UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4596
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāto 'pasmārapratiṣedhaṃ vyākhyāsyāmaḥ / (1.1)
Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2)
Par.?
Entstehung
smṛtyapāyo hyapasmāraḥ sa dhīsattvābhisamplavāt / (1.3)
Par.?
jāyate 'bhihate citte cintāśokabhayādibhiḥ // (1.4)
Par.?
unmādavat prakupitaiścittadehagatair malaiḥ / (2.1) Par.?
hate sattve hṛdi vyāpte saṃjñāvāhiṣu kheṣu ca // (2.2)
Par.?
Symptome eines Anfalls
tamo viśan mūḍhamatir bībhatsāḥ kurute kriyāḥ / (3.1)
Par.?
dantān khādan vaman phenaṃ hastau pādau ca vikṣipan // (3.2)
Par.?
paśyann asanti rūpāṇi praskhalan patati kṣitau / (4.1)
Par.?
vijihmākṣibhruvo doṣavege 'tīte vibudhyate // (4.2)
Par.?
kālāntareṇa sa punaścaivam eva viceṣṭate / (5.1)
Par.?
Unterarten
apasmāraścaturbhedo vātādyair nicayena ca // (5.2)
Par.?
rūpam utpatsyamāne 'smin hṛtkampaḥ śūnyatā bhramaḥ / (6.1)
Par.?
tamaso darśanaṃ dhyānaṃ bhrūvyudāso 'kṣivaikṛtam // (6.2)
Par.?
aśabdaśravaṇaṃ svedo lālāsiṅghāṇakasrutiḥ / (7.1)
Par.?
avipāko 'rucir mūrchā kukṣyāṭopo balakṣayaḥ // (7.2)
Par.?
nidrānāśo 'ṅgamardas tṛṭ svapne gānaṃ sanartanam / (8.1)
Par.?
pānaṃ tailasya madyasya tayoreva ca mehanam // (8.2)
Par.?
tatra vātāt sphuratsakthiḥ prapataṃśca muhur muhuḥ / (9.1)
Par.?
apasmarati saṃjñāṃ ca labhate visvaraṃ rudan // (9.2)
Par.?
utpiṇḍitākṣaḥ śvasiti phenaṃ vamati kampate / (10.1)
Par.?
āvidhyati śiro dantān daśatyādhmātakandharaḥ // (10.2)
Par.?
parito vikṣipatyaṅgaṃ viṣamaṃ vinatāṅguliḥ / (11.1)
Par.?
rūkṣaśyāvāruṇākṣitvaṅnakhāsyaḥ kṛṣṇam īkṣate // (11.2)
Par.?
capalaṃ paruṣaṃ rūpaṃ virūpaṃ vikṛtānanam / (12.1)
Par.?
Symptome pittāpasmāra
apasmarati pittena muhuḥ saṃjñāṃ ca vindati // (12.2)
Par.?
pītaphenākṣivaktratvag āsphālayati medinīm / (13.1)
Par.?
bhairavādīptaruṣitarūpadarśī tṛṣānvitaḥ // (13.2)
Par.?
kaphāpasmāra
kaphāccireṇa grahaṇaṃ cireṇaiva vibodhanam / (14.1)
Par.?
ceṣṭālpā bhūyasī lālā śuklanetranakhāsyatā // (14.2)
Par.?
śuklābharūpadarśitvaṃ sarvaliṅgaṃ tu varjayet / (15.1)
Par.?
athāvṛtānāṃ dhīcittahṛtkhānāṃ prākprabodhanam // (15.2)
Par.?
tīkṣṇaiḥ kuryād apasmāre karmabhir vamanādibhiḥ / (16.1)
Par.?
vātikaṃ vastibhūyiṣṭhaiḥ paittaṃ prāyo virecanaiḥ // (16.2)
Par.?
ślaiṣmikaṃ vamanaprāyairapasmāram upācaret / (17.1)
Par.?
sarvataḥ suviśuddhasya samyag āśvāsitasya ca // (17.2)
Par.?
apasmāravimokṣārthaṃ yogān saṃśamanāñchṛṇu / (18.1)
Par.?
gomayasvarasakṣīradadhimūtraiḥ śṛtaṃ haviḥ // (18.2)
Par.?
apasmārajvaronmādakāmalāntakaraṃ pibet / (19.1)
Par.?
dvipañcamūlatriphalādviniśākuṭajatvacaḥ // (19.2)
Par.?
saptaparṇam apāmārgaṃ nīlinīṃ kaṭurohiṇīm / (20.1)
Par.?
śamyākapuṣkarajaṭāphalgumūladurālabhāḥ // (20.2)
Par.?
dvipalāḥ saliladroṇe paktvā pādāvaśeṣite / (21.1)
Par.?
bhārgīpāṭhāḍhakīkumbhanikumbhavyoṣarohiṣaiḥ // (21.2)
Par.?
mūrvābhūtikabhūnimbaśreyasīśārivādvayaiḥ / (22.1)
Par.?
madayantyagniniculairakṣāṃśaiḥ sarpiṣaḥ pacet // (22.2)
Par.?
prasthaṃ tadvad dravaiḥ pūrvaiḥ pañcagavyam idaṃ mahat / (23.1)
Par.?
jvarāpasmārajaṭharabhagandaraharaṃ param // (23.2)
Par.?
śophārśaḥkāmalāpāṇḍugulmakāsagrahāpaham / (24.1)
Par.?
brāhmīrasavacākuṣṭhaśaṅkhapuṣpīśṛtaṃ ghṛtam // (24.2)
Par.?
purāṇaṃ medhyam unmādālakṣmyapasmārapāpmajit / (25.1)
Par.?
tailaprasthaṃ ghṛtaprasthaṃ jīvanīyaiḥ palonmitaiḥ // (25.2)
Par.?
kṣīradroṇe pacet siddham apasmāravimokṣaṇam / (26.1)
Par.?
kaṃse kṣīrekṣurasayoḥ kāśmarye 'ṣṭaguṇe rase // (26.2)
Par.?
kārṣikair jīvanīyaiśca sarpiḥprasthaṃ vipācayet / (27.1)
Par.?
vātapittodbhavaṃ kṣipram apasmāraṃ nihanti tat // (27.2)
Par.?
tadvat kāśavidārīkṣukuśakvāthaśṛtaṃ payaḥ / (28.1)
Par.?
kūṣmāṇḍasvarase sarpir aṣṭādaśaguṇe śṛtam // (28.2)
Par.?
yaṣṭīkalkam apasmāraharaṃ dhīvāksvarapradam / (29.1)
Par.?
kapilānāṃ gavāṃ pittaṃ nāvane paramaṃ hitam // (29.2)
Par.?
śvaśṛgālabiḍālānāṃ siṃhādīnāṃ ca pūjitam / (30.1)
Par.?
godhānakulanāgānāṃ pṛṣatarkṣagavām api // (30.2)
Par.?
pitteṣu sādhitaṃ tailaṃ nasye 'bhyaṅge ca śasyate / (31.1)
Par.?
triphalāvyoṣapītadruyavakṣāraphaṇijjakaiḥ // (31.2)
Par.?
śryāhvāpāmārgakārañjabījais tailaṃ vipācitam / (32.1)
Par.?
bastamūtre hitaṃ nasyaṃ cūrṇaṃ vā dhmāpayed bhiṣak // (32.2)
Par.?
nakulolūkamārjāragṛdhrakīṭāhikākajaiḥ / (33.1)
Par.?
tuṇḍaiḥ pakṣaiḥ purīṣaiśca dhūpam asya prayojayet // (33.2)
Par.?
śīlayet tailalaśunaṃ payasā vā śatāvarīm / (34.1)
Par.?
brāhmīrasaṃ kuṣṭharasaṃ vacāṃ vā madhusaṃyutām // (34.2)
Par.?
samaṃ kruddhairapasmāro doṣaiḥ śārīramānasaiḥ / (35.1)
Par.?
yajjāyate yataścaiṣa mahāmarmasamāśrayaḥ // (35.2)
Par.?
tasmād rasāyanairenaṃ duścikitsyam upācaret / (36.1)
Par.?
Nachbehandlung
tadārtaṃ cāgnitoyāder viṣamāt pālayet sadā // (36.2)
Par.?
muktaṃ manovikāreṇa tvam itthaṃ kṛtavān iti / (37.1)
Par.?
na brūyād viṣayairiṣṭaiḥ kliṣṭaṃ ceto 'sya bṛṃhayet // (37.2)
Par.?
Duration=0.13583302497864 secs.