UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5490
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saṃbhavaḥ sūcito devyāstvayā sūta mahāmate / (1.2)
Par.?
savistaraṃ vadasvādya satītve ca yathātatham // (1.3)
Par.?
menājatvaṃ mahādevyā dakṣayajñavimardanam / (2.1)
Par.?
viṣṇunā ca kathaṃ dattā devadevāya śaṃbhave // (2.2)
Par.?
kalyāṇaṃ vā kathaṃ tasya vaktumarhasi sāṃpratam / (3.1)
Par.?
teṣāṃ tadvacanaṃ śrutvā sūtaḥ paurāṇikottamaḥ // (3.2)
Par.?
saṃbhavaṃ ca mahādevyāḥ prāha teṣāṃ mahātmanām / (4.1)
Par.?
brahmaṇā kathitaṃ pūrvaṃ daṇḍine tat suvistaram // (4.3)
Par.?
yuṣmābhir vai kumārāya tena vyāsāya dhīmate / (5.1)
Par.?
tasmādahamupaśrutya pravadāmi suvistaram // (5.2)
Par.?
vacanādvo mahābhāgāḥ praṇamyomāṃ tathā bhavam / (6.1)
Par.?
sā bhagākhyā jagaddhātrī liṅgamūrtestrivedikā // (6.2)
Par.?
liṅgastu bhagavāndvābhyāṃ jagatsṛṣṭirdvijottamāḥ / (7.1)
Par.?
liṅgamūrtiḥ śivo jyotistamasaścopari sthitaḥ // (7.2)
Par.?
liṅgavedisamāyogādardhanārīśvarobhavat / (8.1)
Par.?
brahmāṇaṃ vidadhe devamagre putraṃ caturmukham // (8.2)
Par.?
prāhiṇoti sma tasyaiva jñānaṃ jñānamayo haraḥ / (9.1)
Par.?
viśvādhiko 'sau bhagavānardhanārīśvaro vibhuḥ // (9.2)
Par.?
hiraṇyagarbhaṃ taṃ devo jāyamānamapaśyata / (10.1)
Par.?
so'pi rudraṃ mahādevaṃ brahmāpaśyata śaṅkaram // (10.2)
Par.?
taṃ dṛṣṭvā saṃsthitaṃ devamardhanārīśvaraṃ prabhum / (11.1)
Par.?
tuṣṭāva vāgbhir iṣṭābhir varadaṃ vārijodbhavaḥ // (11.2)
Par.?
vibhajasveti viśveśaṃ viśvātmānamajo vibhuḥ / (12.1)
Par.?
sasarja devīṃ vāmāṅgātpatnīṃ caivātmanaḥ samām // (12.2)
Par.?
śraddhā hyasya śubhā patnī tataḥ puṃsaḥ purātanī / (13.1)
Par.?
saivājñayā vibhordevī dakṣaputrī babhūva ha // (13.2)
Par.?
satīsaṃjñā tadā sā vai rudramevāśritā patim / (14.1)
Par.?
dakṣaṃ vinindya kālena devī
mainā hyabhūtpunaḥ // (14.2)
Par.?
nāradasyaiva dakṣo'pi śāpādevaṃ vinindya ca / (15.1)
Par.?
avajñādurmado dakṣo devadevamumāpatim // (15.2) Par.?
anādṛtya kṛtiṃ jñātvā satī dakṣeṇa tatkṣaṇāt / (16.1)
Par.?
bhasmīkṛtvātmano dehaṃ yogamārgeṇa sā punaḥ // (16.2)
Par.?
babhūva pārvatī devī tapasā ca gireḥ prabhoḥ / (17.1)
Par.?
jñātvaitadbhagavān bhargo dadāha ruṣitaḥ prabhuḥ // (17.2)
Par.?
dakṣasya vipulaṃ yajñaṃ cyāvaner vacanādapi / (18.1)
Par.?
cyavanasya suto dhīmān dadhīca iti viśrutaḥ // (18.2)
Par.?
vijitya viṣṇuṃ samare prasādāt tryaṃbakasya ca / (19.1)
Par.?
viṣṇunā lokapālāṃś ca śaśāpa ca munīśvaraḥ // (19.2)
Par.?
rudrasya krodhajenaiva vahninā haviṣā surāḥ / (20.1)
Par.?
vināśo vai kṣaṇādeva māyayā śaṅkarasya vai // (20.2)
Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge devīsaṃbhavo nāma navanavatitamo 'dhyāyaḥ // (21.1)
Par.?
Duration=0.10426807403564 secs.