UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5481
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
jalandharaṃ jaṭāmauliḥ purā jambhārivikramam / (1.2)
Par.?
kathaṃ jaghāna bhagavān bhaganetraharo haraḥ // (1.3)
Par.?
vaktumarhasi cāsmākaṃ romaharṣaṇa suvrata / (2.1)
Par.?
jalandhara iti khyāto jalamaṇḍalasaṃbhavaḥ // (2.3)
Par.?
āsīdantakasaṃkāśastapasā labdhavikramaḥ / (3.1)
Par.?
tena devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ // (3.2)
Par.?
nirjitāḥ samare sarve brahmā ca bhagavānajaḥ / (4.1)
Par.?
jitvaiva devasaṃghātaṃ brahmāṇaṃ vai jalandharaḥ // (4.2)
Par.?
jagāma devadeveśaṃ viṣṇuṃ viśvaharaṃ gurum / (5.1)
Par.?
tayoḥ samabhavadyuddhaṃ divārātram aviśramam // (5.2)
Par.?
jalandhareśayostena nirjito madhusūdanaḥ / (6.1)
Par.?
jalandharo'pi taṃ jitvā devadevaṃ janārdanam // (6.2)
Par.?
provācedaṃ diteḥ putrān nyāyadhīrjetumīśvaram / (7.1)
Par.?
sarve jitā mayā yuddhe śaṅkaro hyajito raṇe // (7.2)
Par.?
taṃ jitvā sarvamīśānaṃ gaṇapair nandinā kṣaṇāt / (8.1)
Par.?
ahameva bhavatvaṃ ca brahmatvaṃ vaiṣṇavaṃ tathā // (8.2)
Par.?
vāsavatvaṃ ca yuṣmākaṃ dāsye dānavapuṅgavāḥ / (9.1)
Par.?
jalandharavacaḥ śrutvā sarve te dānavādhamāḥ // (9.2)
Par.?
jagarjuruccaiḥ pāpiṣṭhā mṛtyudarśanatatparāḥ / (10.1)
Par.?
daityairetaistathānyaiś ca rathanāgaturaṅgamaiḥ // (10.2)
Par.?
saṃnaddhaiḥ saha saṃnahya śarvaṃ prati yayau balī / (11.1)
Par.?
bhavo'pi dṛṣṭvā daityendraṃ merukūṭamiva sthitam // (11.2)
Par.?
avadhyatvam api śrutvā tathānyair bhaganetrahā / (12.1)
Par.?
brahmaṇo vacanaṃ rakṣan rakṣako jagatāṃ prabhuḥ // (12.2)
Par.?
sāṃbaḥ sanandī sagaṇaḥ provāca prahasanniva / (13.1)
Par.?
kiṃ kṛtyamasureśāna yuddhenānena sāṃpratam // (13.2)
Par.?
madbāṇairbhinnasarvāṅgo martumabhyudyate mudā / (14.1)
Par.?
jalandharo'pi tadvākyaṃ śrutvā śrotravidāraṇam // (14.2)
Par.?
sureśvaramuvācedaṃ suretarabaleśvaraḥ / (15.1)
Par.?
vākyenālaṃ mahābāho devadeva vṛṣadhvaja // (15.2)
Par.?
candrāṃśusannibhaiḥ śastrairhara yoddhumihāgataḥ / (16.1)
Par.?
niśamyāsya vacaḥ śūlī pādāṅguṣṭhena līlayā / (16.2)
Par.?
mahāṃbhasi cakārāśu rathāṅgaṃ raudramāyudham // (16.3)
Par.?
kṛtvārṇavāṃbhasi sitaṃ bhagavān rathāṅgaṃ smṛtvā jagattrayamanena hatāḥ surāś ca / (17.1)
Par.?
dakṣāndhakāntakapuratrayayajñahartā lokatrayāntakakaraḥ prahasaṃtadāha // (17.2)
Par.?
pādena nirmitaṃ daitya jalandhara mahārṇave / (18.1)
Par.?
balavān yadi coddhartuṃ tiṣṭha yoddhuṃ na cānyathā // (18.2)
Par.?
tasya tadvacanaṃ śrutvā krodhenādīptalocanaḥ / (19.1)
Par.?
pradahanniva netrābhyāṃ prāhālokya jagattrayam // (19.2)
Par.?
jalandhara uvāca / (20.1)
Par.?
gadāmuddhṛtya hatvā ca nandinaṃ tvāṃ ca śaṅkara / (20.2)
Par.?
hatvā lokānsuraiḥ sārdhaṃ ḍuṇḍubhān garuḍo yathā // (20.3)
Par.?
hantuṃ carācaraṃ sarvaṃ samartho'haṃ savāsavam / (21.1)
Par.?
ko maheśvara madbāṇairacchedyo bhuvanatraye // (21.2)
Par.?
bālabhāve ca bhagavān tapasaiva vinirjitaḥ / (22.1)
Par.?
brahmā balī yauvane vai munayaḥ surapuṅgavaiḥ // (22.2)
Par.?
dagdhaṃ kṣaṇena sakalaṃ trailokyaṃ sacarācaram / (23.1)
Par.?
tapasā kiṃ tvayā rudra nirjito bhagavānapi // (23.2)
Par.?
indrāgniyamavitteśavāyuvārīśvarādayaḥ / (24.1)
Par.?
na sehire yathā nāgā gandhaṃ pakṣipateriva // (24.2)
Par.?
na labdhvā divi bhūmau ca bāhavo mama śaṅkara / (25.1)
Par.?
samastānparvatānprāpya gharṣitāś ca gaṇeśvara // (25.2)
Par.?
girīndro mandaraḥ śrīmānnīlo meruḥ suśobhanaḥ / (26.1)
Par.?
gharṣito bāhudaṇḍena kaṇḍūnodārtham āpatat // (26.2)
Par.?
gaṅgā niruddhā bāhubhyāṃ līlārthaṃ himavadgirau / (27.1)
Par.?
nārīṇāṃ mama bhṛtyaiś ca vajro baddho divaukasām // (27.2)
Par.?
vaḍavāyā mukhaṃ bhagnaṃ gṛhītvā vai kareṇa tu / (28.1)
Par.?
tatkṣaṇādeva sakalaṃ caikārṇavamabhūdidam // (28.2)
Par.?
airāvatādayo nāgāḥ kṣiptāḥ sindhujalopari / (29.1)
Par.?
saratho bhagavānindraḥ kṣiptaś ca śatayojanam // (29.2)
Par.?
garuḍo'pi mayā baddho nāgapāśena viṣṇunā / (30.1) Par.?
urvaśyādyā mayā nītā nāryaḥ kārāgṛhāntaram // (30.2)
Par.?
kathaṃcillabdhavān śakraḥ śacīmekāṃ praṇamya mām / (31.1)
Par.?
māṃ na jānāsi daityendraṃ jalandharamumāpate // (31.2)
Par.?
sūta uvāca / (32.1)
Par.?
evamukto mahādevaḥ prādahadvai rathaṃ tadā / (32.2)
Par.?
tasya netrāgnibhāgaikakalārdhārdhena cākulam // (32.3)
Par.?
daityānāmatulabalairhayaiś ca nāgair daityendrās tripuraripor nirīkṣaṇena / (33.1)
Par.?
nāgād vaiśasam anusaṃvṛtaś ca nāgairdeveśaṃ vacanamuvāca cālpabuddhiḥ // (33.2)
Par.?
kiṃ kāryaṃ mama yudhi devadaityasaṃghairhantuṃ yatsakalamidaṃ kṣaṇātsamarthaḥ / (34.1)
Par.?
yattasmādbhayamihanāsti yoddhum īśa vāñchaiṣā vipulatarā na saṃśayo'tra // (34.2)
Par.?
tasmāttvaṃ mama madanāridakṣaśatro yajñāre tripuraripo mamaiva vīraiḥ / (35.1)
Par.?
bhūtendrairharivadanena devasaṃghairyoddhuṃ te balamiha cāsti ceddhi tiṣṭha // (35.2)
Par.?
ityuktvātha mahādevaṃ mahādevārinandanaḥ / (36.1)
Par.?
na cacāla na sasmāra nihatānbāndhavānyudhi // (36.2)
Par.?
durmadenāvinītātmā dorbhyāmāsphoṭya dorbalāt / (37.1)
Par.?
sudarśanākhyaṃ yaccakraṃ tena hantuṃ samudyataḥ // (37.2)
Par.?
durdhareṇa rathāṅgena kṛcchreṇāpi dvijottamāḥ / (38.1)
Par.?
sthāpayāmāsa vai skandhe dvidhābhūtaś ca tena vai // (38.2)
Par.?
kuliśena yathā chinno dvidhā girivaro dvijāḥ / (39.1)
Par.?
papāta daityo balavānañjanādririvāparaḥ // (39.2)
Par.?
tasya raktena raudreṇa sampūrṇam abhavatkṣaṇāt / (40.1)
Par.?
tadraktamakhilaṃ rudraniyogānmāṃsameva ca // (40.2)
Par.?
mahārauravamāsādya raktakuṇḍamabhūdaho / (41.1)
Par.?
jalandharaṃ hataṃ dṛṣṭvā devagandharvapārṣadāḥ // (41.2)
Par.?
siṃhanādaṃ mahatkṛtvā sādhu deveti cābruvan / (42.1)
Par.?
yaḥ paṭhecchṛṇuyādvāpi jalandharavimardanam // (42.2)
Par.?
śrāvayedvā yathānyāyaṃ gāṇapatyamavāpnuyāt // (43.1)
Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge jalandharavadho nāma saptanavatitamo 'dhyāyaḥ // (44.1)
Par.?
Duration=0.59151005744934 secs.