?
jñānābhyāsāddhi vai puṃsāṃ buddhirbhavati nirmalā // (104.2) Par.?
tasmātsadābhyasejjñānaṃ tanniṣṭhastatparāyaṇaḥ / (105.1) Par.?
jñānenaikena tṛptasya tyaktasaṃgasya yoginaḥ // (105.2) Par.?
kartavyaṃ nāsti viprendrā asti cettattvavinna ca / (106.1) Par.?
iha loke pare cāpi kartavyaṃ nāsti tasya vai // (106.2) Par.?
jīvanmukto yatas tasmād brahmavit paramārthataḥ / (107.1) Par.?
jñānābhyāsarato nityaṃ jñānatattvārthavit svayam // (107.2) Par.?
kartavyābhyāsamutsṛjya jñānamevādhigacchati / (108.1) Par.?
varṇāśramābhimānī yastyaktakrodho dvijottamāḥ // (108.2) Par.?
anyatra ramate mūḍhaḥ so 'jñānī nātra saṃśayaḥ / (109.1) Par.?
saṃsāraheturajñānaṃ saṃsārastanusaṃgrahaḥ // (109.2) Par.?
mokṣahetus tathā jñānaṃ muktaḥ svātmanyavasthitaḥ / (110.1) Par.?
ajñāne sati viprendrāḥ krodhādyā nātra saṃśayaḥ // (110.2) Par.?
krodho harṣas tathā lobho moho dambho dvijottamāḥ / (111.1) Par.?
dharmādharmau hi teṣāṃ ca tadvaśāttanusaṃgrahaḥ // (111.2) Par.?
śarīre sati vai kleśaḥ so'vidyāṃ saṃtyajedbudhaḥ / (112.1) Par.?
avidyāṃ vidyayā hitvā sthitasyaiva ca yoginaḥ // (112.2) Par.?
krodhādyā nāśamāyānti dharmādharmau ca vai dvijāḥ / (113.1) Par.?
tatkṣayācca śarīreṇa na punaḥ samprayujyate // (113.2) Par.?
sa eva muktaḥ saṃsārādduḥkhatrayavivarjitaḥ / (114.1) Par.?
evaṃ jñānaṃ vinā nāsti dhyānaṃ dhyātur dvijarṣabhāḥ // (114.2) Par.?
jñānaṃ gurorhi saṃparkānna vācā paramārthataḥ / (115.1) Par.?
caturvyūhamiti jñātvā dhyātā dhyānaṃ samabhyaset // (115.2) Par.?
sahajāgantukaṃ pāpamasthivāgudbhavaṃ tathā / (116.1) Par.?
jñānāgnirdahate kṣipraṃ śuṣkendhanam ivānalaḥ // (116.2) Par.?
jñānātparataraṃ nāsti sarvapāpavināśanam / (117.1) Par.?
abhyasecca sadā jñānaṃ sarvasaṃgavivarjitaḥ // (117.2) Par.?
jñāninaḥ sarvapāpāni jīryante nātra saṃśayaḥ / (118.1) Par.?
krīḍannapi na lipyeta pāpairnānāvidhairapi // (118.2) Par.?
importance of dhyāna
jñānaṃ yathā tathā dhyānaṃ tasmāddhyānaṃ samabhyaset / (119.1) Par.?
dhyānaṃ nirviṣayaṃ proktam ādau saviṣayaṃ tathā // (119.2) Par.?
ṣaṭprakāraṃ samabhyasya catuḥṣaḍdaśabhis tathā / (120.1) Par.?
tathā dvādaśadhā caiva punaḥ ṣoḍaśadhā kramāt // (120.2) Par.?
dvidhābhyasya ca yogīndro mucyate nātra saṃśayaḥ / (121.1) Par.?
śuddhajāṃbūnadākāraṃ vidhūmāṅgārasannibham // (121.2) Par.?
pītaṃ raktaṃ sitaṃ vidyutkoṭikoṭisamaprabham / (122.1) Par.?
athavā brahmarandhrasthaṃ cittaṃ kṛtvā prayatnataḥ // (122.2) Par.?
na sitaṃ vāsitaṃ pītaṃ na smared brahmavid bhavet / (123.1) Par.?
ahiṃsakaḥ satyavādī asteyī sarvayatnataḥ // (123.2) Par.?
parigrahavinirmukto brahmacārī dṛḍhavrataḥ / (124.1) Par.?
saṃtuṣṭaḥ śaucasampannaḥ svādhyāyanirataḥ sadā // (124.2) Par.?
madraktaścābhyaseddhyānaṃ gurusaṃparkajaṃ dhruvam / (125.1) Par.?
na budhyati tathā dhyātā sthāpya cittaṃ dvijottamāḥ // (125.2) Par.?
na cābhimanyate yogī na paśyati samantataḥ / (126.1) Par.?
na ghrāti na śṛṇotyeva līnaḥ svātmani yaḥ svayam // (126.2) Par.?
na ca sparśaṃ vijānāti sa vai samarasaḥ smṛtaḥ / (127.1) Par.?
pārthive paṭale brahmā vāritattve hariḥ svayam // (127.2) Par.?
vāhneye kālarudrākhyo vāyutattve maheśvaraḥ / (128.1) Par.?
suṣire sa śivaḥ sākṣātkramādevaṃ vicintayet // (128.2) Par.?
kṣitau śarvaḥ smṛto devo hy apāṃ bhava iti smṛtaḥ / (129.1) Par.?
rudra eva tathā vahnau ugro vāyau vyavasthitaḥ // (129.2) Par.?
bhīmaḥ suṣiranāke 'sau bhāskare maṇḍale sthitaḥ / (130.1) Par.?
īśānaḥ somabimbe ca mahādeva iti smṛtaḥ // (130.2) Par.?
puṃsāṃ paśupatirdevaścāṣṭadhāhaṃ vyavasthitaḥ / (131.1) Par.?
kāṭhinyaṃ yattanau sarvaṃ pārthivaṃ parigīyate // (131.2) Par.?
āpyaṃ dravamiti proktaṃ varṇākhyo vahnirucyate / (132.1) Par.?
yatsaṃcarati tadvāyuḥ suṣiraṃ yaddvijottamāḥ // (132.2) Par.?
tadākāśaṃ ca vijñānaṃ śabdajaṃ vyomasaṃbhavam / (133.1) Par.?
tathaiva viprā vijñānaṃ sparśākhyaṃ vāyusaṃbhavam // (133.2) Par.?
rūpaṃ vāhneyamityuktamāpyaṃ rasamayaṃ dvijāḥ / (134.1) Par.?
gandhākhyaṃ pārthivaṃ bhūyaścintayedbhāskaraṃ kramāt // (134.2) Par.?
netre ca dakṣiṇe vāme somaṃ hṛdi vibhuṃ dvijāḥ / (135.1) Par.?
ājānu pṛthivītattvam ānābher vārimaṇḍalam // (135.2) Par.?
ākaṇṭhaṃ vahnitattvaṃ syāllalāṭāntaṃ dvijottamāḥ / (136.1) Par.?
vāyavyaṃ vai lalāṭādyaṃ vyomākhyaṃ vā śikhāgrakam // (136.2) Par.?
haṃsākhyaṃ ca tato brahma vyomnaścordhvaṃ tataḥ param / (137.1) Par.?
vyomākhyo vyomamadhyastho hyayaṃ prāthamikaḥ smaret // (137.2) Par.?
na jīvaḥ prakṛtiḥ sattvaṃ rajaścātha tamaḥ punaḥ / (138.1) Par.?
mahāṃstathābhimānaś ca tanmātrāṇīndriyāṇi ca // (138.2) Par.?
vyomādīni ca bhūtāni naiveha paramārthataḥ / (139.1) Par.?
vyāpya tiṣṭhadyato viśvaṃ sthāṇurityabhidhīyate // (139.2) Par.?
udeti sūryo bhītaś ca pavate vāta eva ca / (140.1) Par.?
dyotate candramā vahnirjvalatyāpo vahanti ca // (140.2) Par.?
dadhāti bhūmirākāśamavakāśaṃ dadāti ca / (141.1) Par.?
tadājñayā tataṃ sarvaṃ tasmādvai cintayeddvijāḥ // (141.2) Par.?
tenaivādhiṣṭhitaṃ tasmādetatsarvaṃ dvijottamāḥ / (142.1) Par.?
sarvarūpamayaḥ śarva iti matvā smaredbhavam // (142.2) Par.?
saṃsāraviṣataptānāṃ jñānadhyānāmṛtena vai / (143.1) Par.?
pratīkāraḥ samākhyāto nānyathā dvijasattamāḥ // (143.2) Par.?
jñānaṃ dharmodbhavaṃ sākṣājjñānād vairāgyasaṃbhavaḥ / (144.1) Par.?
vairāgyātparamaṃ jñānaṃ paramārthaprakāśakam // (144.2) Par.?
jñānavairāgyayuktasya yogasiddhirdvijottamāḥ / (145.1) Par.?
yogasiddhyā vimuktiḥ syātsattvaniṣṭhasya nānyathā // (145.2) Par.?
tamovidyāpadacchannaṃ citraṃ yatpadamavyayam / (146.1) Par.?
sattvaśaktiṃ samāsthāya śivamabhyarcayeddvijāḥ // (146.2) Par.?
yaḥ sattvaniṣṭho madbhakto madarcanaparāyaṇaḥ / (147.1) Par.?
sarvato dharmaniṣṭhaś ca sadotsāhī samāhitaḥ // (147.2) Par.?
sarvadvandvasaho dhīraḥ sarvabhūtahite rataḥ / (148.1) Par.?
ṛjusvabhāvaḥ satataṃ svasthacitto mṛduḥ sadā // (148.2) Par.?
amānī buddhimāñchāntastyaktaspardho dvijottamāḥ / (149.1) Par.?
sadā mumukṣurdharmajñaḥ svātmalakṣaṇalakṣaṇaḥ // (149.2) Par.?
ṛṇatrayavinirmuktaḥ pūrvajanmani puṇyabhāk / (150.1) Par.?
jarāyukto dvijo bhūtvā śraddhayā ca guroḥ kramāt // (150.2) Par.?
anyathā vāpi śuśrūṣāṃ kṛtvā kṛtrimavarjitaḥ / (151.1) Par.?
svargalokamanuprāpya bhuktvā bhogānanukramāt // (151.2) Par.?
āsādya bhārataṃ varṣaṃ brahmavijjāyate dvijāḥ / (152.1) Par.?
saṃparkājjñānamāsādya jñānino yogavidbhavet // (152.2) Par.?
kramo'yaṃ malapūrṇasya jñānaprāpterdvijottamāḥ / (153.1) Par.?
tasmādanena mārgeṇa tyaktasaṃgo dṛḍhavrataḥ // (153.2) Par.?
saṃsārakālakūṭākhyānmucyate munipuṅgavāḥ / (154.1) Par.?
evaṃ saṃkṣepataḥ proktaṃ mayā yuṣmākamacyutam // (154.2) Par.?
jñānasyaiveha māhātmyaṃ prasaṃgādiha śobhanam / (155.1) Par.?
evaṃ pāśupataṃ yogaṃ kathitaṃ tvīśvareṇa tu // (155.2) Par.?
na deyaṃ yasya kasyāpi śivoktaṃ munipuṅgavāḥ / (156.1) Par.?
dātavyaṃ yogine nityaṃ bhasmaniṣṭhāya supriyam // (156.2) Par.?
yaḥ paṭhecchṛṇuyādvāpi saṃsāraśamanaṃ naraḥ / (157.1) Par.?
sa yāti brahmasāyujyaṃ nātra kāryā vicāraṇā // (157.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge saṃsāraviṣakathanaṃ nāma ṣaḍaśītitamo 'dhyāyaḥ // (158.1) Par.?
Duration=0.69310402870178 secs.