Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4596
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'pasmārapratiṣedhaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
Entstehung
smṛtyapāyo hyapasmāraḥ sa dhīsattvābhisamplavāt / (1.3) Par.?
jāyate 'bhihate citte cintāśokabhayādibhiḥ // (1.4) Par.?
unmādavat prakupitaiścittadehagatair malaiḥ / (2.1) Par.?
hate sattve hṛdi vyāpte saṃjñāvāhiṣu kheṣu ca // (2.2) Par.?
Symptome eines Anfalls
tamo viśan mūḍhamatir bībhatsāḥ kurute kriyāḥ / (3.1) Par.?
dantān khādan vaman phenaṃ hastau pādau ca vikṣipan // (3.2) Par.?
paśyann asanti rūpāṇi praskhalan patati kṣitau / (4.1) Par.?
vijihmākṣibhruvo doṣavege 'tīte vibudhyate // (4.2) Par.?
kālāntareṇa sa punaścaivam eva viceṣṭate / (5.1) Par.?
Unterarten
apasmāraścaturbhedo vātādyair nicayena ca // (5.2) Par.?
rūpam utpatsyamāne 'smin hṛtkampaḥ śūnyatā bhramaḥ / (6.1) Par.?
tamaso darśanaṃ dhyānaṃ bhrūvyudāso 'kṣivaikṛtam // (6.2) Par.?
aśabdaśravaṇaṃ svedo lālāsiṅghāṇakasrutiḥ / (7.1) Par.?
avipāko 'rucir mūrchā kukṣyāṭopo balakṣayaḥ // (7.2) Par.?
nidrānāśo 'ṅgamardas tṛṭ svapne gānaṃ sanartanam / (8.1) Par.?
pānaṃ tailasya madyasya tayoreva ca mehanam // (8.2) Par.?
tatra vātāt sphuratsakthiḥ prapataṃśca muhur muhuḥ / (9.1) Par.?
apasmarati saṃjñāṃ ca labhate visvaraṃ rudan // (9.2) Par.?
utpiṇḍitākṣaḥ śvasiti phenaṃ vamati kampate / (10.1) Par.?
āvidhyati śiro dantān daśatyādhmātakandharaḥ // (10.2) Par.?
parito vikṣipatyaṅgaṃ viṣamaṃ vinatāṅguliḥ / (11.1) Par.?
rūkṣaśyāvāruṇākṣitvaṅnakhāsyaḥ kṛṣṇam īkṣate // (11.2) Par.?
capalaṃ paruṣaṃ rūpaṃ virūpaṃ vikṛtānanam / (12.1) Par.?
Symptome pittāpasmāra
apasmarati pittena muhuḥ saṃjñāṃ ca vindati // (12.2) Par.?
pītaphenākṣivaktratvag āsphālayati medinīm / (13.1) Par.?
bhairavādīptaruṣitarūpadarśī tṛṣānvitaḥ // (13.2) Par.?
kaphāpasmāra
kaphāccireṇa grahaṇaṃ cireṇaiva vibodhanam / (14.1) Par.?
ceṣṭālpā bhūyasī lālā śuklanetranakhāsyatā // (14.2) Par.?
śuklābharūpadarśitvaṃ sarvaliṅgaṃ tu varjayet / (15.1) Par.?
athāvṛtānāṃ dhīcittahṛtkhānāṃ prākprabodhanam // (15.2) Par.?
tīkṣṇaiḥ kuryād apasmāre karmabhir vamanādibhiḥ / (16.1) Par.?
vātikaṃ vastibhūyiṣṭhaiḥ paittaṃ prāyo virecanaiḥ // (16.2) Par.?
ślaiṣmikaṃ vamanaprāyairapasmāram upācaret / (17.1) Par.?
sarvataḥ suviśuddhasya samyag āśvāsitasya ca // (17.2) Par.?
apasmāravimokṣārthaṃ yogān saṃśamanāñchṛṇu / (18.1) Par.?
gomayasvarasakṣīradadhimūtraiḥ śṛtaṃ haviḥ // (18.2) Par.?
apasmārajvaronmādakāmalāntakaraṃ pibet / (19.1) Par.?
dvipañcamūlatriphalādviniśākuṭajatvacaḥ // (19.2) Par.?
saptaparṇam apāmārgaṃ nīlinīṃ kaṭurohiṇīm / (20.1) Par.?
śamyākapuṣkarajaṭāphalgumūladurālabhāḥ // (20.2) Par.?
dvipalāḥ saliladroṇe paktvā pādāvaśeṣite / (21.1) Par.?
bhārgīpāṭhāḍhakīkumbhanikumbhavyoṣarohiṣaiḥ // (21.2) Par.?
mūrvābhūtikabhūnimbaśreyasīśārivādvayaiḥ / (22.1) Par.?
madayantyagniniculairakṣāṃśaiḥ sarpiṣaḥ pacet // (22.2) Par.?
prasthaṃ tadvad dravaiḥ pūrvaiḥ pañcagavyam idaṃ mahat / (23.1) Par.?
jvarāpasmārajaṭharabhagandaraharaṃ param // (23.2) Par.?
śophārśaḥkāmalāpāṇḍugulmakāsagrahāpaham / (24.1) Par.?
brāhmīrasavacākuṣṭhaśaṅkhapuṣpīśṛtaṃ ghṛtam // (24.2) Par.?
purāṇaṃ medhyam unmādālakṣmyapasmārapāpmajit / (25.1) Par.?
tailaprasthaṃ ghṛtaprasthaṃ jīvanīyaiḥ palonmitaiḥ // (25.2) Par.?
kṣīradroṇe pacet siddham apasmāravimokṣaṇam / (26.1) Par.?
kaṃse kṣīrekṣurasayoḥ kāśmarye 'ṣṭaguṇe rase // (26.2) Par.?
kārṣikair jīvanīyaiśca sarpiḥprasthaṃ vipācayet / (27.1) Par.?
vātapittodbhavaṃ kṣipram apasmāraṃ nihanti tat // (27.2) Par.?
tadvat kāśavidārīkṣukuśakvāthaśṛtaṃ payaḥ / (28.1) Par.?
kūṣmāṇḍasvarase sarpir aṣṭādaśaguṇe śṛtam // (28.2) Par.?
yaṣṭīkalkam apasmāraharaṃ dhīvāksvarapradam / (29.1) Par.?
kapilānāṃ gavāṃ pittaṃ nāvane paramaṃ hitam // (29.2) Par.?
śvaśṛgālabiḍālānāṃ siṃhādīnāṃ ca pūjitam / (30.1) Par.?
godhānakulanāgānāṃ pṛṣatarkṣagavām api // (30.2) Par.?
pitteṣu sādhitaṃ tailaṃ nasye 'bhyaṅge ca śasyate / (31.1) Par.?
triphalāvyoṣapītadruyavakṣāraphaṇijjakaiḥ // (31.2) Par.?
śryāhvāpāmārgakārañjabījais tailaṃ vipācitam / (32.1) Par.?
bastamūtre hitaṃ nasyaṃ cūrṇaṃ vā dhmāpayed bhiṣak // (32.2) Par.?
nakulolūkamārjāragṛdhrakīṭāhikākajaiḥ / (33.1) Par.?
tuṇḍaiḥ pakṣaiḥ purīṣaiśca dhūpam asya prayojayet // (33.2) Par.?
śīlayet tailalaśunaṃ payasā vā śatāvarīm / (34.1) Par.?
brāhmīrasaṃ kuṣṭharasaṃ vacāṃ vā madhusaṃyutām // (34.2) Par.?
samaṃ kruddhairapasmāro doṣaiḥ śārīramānasaiḥ / (35.1) Par.?
yajjāyate yataścaiṣa mahāmarmasamāśrayaḥ // (35.2) Par.?
tasmād rasāyanairenaṃ duścikitsyam upācaret / (36.1) Par.?
Nachbehandlung
tadārtaṃ cāgnitoyāder viṣamāt pālayet sadā // (36.2) Par.?
muktaṃ manovikāreṇa tvam itthaṃ kṛtavān iti / (37.1) Par.?
na brūyād viṣayairiṣṭaiḥ kliṣṭaṃ ceto 'sya bṛṃhayet // (37.2) Par.?
Duration=0.14158701896667 secs.