UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4592
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāta unmādapratiṣedhaṃ vyākhyāsyāmaḥ / (1.1)
Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2)
Par.?
Anzahl der Varianten
unmādāḥ ṣaṭ pṛthagdoṣanicayādhiviṣodbhavāḥ / (1.3)
Par.?
Pathogenese
unmādo nāma manaso doṣairunmārgagair madaḥ // (1.4)
Par.?
śārīramānasair duṣṭairahitād annapānataḥ / (2.1)
Par.?
vikṛtāsātmyasamalād viṣamād upayogataḥ // (2.2)
Par.?
viṣaṇṇasyālpasattvasya vyādhivegasamudgamāt / (3.1)
Par.?
kṣīṇasya ceṣṭāvaiṣamyāt pūjyapūjāvyatikramāt // (3.2)
Par.?
ādhibhiścittavibhraṃśād viṣeṇopaviṣeṇa ca / (4.1)
Par.?
ebhir hi hīnasattvasya hṛdi doṣāḥ pradūṣitāḥ // (4.2)
Par.?
dhiyo vidhāya kāluṣyaṃ hṛtvā mārgān manovahān / (5.1)
Par.?
unmādaṃ kurvate tena dhīvijñānasmṛtibhramāt // (5.2)
Par.?
Symptome vātonmāda
deho duḥkhasukhabhraṣṭo bhraṣṭasārathivad rathaḥ / (6.1)
Par.?
bhramatyacintitārambhas tatra vātāt kṛśāṅgatā // (6.2)
Par.?
asthāne rodanākrośahasitasmitanartanam / (7.1)
Par.?
gītavāditravāgaṅgavikṣepāsphoṭanāni ca // (7.2)
Par.?
asāmnā veṇuvīṇādiśabdānukaraṇaṃ muhuḥ / (8.1)
Par.?
āsyāt phenāgamo 'jasram aṭanaṃ bahubhāṣitā // (8.2)
Par.?
alaṅkāro 'nalaṃkārairayānair gamanodyamaḥ / (9.1)
Par.?
gṛddhirabhyavahāryeṣu tallābhe cāvamānatā // (9.2)
Par.?
utpiṇḍitāruṇākṣitvaṃ jīrṇe cānne gadodbhavaḥ / (10.1)
Par.?
Symptome: pittonmāda
pittāt saṃtarjanaṃ krodho muṣṭiloṣṭādyabhidravaḥ // (10.2)
Par.?
śītacchāyodakākāṅkṣā nagnatvaṃ pītavarṇatā / (11.1)
Par.?
asatyajvalanajvālātārakādīpadarśanam // (11.2)
Par.?
Symptome: kaphonmāda
kaphād arocakaśchardir alpehāhāravākyatā / (12.1)
Par.?
strīkāmatā rahaḥprītir lālāsiṅghāṇakasrutiḥ // (12.2)
Par.?
baibhatsyaṃ śaucavidveṣo nidrā śvayathurānane / (13.1)
Par.?
unmādo balavān rātrau bhuktamātre ca jāyate // (13.2)
Par.?
sarvāyatanasaṃsthānasaṃnipāte tadātmakam / (14.1)
Par.?
unmādaṃ dāruṇaṃ vidyāt taṃ bhiṣak parivarjayet // (14.2)
Par.?
dhanakāntādināśena duḥsahenābhiṣaṅgavān / (15.1)
Par.?
pāṇḍur dīno muhur muhyan hāheti paridevate // (15.2)
Par.?
rodityakasmān mriyate tadguṇān bahu manyate / (16.1)
Par.?
śokakliṣṭamanā dhyāyañjāgarūko viceṣṭate // (16.2)
Par.?
Symptome: viṣonmāda
viṣeṇa śyāvavadano naṣṭacchāyābalendriyaḥ / (17.1)
Par.?
vegāntare 'pi saṃbhrānto raktākṣas taṃ vivarjayet // (17.2)
Par.?
Behandlung
athānilaja unmāde snehapānaṃ prayojayet / (18.1)
Par.?
pūrvam āvṛtamārge tu sasnehaṃ mṛdu śodhanam // (18.2)
Par.?
kaphapittabhave 'pyādau vamanaṃ savirecanam / (19.1)
Par.?
snigdhasvinnasya vastiṃ ca śirasaḥ savirecanam // (19.2)
Par.?
tathāsya śuddhadehasya prasādaṃ labhate manaḥ / (20.1)
Par.?
ittham apyanuvṛttau tu tīkṣṇaṃ nāvanam añjanam // (20.2)
Par.?
harṣaṇāśvāsanottrāsabhayatāḍanatarjanam / (21.1)
Par.?
abhyaṅgodvartanālepadhūpān pānaṃ ca sarpiṣaḥ // (21.2)
Par.?
yuñjyāt tāni hi śuddhasya nayanti prakṛtiṃ manaḥ / (22.1)
Par.?
hiṅgusauvarcalavyoṣair dvipalāṃśair ghṛtāḍhakam // (22.2)
Par.?
siddhaṃ samūtram unmādabhūtāpasmāranut param / (23.1)
Par.?
dvau prasthau svarasād brāhmyā ghṛtaprasthaṃ ca sādhitam // (23.2)
Par.?
vyoṣaśyāmātrivṛddantīśaṅkhapuṣpīnṛpadrumaiḥ / (24.1)
Par.?
sasaptalākrimiharaiḥ kalkitairakṣasaṃmitaiḥ // (24.2)
Par.?
palavṛddhyā prayuñjīta paraṃ mātrā catuḥpalam / (25.1)
Par.?
unmādakuṣṭhāpasmāraharaṃ vandhyāsutapradam // (25.2)
Par.?
vāksvarasmṛtimedhākṛddhanyaṃ brāhmīghṛtaṃ smṛtam / (26.1)
Par.?
varāviśālābhadrailādevadārvelavālukaiḥ // (26.2)
Par.?
dviśārivādvirajanīdvisthirāphalinīnataiḥ / (27.1)
Par.?
bṛhatīkuṣṭhamañjiṣṭhānāgakesaradāḍimaiḥ // (27.2)
Par.?
vellatālīśapattrailāmālatīmukulotpalaiḥ / (28.1)
Par.?
sadantīpadmakahimaiḥ karṣāṃśaiḥ sarpiṣaḥ pacet // (28.2)
Par.?
prasthaṃ bhūtagrahonmādakāsāpasmārapāpmasu / (29.1)
Par.?
pāṇḍukaṇḍūviṣe śoṣe mohe mehe gare jvare // (29.2)
Par.?
aretasyaprajasi vā daivopahatacetasi / (30.1)
Par.?
amedhasi skhaladvāci smṛtikāme 'lpapāvake // (30.2)
Par.?
balyaṃ maṅgalyam āyuṣyaṃ kāntisaubhāgyapuṣṭidam / (31.1)
Par.?
kalyāṇakam idaṃ sarpiḥ śreṣṭhaṃ puṃsavaneṣu ca // (31.2)
Par.?
ebhyo dviśārivādīni jale paktvaikaviṃśatim / (32.1)
Par.?
rase tasmin pacet sarpir gṛṣṭikṣīracaturguṇam // (32.2)
Par.?
vīrādvimedākākolīkapikacchūviṣāṇibhiḥ / (33.1)
Par.?
śūrpaparṇīyutairetan mahākalyāṇakaṃ param // (33.2)
Par.?
mahāpaiśācaka
bṛṃhaṇaṃ saṃnipātaghnaṃ pūrvasmād adhikaṃ guṇaiḥ / (34.1)
Par.?
jaṭilā pūtanā keśī cāraṭī markaṭī vacā // (34.2)
Par.?
trāyamāṇā jayā vīrā corakaḥ kaṭurohiṇī / (35.1)
Par.?
vayaḥsthā śūkarī chattrā sāticchattrā palaṅkaṣā // (35.2)
Par.?
mahāpuruṣadantā ca kāyasthā nākulīdvayam / (36.1)
Par.?
kaṭambharā vṛścikālī śāliparṇī ca tair ghṛtam // (36.2)
Par.?
siddhaṃ cāturthikonmādagrahāpasmāranāśanam / (37.1)
Par.?
mahāpaiśācakaṃ nāma ghṛtam etad yathāmṛtam // (37.2)
Par.?
buddhimedhāsmṛtikaraṃ bālānāṃ cāṅgavardhanam / (38.1)
Par.?
Rezept
brāhmīm aindrīṃ viḍaṅgāni vyoṣaṃ hiṅgu jaṭāṃ murām // (38.2)
Par.?
rāsnāṃ viṣaghnāṃ laśunaṃ viśalyāṃ surasāṃ vacām / (39.1)
Par.?
jyotiṣmatīṃ nāgavinnām anantāṃ saharītakīm // (39.2)
Par.?
kāṅkṣīṃ ca hastimūtreṇa piṣṭvā chāyāviśoṣitā / (40.1)
Par.?
vartir nasyāñjanālepadhūpairunmādasūdanī // (40.2)
Par.?
weitere Rezepte
avapīḍāśca vividhāḥ sarṣapāḥ snehasaṃyutāḥ / (41.1)
Par.?
kaṭutailena cābhyaṅgo dhmāpayeccāsya tad rajaḥ // (41.2)
Par.?
sahiṅgus tīkṣṇadhūmaśca sūtrasthānodito hitaḥ / (42.1)
Par.?
śṛgālaśalyakolūkajalaukāvṛṣabastajaiḥ // (42.2)
Par.?
mūtrapittaśakṛdromanakhacarmabhirācaret / (43.1)
Par.?
dhūpadhūmāñjanābhyaṅgapradehapariṣecanam // (43.2)
Par.?
dhūpayet satataṃ cainaṃ śvagomatsyaiḥ supūtibhiḥ / (44.1)
Par.?
vātaśleṣmātmake prāyaḥ paittike tu praśasyate // (44.2)
Par.?
tiktakaṃ jīvanīyaṃ ca sarpiḥ snehaśca miśrakaḥ / (45.1)
Par.?
śītāni cānnapānāni madhurāṇi laghūni ca // (45.2)
Par.?
vidhyet sirāṃ yathoktāṃ vā tṛptaṃ medyāmiṣasya vā / (46.1)
Par.?
nivāte śāyayed evaṃ mucyate mativibhramāt // (46.2)
Par.?
prakṣipyāsalile kūpe śoṣayed vā bubhukṣayā / (47.1)
Par.?
āśvāsayet suhṛt taṃ vā vākyair dharmārthasaṃhitaiḥ // (47.2)
Par.?
brūyād iṣṭavināśaṃ vā darśayed adbhutāni vā / (48.1)
Par.?
baddhaṃ sarṣapatailāktaṃ nyased vottānam ātape // (48.2)
Par.?
kapikacchvāthavā taptair lohatailajalaiḥ spṛśet / (49.1)
Par.?
kaśābhis tāḍayitvā vā baddhaṃ śvabhre viniṣkṣipet // (49.2)
Par.?
athavā vītaśastrāśmajane saṃtamase gṛhe / (50.1)
Par.?
sarpeṇoddhṛtadaṃṣṭreṇa dāntaiḥ siṃhair gajaiśca tam // (50.2)
Par.?
athavā rājapuruṣā bahir nītvā susaṃyatam / (51.1)
Par.?
bhāpayeyur vadhenainaṃ tarjayanto nṛpājñayā // (51.2)
Par.?
dehaduḥkhabhayebhyo hi paraṃ prāṇabhayaṃ matam / (52.1)
Par.?
tena yāti śamaṃ tasya sarvato viplutaṃ manaḥ // (52.2)
Par.?
siddhā kriyā prayojyeyaṃ deśakālādyapekṣayā / (53.1)
Par.?
iṣṭadravyavināśāt tu mano yasyopahanyate // (53.2)
Par.?
tasya tatsadṛśaprāptisāntvāśvāsaiḥ śamaṃ nayet / (54.1)
Par.?
kāmaśokabhayakrodhaharṣerṣyālobhasaṃbhavān // (54.2)
Par.?
parasparapratidvaṃdvairebhireva śamaṃ nayet / (55.1) Par.?
bhūtānubandham īkṣeta proktaliṅgādhikākṛtim // (55.2)
Par.?
yadyunmāde tataḥ kuryād bhūtanirdiṣṭam auṣadham / (56.1)
Par.?
baliṃ ca dadyāt palalaṃ yāvakaṃ saktupiṇḍikām // (56.2)
Par.?
snigdhaṃ madhuram āhāraṃ taṇḍulān rudhirokṣitān / (57.1)
Par.?
pakvāmakāni māṃsāni surāṃ maireyam āsavam // (57.2)
Par.?
atimuktasya puṣpāṇi jātyāḥ sahacarasya ca / (58.1)
Par.?
catuṣpathe gavāṃ tīrthe nadīnāṃ saṃgameṣu ca // (58.2)
Par.?
nivṛttāmiṣamadyo yo hitāśī prayataḥ śuciḥ / (59.1)
Par.?
nijāgantubhirunmādaiḥ sattvavān na sa yujyate // (59.2)
Par.?
Zeichen fr Verschwinden von unmāda
prasāda indriyārthānāṃ buddhyātmamanasāṃ tathā / (60.1)
Par.?
dhātūnāṃ prakṛtisthatvaṃ vigatonmādalakṣaṇam // (60.2)
Par.?
Duration=0.26497411727905 secs.