Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5463
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
ata ūrdhvaṃ pravakṣyāmi śaucācārasya lakṣaṇam / (1.2) Par.?
yadanuṣṭhāya śuddhātmā paretya gatimāpnuyāt // (1.3) Par.?
brahmaṇā kathitaṃ pūrvaṃ sarvabhūtahitāya vai / (2.1) Par.?
saṃkṣepātsarvavedārthaṃ saṃcayaṃ brahmavādinām // (2.2) Par.?
udayārthaṃ tu śaucānāṃ munīnāmuttamaṃ padam / (3.1) Par.?
yastatrāthāpramattaḥ syātsa munirnāvasīdati // (3.2) Par.?
mānāvamānau dvāvetau tāvevāhur viṣāmṛte / (4.1) Par.?
avamāno 'mṛtaṃ tatra sanmāno viṣamucyate // (4.2) Par.?
gurorapi hite yuktaḥ sa tu saṃvatsaraṃ vaset / (5.1) Par.?
niyameṣvapramattastu yameṣu ca sadā bhavet // (5.2) Par.?
prāpyānujñāṃ tataścaiva jñānayogamanuttamam / (6.1) Par.?
avirodhena dharmasya careta pṛthivīmimām // (6.2) Par.?
cakṣuḥpūtaṃ carenmārgaṃ vastrapūtaṃ jalaṃ pibet / (7.1) Par.?
satyapūtaṃ vadedvākyaṃ manaḥpūtaṃ samācaret // (7.2) Par.?
matsyagṛhyasya yatpāpaṃ ṣaṇmāsābhyantare bhavet / (8.1) Par.?
ekāhaṃ tatsamaṃ jñeyam apūtaṃ yajjalaṃ bhavet // (8.2) Par.?
apūtodakapāne tu japecca śatapañcakam / (9.1) Par.?
aghoralakṣaṇaṃ mantraṃ tataḥ śuddhimavāpnuyāt // (9.2) Par.?
athavā pūjayecchaṃbhuṃ ghṛtasnānādivistaraiḥ / (10.1) Par.?
tridhā pradakṣiṇīkṛtya śudhyate nātra saṃśayaḥ // (10.2) Par.?
ātithyaśrāddhayajñeṣu na gacchedyogavitkvacit / (11.1) Par.?
evaṃ hyahiṃsako yogī bhavediti vicāritam // (11.2) Par.?
rules for bhaikṣyacaraṇa
vahnau vidhūme 'tyaṅgāre sarvasminbhuktavajjane / (12.1) Par.?
carettu matimān bhaikṣyaṃ na tu teṣveva nityaśaḥ // (12.2) Par.?
athainam avamanyante pare paribhavanti ca / (13.1) Par.?
tathā yuktaṃ caredbhaikṣyaṃ satāṃ dharmam adūṣayan // (13.2) Par.?
bhaikṣyaṃ caredvanastheṣu yāyāvaragṛheṣu ca / (14.1) Par.?
śreṣṭhā tu prathamā hīyaṃ vṛttirasyopajāyate // (14.2) Par.?
ata ūrdhvaṃ gṛhastheṣu śīlīneṣu careddvijāḥ / (15.1) Par.?
śraddadhāneṣu dānteṣu śrotriyeṣu mahātmasu // (15.2) Par.?
ata ūrdhvaṃ punaścāpi aduṣṭāpatiteṣu ca / (16.1) Par.?
bhaikṣyacaryā hi varṇeṣu jaghanyā vṛttirucyate // (16.2) Par.?
bhaikṣyaṃ yavāgūstakraṃ vā payo yāvakameva ca / (17.1) Par.?
phalamūlādi pakvaṃ vā kaṇapiṇyākasaktavaḥ // (17.2) Par.?
ityeva te mayā proktā yogināṃ siddhivarddhanāḥ / (18.1) Par.?
āhārāsteṣu siddheṣu śreṣṭhaṃ bhaikṣyamiti smṛtam // (18.2) Par.?
abbinduṃ yaḥ kuśāgreṇa māsi māsi samaśnute / (19.1) Par.?
nyāyato yaścaredbhaikṣyaṃ pūrvoktātsa viśiṣyate // (19.2) Par.?
jarāmaraṇagarbhebhyo bhītasya narakādiṣu / (20.1) Par.?
evaṃ dāyayate tasmāttadbhaikṣyamiti saṃsmṛtam // (20.2) Par.?
dadhibhakṣāḥ payobhakṣā ye cānye jīvakṣīṇakāḥ / (21.1) Par.?
sarve te bhaikṣyabhakṣasya kalāṃ nārhanti ṣoḍaśīm // (21.2) Par.?
bhasmaśāyī bhavennityaṃ bhikṣācārī jitendriyaḥ / (22.1) Par.?
ya icchet paramaṃ sthānaṃ vrataṃ pāśupataṃ caret // (22.2) Par.?
behaviour of a yogin
yogināṃ caiva sarveṣāṃ śreṣṭhaṃ cāndrāyaṇaṃ bhavet / (23.1) Par.?
ekaṃ dve trīṇi catvāri śaktito vā samācaret // (23.2) Par.?
asteyaṃ brahmacaryaṃ ca alobhastyāga eva ca / (24.1) Par.?
vratāni pañca bhikṣūṇāmahiṃsā paramā tviha // (24.2) Par.?
akrodho guruśuśrūṣā śaucamāhāralāghavam / (25.1) Par.?
nityaṃ svādhyāya ityete niyamāḥ parikīrtitāḥ // (25.2) Par.?
bījayoniguṇā vastubandhaḥ karmabhir eva ca / (26.1) Par.?
yathā dvipa ivāraṇye manuṣyāṇāṃ vidhīyate // (26.2) Par.?
devaistulyāḥ sarvayajñakriyāstu yajñājjāpyaṃ jñānamāhuś ca jāpyāt / (27.1) Par.?
jñānād dhyānaṃ saṃgarāgādapetaṃ tasminprāpte śāśvatasyopalambhaḥ // (27.2) Par.?
damaḥ śamaḥ satyamakalmaṣatvaṃ maunaṃ ca bhūteṣvakhileṣu cārjavam / (28.1) Par.?
atīndriyaṃ jñānamidaṃ tathā śivaṃ prāhus tathā jñānaviśuddhabuddhayaḥ // (28.2) Par.?
samāhito brahmaparo 'pramādī śucis tathaikāntaratir jitendriyaḥ / (29.1) Par.?
samāpnuyādyogamimaṃ mahātmā maharṣayaścaivam aninditāmalāḥ // (29.2) Par.?
prāpyate 'bhimatān deśānaṅkuśena nivāritaḥ / (30.1) Par.?
etanmārgeṇa śuddhena dagdhabījo hyakalmaṣaḥ // (30.2) Par.?
sadācāraratāḥ śāntāḥ svadharmaparipālakāḥ / (31.1) Par.?
sarvāṃllokān vinirjitya brahmalokaṃ vrajanti te // (31.2) Par.?
salutation of superiors
pitāmahenopadiṣṭo dharmaḥ sākṣātsanātanaḥ / (32.1) Par.?
sarvalokopakārārthaṃ śṛṇudhvaṃ pravadāmi vaḥ // (32.2) Par.?
gurūpadeśayuktānāṃ vṛddhānāṃ kramavarttinām / (33.1) Par.?
abhyutthānādikaṃ sarvaṃ praṇāmaṃ caiva kārayet // (33.2) Par.?
aṣṭāṅgapraṇipātenatridhā nyastena suvratāḥ / (34.1) Par.?
triḥpradakṣiṇayogena vandyo vai brahmaṇo guruḥ // (34.2) Par.?
jyeṣṭhānye 'pi ca te sarve vandanīyā vijānatā / (35.1) Par.?
ājñābhaṅgaṃ na kurvīta yadīcchet siddhim uttamām // (35.2) Par.?
dhātuśūnyabilakṣetrakṣudramantropajīvanam / (36.1) Par.?
viṣagrahaviḍambādīn varjayet sarvayatnataḥ // (36.2) Par.?
kaitavaṃ vittaśāṭhyaṃ ca paiśunyaṃ varjayetsadā / (37.1) Par.?
atihāsam avaṣṭambhaṃ līlāsvecchāpravartanam // (37.2) Par.?
varjayetsarvayatnena gurūṇāmapi saṃnidhau / (38.1) Par.?
tadvākyapratikūlaṃ ca ayuktaṃ vai gurorvacaḥ // (38.2) Par.?
na vadetsarvayatnena aniṣṭaṃ na smaretsadā / (39.1) Par.?
yatīnāmāsanaṃ vastraṃ daṇḍādyaṃ pāduke tathā // (39.2) Par.?
mālyaṃ ca śayanasthānaṃ pātraṃ chāyāṃ ca yatnataḥ / (40.1) Par.?
yajñopakaraṇāṅgaṃ ca na spṛśed vai padena ca // (40.2) Par.?
devadrohaṃ gurudrohaṃ na kuryātsarvayatnataḥ / (41.1) Par.?
kṛtvā pramādato viprāḥ praṇavasyāyutaṃ japet // (41.2) Par.?
devadrohagurudrohātkoṭimātreṇa śudhyati / (42.1) Par.?
mahāpātakaśuddhyarthaṃ tathaiva ca yathāvidhi // (42.2) Par.?
pātakī ca tadardhena śudhyate vṛttavānyadi / (43.1) Par.?
upapātakinaḥ sarve tadardhenaiva suvratāḥ // (43.2) Par.?
saṃdhyālope kṛte vipraḥ trirāvṛttyaiva śudhyati / (44.1) Par.?
āhnikacchedane jāte śatamekamudāhṛtam // (44.2) Par.?
laṅghane samayānāṃ tu abhakṣyasya ca bhakṣaṇe / (45.1) Par.?
avācyavācane caiva sahasrācchuddhirucyate // (45.2) Par.?
kākolūkakapotānāṃ pakṣiṇāmapi ghātane / (46.1) Par.?
śatamaṣṭottaraṃ japtvā mucyate nātra saṃśayaḥ // (46.2) Par.?
yaḥ punastattvavettā ca brahmavid brāhmaṇottamaḥ / (47.1) Par.?
smaraṇācchuddhimāpnoti nātra kāryā vicāraṇā // (47.2) Par.?
naivamātmavidāmasti prāyaścittāni codanā / (48.1) Par.?
viśvasyaiva hi te śuddhā brahmavidyāvido janāḥ // (48.2) Par.?
yogadhyānaikaniṣṭhāś ca nirlepāḥ kāñcanaṃ yathā / (49.1) Par.?
śuddhānāṃ śodhanaṃ nāsti viśuddhā brahmavidyayā // (49.2) Par.?
cleaning of water
uddhṛtānuṣṇaphenābhiḥ pūtābhir vastracakṣuṣā / (50.1) Par.?
adbhiḥ samācaretsarvaṃ varjayetkaluṣodakam // (50.2) Par.?
gandhavarṇarasairduṣṭamaśucisthānasaṃsthitam / (51.1) Par.?
paṅkāśmadūṣitaṃ caiva sāmudraṃ palvalodakam // (51.2) Par.?
saśaivālaṃ tathānyairvā doṣairduṣṭaṃ vivarjayet / (52.1) Par.?
cleaning of clothes
vastraśaucānvitaḥ kuryātsarvakāryāṇi vai dvijāḥ // (52.2) Par.?
namaskārādikaṃ sarvaṃ guruśuśrūṣaṇādikam / (53.1) Par.?
vastraśaucavihīnātmā hyaśucirnātra saṃśayaḥ // (53.2) Par.?
devakāryopayuktānāṃ pratyahaṃ śaucamiṣyate / (54.1) Par.?
itareṣāṃ hi vastrāṇāṃ śaucaṃ kāryaṃ malāgame // (54.2) Par.?
varjayetsarvayatnena vāso 'nyair vidhṛtaṃ dvijāḥ / (55.1) Par.?
kauśeyāvikayo rūkṣaiḥ kṣaumāṇāṃ gaurasarṣapaiḥ // (55.2) Par.?
śrīphalairaṃśupaṭṭānāṃ kutapānāmariṣṭakaiḥ / (56.1) Par.?
carmaṇāṃ vidalānāṃ ca vetrāṇāṃ vastravanmatam // (56.2) Par.?
valkalānāṃ tu sarveṣāṃ chatracāmarayorapi / (57.1) Par.?
cailavacchaucamākhyātaṃ brahmavidbhir munīśvaraiḥ // (57.2) Par.?
cleaning of objects
bhasmanā śudhyate kāṃsyaṃ kṣāreṇāyasam ucyate / (58.1) Par.?
tāmramamlena vai viprāstrapusīsakayorapi // (58.2) Par.?
haimam adbhiḥ śubhaṃ pātraṃ raupyapātraṃ dvijottamāḥ / (59.1) Par.?
maṇyaśmaśaṅkhamuktānāṃ śaucaṃ taijasavatsmṛtam // (59.2) Par.?
agner apāṃ ca saṃyogādatyantopahatasya ca / (60.1) Par.?
rasānāmiha sarveṣāṃ śuddhirutplavanaṃ smṛtam // (60.2) Par.?
tṛṇakāṣṭhādivastūnāṃ śubhenābhyukṣaṇaṃ smṛtam / (61.1) Par.?
uṣṇena vāriṇā śuddhis tathā sruksruvayorapi // (61.2) Par.?
tathaiva yajñapātrāṇāṃ muśalolūkhalasya ca / (62.1) Par.?
śṛṅgāsthidārudantānāṃ takṣaṇenaiva śodhanam // (62.2) Par.?
saṃhatānāṃ mahābhāgā dravyāṇāṃ prokṣaṇaṃ smṛtam / (63.1) Par.?
asaṃhatānāṃ dravyāṇāṃ pratyekaṃ śaucamucyate // (63.2) Par.?
abhuktarāśidhānyānām ekadeśasya dūṣaṇe / (64.1) Par.?
tāvanmātraṃ samuddhṛtya prokṣayedvai kuśāṃbhasā // (64.2) Par.?
śākamūlaphalādīnāṃ dhānyavacchuddhiriṣyate / (65.1) Par.?
mārjanonmārjanair veśma punaḥpākena mṛnmayam // (65.2) Par.?
ullekhanenāñjanena tathā saṃmārjanena ca / (66.1) Par.?
gonivāsena vai śuddhā secanena dharā smṛtā // (66.2) Par.?
bhūmistham udakaṃ śuddhaṃ vaitṛṣṇyaṃ yatra gaurvrajet / (67.1) Par.?
avyāptaṃ yadamedhyena gandhavarṇarasānvitam // (67.2) Par.?
vatsaḥ śuciḥ prasravaṇe śakuniḥ phalapātane / (68.1) Par.?
svadārāsyaṃ gṛhasthānāṃ ratau bhāryābhikāṅkṣayā // (68.2) Par.?
hastābhyāṃ kṣālitaṃ vastraṃ kāruṇā ca yathāvidhi / (69.1) Par.?
kuśāṃbunā susaṃprokṣya gṛhṇīyāddharmavittamaḥ // (69.2) Par.?
paṇyaṃ prasāritaṃ caiva varṇāśramavibhāgaśaḥ / (70.1) Par.?
śucirākarajaṃ teṣāṃ śvā mṛgagrahaṇe śuciḥ // (70.2) Par.?
chāyā ca vipluṣo viprā makṣikādyā dvijottamāḥ / (71.1) Par.?
rajo bhūr vāyur agniś ca medhyāni sparśane sadā // (71.2) Par.?
suptvā bhuktvā ca vai viprāḥ kṣuttvā pītvā ca vai tathā / (72.1) Par.?
ṣṭhīvitvādhyayanādau ca śucirapyācametpunaḥ // (72.2) Par.?
pādau spṛśanti ye cāpi parācamanabindavaḥ / (73.1) Par.?
te pārthivaiḥ samā jñeyā na tairaprayato bhavet // (73.2) Par.?
kṛtvā ca maithunaṃ spṛṣṭvā patitaṃ kukkuṭādikam / (74.1) Par.?
sūkaraṃ caiva kākādi śvānamuṣṭraṃ kharaṃ tathā // (74.2) Par.?
yūpaṃ cāṇḍālakādyāṃś ca spṛṣṭvā snānena śudhyati / (75.1) Par.?
rajasvalāṃ sūtikāṃ ca na spṛśedantyajāmapi // (75.2) Par.?
sūtikāśaucasaṃyuktaḥ śāvāśaucasamanvitaḥ / (76.1) Par.?
saṃspṛśenna rajastāsāṃ spṛṣṭvā snātvaiva śudhyati // (76.2) Par.?
undefilable people
naivāśaucaṃ yatīnāṃ ca vanasthabrahmacāriṇām / (77.1) Par.?
naiṣṭhikānāṃ nṛpāṇāṃ ca maṇḍalīnāṃ ca suvratāḥ // (77.2) Par.?
tataḥ kāryavirodhāddhi nṛpāṇāṃ nānyathā bhavet / (78.1) Par.?
vaikhānasānāṃ viprāṇāṃ patitānāmasaṃbhavāt // (78.2) Par.?
asaṃcayād dvijānāṃ ca snānamātreṇa nānyathā / (79.1) Par.?
tathā saṃnihitānāṃ ca yajñārthaṃ dīkṣitasya ca // (79.2) Par.?
ekāhād yajñayājināṃ śuddhiruktā svayaṃbhuvā / (80.1) Par.?
tatastvadhītaśākhānāṃ caturbhiḥ sarvadehinām // (80.2) Par.?
duration of defilement
sūtakaṃ pretakaṃ nāsti tryahād ūrdhvam amutra vai / (81.1) Par.?
arvāg ekādaśāhāntaṃ bāndhavānāṃ dvijottamāḥ // (81.2) Par.?
snānamātreṇa vai śuddhirmaraṇe samupasthite / (82.1) Par.?
tata ṛtutrayādarvāg ekāhaḥ parigīyate // (82.2) Par.?
saptavarṣāt tataścārvāk trirātraṃ hi tataḥ param / (83.1) Par.?
daśāhaṃ brāhmaṇānāṃ vai prathame 'hani vā pituḥ // (83.2) Par.?
daśāhaṃ sūtikāśaucaṃ māturapyevamavyayāḥ / (84.1) Par.?
arvāk trivarṣātsnānena bāndhavānāṃ pituḥ sadā // (84.2) Par.?
aṣṭābdād ekarātreṇa śuddhiḥ syād bāndhavasya tu / (85.1) Par.?
dvādaśābdāttataścārvāk trirātraṃ strīṣu suvratāḥ // (85.2) Par.?
sapiṇḍatā ca puruṣe saptame vinivartate / (86.1) Par.?
atikrānte daśāhe tu trirātramaśucirbhavet // (86.2) Par.?
tataḥ saṃnihito vipraścārvāk pūrvaṃ tadeva vai / (87.1) Par.?
saṃvatsare vyatīte tu snānamātreṇa śudhyati // (87.2) Par.?
purification after touching a dead body
spṛṣṭvā pretaṃ trirātreṇa dharmārthaṃ snānamucyate / (88.1) Par.?
dāhakānāṃ ca netṝṇāṃ snānamātramabāndhave // (88.2) Par.?
anugamya ca vai snātvā ghṛtaṃ prāśya viśudhyati / (89.1) Par.?
ācāryamaraṇe caiva trirātraṃ śrotriye mṛte // (89.2) Par.?
pakṣiṇī mātulānāṃ ca sodarāṇāṃ ca vā dvijāḥ / (90.1) Par.?
bhūpānāṃ maṇḍalīnāṃ ca sadyo nīrāṣṭravāsinām // (90.2) Par.?
kevalaṃ dvādaśāhena kṣattriyāṇāṃ dvijottamāḥ / (91.1) Par.?
nābhiṣiktasya cāśaucaṃ saṃpramādeṣu vai raṇe // (91.2) Par.?
vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati / (92.1) Par.?
iti saṃkṣepataḥ proktā dravyaśuddhiranuttamā // (92.2) Par.?
aśaucaṃ cānupūrvyeṇa yatīnāṃ naiva vidyate / (93.1) Par.?
menstruation
tretāprabhṛti nārīṇāṃ māsi māsyārtavaṃ dvijāḥ // (93.2) Par.?
kṛte sakṛd yugavaśājjāyante vai sahaiva tu / (94.1) Par.?
prayānti ca mahābhāgā bhāryābhiḥ kuravo yathā // (94.2) Par.?
varṇāśramavyavasthā ca tretāprabhṛti suvratāḥ / (95.1) Par.?
bhārate dakṣiṇe varṣe vyavasthā netareṣvatha // (95.2) Par.?
mahāvīte suvīte ca jaṃbūdvīpe tathāṣṭasu / (96.1) Par.?
śākadvīpādiṣu prokto dharmo vai bhārate yathā // (96.2) Par.?
rasollāsā kṛte vṛttistretāyāṃ gṛhavṛkṣajā / (97.1) Par.?
saivārtavakṛtād doṣād rāgadveṣādibhir nṛṇām // (97.2) Par.?
maithunātkāmato viprāstathaiva paruṣādibhiḥ / (98.1) Par.?
yavādyāḥ samprajāyante grāmyāraṇyāścaturdaśa // (98.2) Par.?
oṣadhyaś ca rajodoṣāḥ strīṇāṃ rāgādibhir nṛṇām / (99.1) Par.?
akālakṛṣṭā vidhvastāḥ punarutpāditās tathā // (99.2) Par.?
tasmātsarvaprayatnena na saṃbhāṣyā rajasvalā / (100.1) Par.?
prathame 'hani cāṇḍālī yathā varjyā tathāṅganā // (100.2) Par.?
dvitīye 'hani viprā hi yathā vai brahmaghātinī / (101.1) Par.?
tṛtīye 'hni tadardhena caturthe 'hani suvratāḥ // (101.2) Par.?
snātvārdhamāsāt saṃśuddhā tataḥ śuddhirbhaviṣyati / (102.1) Par.?
ā ṣoḍaśāt tataḥ strīṇāṃ mūtravacchaucamiṣyate // (102.2) Par.?
pañcarātraṃ tathāspṛśyā rajasā vartate yadi / (103.1) Par.?
sā viṃśaddivasādūrdhvaṃ rajasā pūrvavattathā // (103.2) Par.?
snānaṃ śaucaṃ tathā gānaṃ rodanaṃ hasanaṃ tathā / (104.1) Par.?
yānamabhyañjanaṃ nārī dyūtaṃ caivānulepanam // (104.2) Par.?
divāsvapnaṃ viśeṣeṇa tathā vai dantadhāvanam / (105.1) Par.?
maithunaṃ mānasaṃ vāpi vācikaṃ devatārcanam // (105.2) Par.?
varjayetsarvayatnena namaskāraṃ rajasvalā / (106.1) Par.?
rajasvalāṅganāsparśasaṃbhāṣe ca rajasvalā // (106.2) Par.?
saṃtyāgaṃ caiva vastrāṇāṃ varjayetsarvayatnataḥ / (107.1) Par.?
snātvānyapuruṣaṃ nārī na spṛśettu rajasvalā // (107.2) Par.?
īkṣayedbhāskaraṃ devaṃ brahmakūrcaṃ tataḥ pibet / (108.1) Par.?
kevalaṃ pañcagavyaṃ vā kṣīraṃ vā cātmaśuddhaye // (108.2) Par.?
caturthyāṃ strī na gamyā tu gato'lpāyuḥ prasūyate / (109.1) Par.?
vidyāhīnaṃ vratabhraṣṭaṃ patitaṃ pāradārikam // (109.2) Par.?
dāridryārṇavamagnaṃ ca tanayaṃ sā prasūyate / (110.1) Par.?
kanyārthinaiva gantavyā pañcamyāṃ vidhivatpunaḥ // (110.2) Par.?
raktādhikyādbhavennārī śukrādhikye bhavetpumān / (111.1) Par.?
same napuṃsakaṃ caiva pañcamyāṃ kanyakā bhavet // (111.2) Par.?
ṣaṣṭhyāṃ gamyā mahābhāgā satputrajananī bhavet / (112.1) Par.?
putratvaṃ vyañjayettasya jātaputro mahādyutiḥ // (112.2) Par.?
pumiti narakasyākhyā duḥkhaṃ ca narakaṃ viduḥ / (113.1) Par.?
puṃsastrāṇānvitaṃ putraṃ tathābhūtaṃ prasūyate // (113.2) Par.?
saptamyāṃ caiva kanyārthī gacchetsaiva prasūyate / (114.1) Par.?
aṣṭamyāṃ sarvasampannaṃ tanayaṃ samprasūyate // (114.2) Par.?
navamyāṃ dārikāyārthī daśamyāṃ paṇḍito bhavet / (115.1) Par.?
ekādaśyāṃ tathā nārīṃ janayetsaiva pūrvavat // (115.2) Par.?
dvādaśyāṃ dharmatattvajñaṃ śrautasmārtapravartakam / (116.1) Par.?
trayodaśyāṃ jaḍāṃ nārīṃ sarvasaṃkarakāriṇīm // (116.2) Par.?
janayatyaṅganā yasmānna gacchetsarvayatnataḥ / (117.1) Par.?
caturdaśyāṃ yadā gacchet sā putrajananī bhavet // (117.2) Par.?
pañcadaśyāṃ ca dharmiṣṭhāṃ ṣoḍaśyāṃ jñānapāragam / (118.1) Par.?
strīṇāṃ vai maithune kāle vāmapārśve prabhañjanaḥ // (118.2) Par.?
caredyadi bhavennārī pumāṃsaṃ dakṣiṇe labhet / (119.1) Par.?
strīṇāṃ maithunakāle tu pāpagrahavivarjite // (119.2) Par.?
uktakāle śucirbhūtvā śuddhāṃ gacchecchucismitām / (120.1) Par.?
ityevaṃ saṃprasaṃgena yatīnāṃ dharmasaṃgrahe // (120.2) Par.?
sarveṣāmeva bhūtānāṃ sadācāraḥ prakīrtitaḥ / (121.1) Par.?
yaḥ paṭhecchṛṇuyād vāpi sadācāraṃ śucirnaraḥ // (121.2) Par.?
śrāvayedvā yathānyāyaṃ brāhmaṇān dagdhakilbiṣān / (122.1) Par.?
brahmalokamanuprāpya brahmaṇā saha modate // (122.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge sadācārakathanaṃ nāmaikonanavatitamo 'dhyāyaḥ // (123.1) Par.?
Duration=0.45745587348938 secs.