UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5479
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
nṛsiṃhena hataḥ pūrvaṃ hiraṇyākṣāgrajaḥ śrutam / (1.2)
Par.?
kathaṃ niṣūditastena hiraṇyakaśipurvada // (1.3)
Par.?
Viṣṇu transforms into Nṛsiṃha and kills Hiraṇyakaśipu
hiraṇyakaśipoḥ putraḥ prahrāda iti viśrutaḥ / (2.2)
Par.?
dharmajñaḥ satyasampannas tapasvī cābhavatsudhīḥ // (2.3)
Par.?
janmaprabhṛti deveśaṃ pūjayāmāsa cāvyayam / (3.1)
Par.?
sarvajñaṃ sarvagaṃ viṣṇuṃ sarvadevabhavodbhavam // (3.2)
Par.?
tamādipuruṣaṃ bhaktyā parabrahmasvarūpiṇam / (4.1)
Par.?
brahmaṇo 'dhipatiṃ sṛṣṭisthitisaṃhārakāraṇam // (4.2)
Par.?
so'pi viṣṇostathābhūtaṃ dṛṣṭvā putraṃ samāhitam / (5.1)
Par.?
namo nārāyaṇāyeti govindeti muhurmuhuḥ // (5.2)
Par.?
stuvantaṃ prāha devāriḥ pradahanniva pāpadhīḥ / (6.1)
Par.?
na māṃ jānāsi durbuddhe sarvadaityāmareśvaram // (6.2)
Par.?
prahrāda vīra duṣputra dvijadevārtikāraṇam / (7.1)
Par.?
ko viṣṇuḥ padmajo vāpi śakraś ca varuṇo'thavā // (7.2)
Par.?
vāyuḥ somastatheśānaḥ pāvako mama yaḥ samaḥ / (8.1) Par.?
māmevārcaya bhaktyā ca svalpaṃ nārāyaṇaṃ sadā // (8.2)
Par.?
prahrāda jīvite vāñchā tavaiṣā śṛṇu cāsti cet / (9.1)
Par.?
śrutvāpi tasya vacanaṃ hiraṇyakaśipoḥ sudhīḥ // (9.2)
Par.?
prahrādaḥ pūjayāmāsa namo nārāyaṇeti ca / (10.1)
Par.?
namo nārāyaṇāyeti sarvadaityakumārakān // (10.2)
Par.?
adhyāpayāmāsa ca tāṃ brahmavidyāṃ suśobhanām / (11.1)
Par.?
durlaṅghyāṃ cātmano dṛṣṭvā śakrādibhir api svayam // (11.2)
Par.?
putreṇa laṅghitāmājñāṃ hiraṇyaḥ prāha dānavān / (12.1)
Par.?
etaṃ nānāvidhairvadhyaṃ duṣputraṃ hantumarhatha // (12.2)
Par.?
evamuktāstadā tena daityena sudurātmanā / (13.1)
Par.?
nijaghnurdevadevasya bhṛtyaṃ prahrādamavyayam // (13.2)
Par.?
tatra tatpratikṛtaṃ tadā surairdaityarājatanayaṃ dvijottamāḥ / (14.1)
Par.?
kṣīravārinidhiśāyinaḥ prabhorniṣphalaṃ tvatha babhūva tejasā // (14.2)
Par.?
tadātha garvabhinnasya hiraṇyakaśipoḥ prabhuḥ / (15.1)
Par.?
tatraivāvirabhūddhantuṃ nṛsiṃhākṛtimāsthitaḥ // (15.2)
Par.?
jaghāna ca sutaṃ prekṣya pitaraṃ dānavādhamam / (16.1)
Par.?
bibheda tatkṣaṇādeva karajair niśitaiḥ śataiḥ // (16.2)
Par.?
tato nihatya taṃ daityaṃ sabāndhavamaghāpahaḥ / (17.1)
Par.?
pīḍayāmāsa daityendraṃ yugāntāgnirivāparaḥ // (17.2)
Par.?
nādaistasya nṛsiṃhasya ghorairvitrāsitaṃ jagat / (18.1)
Par.?
ā brahmabhuvanād viprāḥ pracacāla ca suvratāḥ // (18.2)
Par.?
dṛṣṭvā surāsuramahoragasiddhasādhyās tasmin kṣaṇe hariviriñcimukhā nṛsiṃham / (19.1)
Par.?
dhairyaṃ balaṃ ca samavāpya yayurvisṛjya ā diṅmukhāntam asurakṣaṇatatparāś ca // (19.2)
Par.?
tatastairgataiḥ saiṣa devo nṛsiṃhaḥ sahasrākṛtiḥ sarvapāt sarvabāhuḥ / (20.1)
Par.?
sahasrekṣaṇaḥ somasūryāgninetrastadā saṃsthitaḥ sarvamāvṛtya māyī // (20.2)
Par.?
taṃ tuṣṭuvuḥ suraśreṣṭhā lokā lokācale sthitāḥ / (21.1)
Par.?
sabrahmakāḥ sasādhyāś ca sayamāḥ samarudgaṇāḥ // (21.2)
Par.?
parātparataraṃ brahma tattvāt tattvatamaṃ bhavān / (22.1)
Par.?
jyotiṣāṃ tu paraṃ jyotiḥ paramātmā jaganmayaḥ // (22.2)
Par.?
sthūlaṃ sūkṣmaṃ susūkṣmaṃ ca śabdabrahmamayaḥ śubhaḥ / (23.1)
Par.?
vāgatīto nirālaṃbo nirdvandvo nirupaplavaḥ // (23.2)
Par.?
yajñabhugyajñamūrtistvaṃ yajñināṃ phaladaḥ prabhuḥ / (24.1)
Par.?
bhavānmatsyākṛtiḥ kaurmamāsthāya jagati sthitaḥ // (24.2)
Par.?
vārāhīṃ caiva tāṃ saiṃhīmāsthāyehavyavasthitaḥ / (25.1)
Par.?
devānāṃ devarakṣārthaṃ nihatya ditijeśvaram // (25.2)
Par.?
dvijaśāpacchalenaivam avatīrṇo'si līlayā / (26.1)
Par.?
na dṛṣṭaṃ yattvadanyaṃ hi bhavān sarvaṃ carācaram // (26.2)
Par.?
bhavānviṣṇurbhavān rudro bhavāneva pitāmahaḥ / (27.1)
Par.?
bhavānādirbhavānanto bhavāneva vayaṃ vibho // (27.2)
Par.?
bhavāneva jagatsarvaṃ pralāpena kimīśvara / (28.1)
Par.?
māyayā bahudhā saṃsthamadvitīyamayaṃ prabho // (28.2)
Par.?
stoṣyāmastvāṃ kathaṃ bhāsi devadeva mṛgādhipa / (29.1)
Par.?
stuto'pi vividhaiḥ stutyairbhāvairnānāvidhaiḥ prabhuḥ // (29.2)
Par.?
na jagāma dvijāḥ śāntiṃ mānayanyonimātmanaḥ / (30.1)
Par.?
yo nṛsiṃhastavaṃ bhaktyā paṭhedvārthaṃ vicārayet // (30.2)
Par.?
śrāvayedvā dvijānsarvān viṣṇuloke mahīyate / (31.1)
Par.?
devas take refuge to Śiva
tadantare śivaṃ devāḥ sendrāḥ sabrahmakāḥ prabhum // (31.2)
Par.?
samprāpya tuṣṭuvuḥ sarvaṃ vijñāpya mṛgarūpiṇaḥ / (32.1)
Par.?
tato brahmādayastūrṇaṃ saṃstūya parameśvaram // (32.2)
Par.?
ātmatrāṇāya śaraṇaṃ jagmuḥ paramakāraṇam / (33.1)
Par.?
mandarasthaṃ mahādevaṃ krīḍamānaṃ sahomayā // (33.2)
Par.?
sevitaṃ gaṇagandharvaiḥ siddhairapsarasāṃ gaṇaiḥ / (34.1)
Par.?
devatābhiḥ saha brahmā bhītabhītaḥ sagadgadam / (34.2)
Par.?
praṇamya daṇḍavadbhūmau tuṣṭāva parameśvaram // (34.3)
Par.?
brahmovāca / (35.1)
Par.?
namaste kālakālāya namaste rudra manyave / (35.2)
Par.?
namaḥ śivāya rudrāya śaṅkarāya śivāya te // (35.3)
Par.?
ugro'si sarvabhūtānāṃ niyantāsi śivo'si naḥ / (36.1)
Par.?
namaḥ śivāya śarvāya śaṅkarāyārttihāriṇe // (36.2)
Par.?
mayaskarāya viśvāya viṣṇave brahmaṇe namaḥ / (37.1)
Par.?
antakāya namastubhyamumāyāḥ pataye namaḥ // (37.2)
Par.?
hiraṇyabāhave sākṣāddhiraṇyapataye namaḥ / (38.1)
Par.?
śarvāya sarvarūpāya puruṣāya namonamaḥ // (38.2)
Par.?
sadasadvyaktihīnāya mahataḥ kāraṇāya te / (39.1)
Par.?
nityāya viśvarūpāya jāyamānāya te namaḥ // (39.2)
Par.?
jātāya bahudhā loke prabhūtāya namonamaḥ / (40.1)
Par.?
rudrāya nīlarudrāya kadrudrāya pracetase // (40.2)
Par.?
kālāya kālarūpāya namaḥ kālāṅgahāriṇe / (41.1)
Par.?
mīḍhuṣṭamāya devāya śitikaṇṭhāya te namaḥ // (41.2)
Par.?
mahīyase namastubhyaṃ hantre devāriṇāṃ sadā / (42.1)
Par.?
tārāya ca sutārāya tāraṇāya namonamaḥ // (42.2)
Par.?
harikeśāya devāya śaṃbhave paramātmane / (43.1)
Par.?
devānāṃ śaṃbhave tubhyaṃ bhūtānāṃ śaṃbhave namaḥ // (43.2)
Par.?
śambhave haimavatyāś ca manyave rudrarūpiṇe / (44.1)
Par.?
kapardine namastubhyaṃ kālakaṇṭhāya te namaḥ // (44.2)
Par.?
hiraṇyāya maheśāya śrīkaṇṭhāya namonamaḥ / (45.1)
Par.?
bhasmadigdhaśarīrāya daṇḍamuṇḍīśvarāya ca // (45.2)
Par.?
namo hrasvāya dīrghāya vāmanāya namonamaḥ / (46.1)
Par.?
nama ugratriśūlāya ugrāya ca namo namaḥ // (46.2)
Par.?
bhīmāya bhīmarūpāya bhīmakarmaratāya te / (47.1)
Par.?
agrevadhāya vai bhūtvā namo dūrevadhāya ca // (47.2)
Par.?
dhanvine śūline tubhyaṃ gadine haline namaḥ / (48.1)
Par.?
cakriṇe varmiṇe nityaṃ daityānāṃ karmabhedine // (48.2)
Par.?
sadyāya sadyarūpāya sadyojātāya te namaḥ / (49.1)
Par.?
vāmāya vāmarūpāya vāmanetrāya te namaḥ // (49.2)
Par.?
aghorarūpāya vikaṭāya vikaṭaśarīrāya te namaḥ / (50.1)
Par.?
puruṣarūpāya puruṣaikatatpuruṣāya vai namaḥ // (50.2)
Par.?
puruṣārthapradānāya pataye parameṣṭhine / (51.1)
Par.?
īśānāya namastubhyamīśvarāya namonamaḥ // (51.2)
Par.?
brahmaṇe brahmarūpāya namaḥ sākṣācchivāya te / (52.1)
Par.?
sarvaviṣṇurnṛsiṃhasya rūpamāsthāya viśvakṛt // (52.2)
Par.?
hiraṇyakaśipuṃ hatvā karajairniśitaiḥ svayam / (53.1)
Par.?
daityendrairbahubhiḥ sārdhaṃ hitārthaṃ jagatāṃ prabhuḥ // (53.2)
Par.?
saiṃhīṃ samānayanyoniṃ bādhate nikhilaṃ jagat / (54.1)
Par.?
yatkṛtyamatra deveśa tatkuruṣva bhavāniha // (54.2)
Par.?
ugro'si sarvaduṣṭānāṃ niyantāsi śivo'si naḥ / (55.1)
Par.?
kālakūṭādivapuṣā trāhi naḥ śaraṇāgatān // (55.2)
Par.?
śukraṃ tu vṛttaṃ viśveśa krīḍā vai kevalaṃ vayam / (56.1)
Par.?
tavonmeṣanimeṣābhyāmasmākaṃ pralayodayau // (56.2)
Par.?
unmīlayet tvayi brahman vināśo'sti na te śiva / (57.1)
Par.?
saṃtaptāsmo vayaṃ deva hariṇāmitatejasā // (57.2)
Par.?
sarvalokahitāyainaṃ tattvaṃ saṃhartumicchasi / (58.1)
Par.?
sūta uvāca / (58.2)
Par.?
vijñāpitas tathā devaḥ prahasanprāha tān surān // (58.3)
Par.?
abhayaṃ ca dadau teṣāṃ haniṣyāmīti taṃ prabhuḥ / (59.1)
Par.?
so'pi śakraḥ suraiḥ sārdhaṃ praṇipatya yathāgatam // (59.2)
Par.?
jagāma bhagavān brahmā tathānye ca surottamāḥ / (60.1)
Par.?
athotthāya mahādevaḥ śārabhaṃ rūpamāsthitaḥ // (60.2)
Par.?
yayau prānte nṛsiṃhasya garvitasya mṛgāśinaḥ / (61.1)
Par.?
apahṛtya tadā prāṇān śarabhaḥ surapūjitaḥ // (61.2)
Par.?
siṃhāttato naro bhūtvā jagāma ca yathākramam / (62.1)
Par.?
evaṃ stutastadā devairjagāma sa yathākramam // (62.2)
Par.?
yaḥ paṭhecchṛṇuyādvāpi saṃstavaṃ śārvamuttamam / (63.1)
Par.?
rudralokamanuprāpya rudreṇa saha modate // (63.2)
Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge nārasiṃhe pañcanavatitamo 'dhyāyaḥ // (64.1)
Par.?
Duration=0.65881204605103 secs.