Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5466
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
evaṃ vārāṇasī puṇyā yadi sūta mahāmate / (1.2) Par.?
vaktumarhasi cāsmākaṃ tatprabhāvaṃ hi sāṃpratam // (1.3) Par.?
kṣetrasyāsya ca māhātmyam avimuktasya śobhanam / (2.1) Par.?
vistareṇa yathānyāyaṃ śrotuṃ kautūhalaṃ hi naḥ // (2.2) Par.?
sūta uvāca / (3.1) Par.?
description of Avimukta
vakṣye saṃkṣepataḥ samyak vārāṇasyāḥ suśobhanam / (3.2) Par.?
avimuktasya māhātmyaṃ yathāha bhagavān bhavaḥ // (3.3) Par.?
vistareṇa mayā vaktuṃ brahmaṇā ca mahātmanā / (4.1) Par.?
śakyate naiva viprendrā varṣakoṭiśatairapi // (4.2) Par.?
devaḥ purā kṛtodvāhaḥ śaṅkaro nīlalohitaḥ / (5.1) Par.?
himavacchikharāddevyā haimavatyā gaṇeśvaraiḥ // (5.2) Par.?
vārāṇasīmanuprāpya darśayāmāsa śaṅkaraḥ / (6.1) Par.?
avimukteśvaraṃ liṅgaṃ vāsaṃ tatra cakāra saḥ // (6.2) Par.?
vārāṇasīkurukṣetraśrīparvatamahālaye / (7.1) Par.?
tuṅgeśvare ca kedāre tatsthāne yo yatirbhavet // (7.2) Par.?
yoge pāśupate samyak dinamekaṃ yatirbhavet / (8.1) Par.?
tasmātsarvaṃ parityajya caret pāśupataṃ vratam // (8.2) Par.?
devodyāne vasettatra śarvodyānamanuttamam / (9.1) Par.?
manasā nirmame rudro vimānaṃ ca suśobhanam // (9.2) Par.?
darśayāmāsa ca tadā devodyānamanuttamam / (10.1) Par.?
haimavatyāḥ svayaṃ devaḥ sanandī parameśvaraḥ // (10.2) Par.?
kṣetrasyāsya ca māhātmyam avimuktasya śaṅkaraḥ / (11.1) Par.?
uktavānparameśānaḥ pārvatyāḥ prītaye bhavaḥ // (11.2) Par.?
praphullanānāvidhagulmaśobhitaṃ latāpratānādimanoharaṃ bahiḥ / (12.1) Par.?
virūḍhapuṣpaiḥ paritaḥ priyaṅgubhiḥ supuṣpitaiḥ kaṇṭakitaiś ca ketakaiḥ // (12.2) Par.?
tamālagulmairnicitaṃ sugandhibhir nikāmapuṣpairvakulaiś ca sarvataḥ / (13.1) Par.?
aśokapunnāgaśataiḥ supuṣpitair dvirephamālākulapuṣpasaṃcayaiḥ // (13.2) Par.?
kvacit praphullāmbujareṇubhūṣitair vihaṅgamaiś cānukalapraṇādibhiḥ / (14.1) Par.?
vināditaṃ sārasacakravākaiḥ pramattadātyūhavaraiś ca sarvataḥ // (14.2) Par.?
kvacicca kekārutanāditaṃ śubhaṃ kvacicca kāraṇḍavanādanāditam / (15.1) Par.?
kvacicca mattālikulākulīkṛtaṃ madākulābhir bhramarāṅganādibhiḥ // (15.2) Par.?
niṣevitaṃ cārusugandhipuṣpakaiḥ kvacit supuṣpaiḥ sahakāravṛkṣaiḥ / (16.1) Par.?
latopagūḍhaistilakaiś ca gūḍhaṃ pragītavidyādharasiddhacāraṇam // (16.2) Par.?
pravṛttanṛttānugatāpsarogaṇaṃ prahṛṣṭanānāvidhapakṣisevitam / (17.1) Par.?
pranṛttahārītakulopanāditaṃ mṛgendranādākulamattamānasaiḥ // (17.2) Par.?
kvacit kvacid gandhakadambakair mṛgair vilūnadarbhāṅkurapuṣpasaṃcayam / (18.1) Par.?
praphullanānāvidhacārupaṅkajaiḥ sarastaḍāgairupaśobhitaṃ kvacit // (18.2) Par.?
viṭapanicayalīnaṃ nīlakaṇṭhābhirāmaṃ madamuditavihaṅgaṃ prāptanādābhirāmam / (19.1) Par.?
kusumitataruśākhālīnamattadvirephaṃ navakisalayaśobhāśobhitaṃ prāṃśuśākham // (19.2) Par.?
kvacicca dantakṣatacāruvīrudhaṃ kvacillatāliṅgitacāruvṛkṣakam / (20.1) Par.?
kvacidvilāsālasagāminībhir niṣevitaṃ kiṃpuruṣāṅganābhiḥ // (20.2) Par.?
pārāvatadhvanivikūjitacāruśṛṅgairabhraṅkaṣaiḥ sitamanoharacārurūpaiḥ / (21.1) Par.?
ākīrṇapuṣpanikarapravibhaktahaṃsairvibhrājitaṃ tridaśadivyakulairanekaiḥ // (21.2) Par.?
phullotpalāṃbujavitānasahasrayuktaṃ toyāśayaiḥ samanuśobhitadevamārgam / (22.1) Par.?
mārgāntarākalitapuṣpavicitrapaṅktisambaddhagulmaviṭapair vividhairupetam // (22.2) Par.?
tuṅgāgrair nīlapuṣpastabakabharanataprāṃśuśākhair aśokair dolāprāntāntanīlaśrutisukhajanakair bhāsitāntaṃ manojñaiḥ / (23.1) Par.?
rātrau candrasya bhāsā kusumitatilakairekatāṃ samprayātaṃ chāyāsuptaprabuddhasthitahariṇakulāluptadūrvāṅkurāgram // (23.2) Par.?
haṃsānāṃ pakṣavātapracalitakamalasvacchavistīrṇatoyaṃ toyānāṃ tīrajātapracakitakadalīcāṭunṛtyanmayūram / (24.1) Par.?
māyūraiḥ pakṣacandraiḥ kvacidavanigatai rañjitakṣmāpradeśaṃ deśe deśe vilīnapramuditavilasanmattahārītavṛndam // (24.2) Par.?
sāraṅgaiḥ kvacidupaśobhitapradeśaṃ pracchannaṃ kusumacayaiḥ kvacidvicitraiḥ / (25.1) Par.?
hṛṣṭābhiḥ kvacidapi kinnarāṅganābhir vīṇābhiḥ sumadhuragītanṛttakaṇṭham // (25.2) Par.?
saṃsṛṣṭaiḥ kvacidupaliptakīrṇapuṣpairāvāsaiḥ parivṛtapādapaṃ munīnām / (26.1) Par.?
ā mūlāt phalanicitaiḥ kvacidviśālairuttuṅgaiḥ panasamahīruhairupetam // (26.2) Par.?
phullātimuktakalatāgṛhanītasiddhasiddhāṅganākanakanūpurarāvaramyam / (27.1) Par.?
ramyaṃ priyaṅgutarumañjarisaktabhṛṅgaṃ bhṛṅgāvalīkavalitāmrakadambapuṣpam // (27.2) Par.?
puṣpotkarānilavighūrṇitavāriramyaṃ ramyadvirephavinipātitamañjugulmam / (28.1) Par.?
gulmāntaraprasabhabhītamṛgīsamūhaṃ vāteritaṃ tanubhṛtāmapavargadātṛ // (28.2) Par.?
candrāṃśujālaśabalais tilakair manojñaiḥ sindūrakuṅkumakusumbhanibhair aśokaiḥ / (29.1) Par.?
cāmīkaradyutisamairatha karṇikāraiḥ puṣpotkarairupacitaṃ suviśālaśākhaiḥ // (29.2) Par.?
kvacidañjanacūrṇābhaiḥ kvacid vidrumasannibhaiḥ / (30.1) Par.?
kvacitkāñcanasaṃkāśaiḥ puṣpair ācitabhūtalam // (30.2) Par.?
punnāgeṣu dvijaśatavirutaṃ raktāśokastabakabharanatam / (31.1) Par.?
ramyopāntaklamahārabhavanaṃ phullābjeṣu bhramaravilasitam // (31.2) Par.?
sakalabhuvanabhartā lokanāthastadānīṃ tuhinaśikharaputryā sārdhamiṣṭairgaṇeśaiḥ / (32.1) Par.?
vividhataruviśālaṃ mattahṛṣṭānnapuṣṭair upavanam atiramyaṃ darśayāmāsa devyāḥ // (32.2) Par.?
puṣpairvanyaiḥ śubhaśubhatamaiḥ kalpitairdivyabhūṣairdevīṃ divyāmupavanagatāṃ bhūṣayāmāsa śarvaḥ / (33.1) Par.?
sā cāpyenaṃ tuhinagirisutā śaṅkaraṃ devadevaṃ puṣpairdivyaiḥ śubhataratamair bhūṣayāmāsa bhaktyā // (33.2) Par.?
sampūjya pūjyaṃ tridaśeśvarāṇāṃ samprekṣya codyānam atīva ramyam / (34.1) Par.?
gaṇeśvarair nandimukhaiś ca sārdhamuvāca devaṃ praṇipatya devī // (34.2) Par.?
śrīdevyuvāca / (35.1) Par.?
udyānaṃ darśitaṃ deva prabhayā parayā yutam / (35.2) Par.?
kṣetrasya ca guṇānsarvānpunarme vaktumarhasi // (35.3) Par.?
asya kṣetrasya māhātmyamavimuktasya sarvathā / (36.1) Par.?
vaktumarhasi deveśa devadeva vṛṣadhvaja // (36.2) Par.?
sūta uvāca / (37.1) Par.?
devyāstadvacanaṃ śrutvā devadevo varaprabhuḥ / (37.2) Par.?
āghrāya vadanāmbhojaṃ tadāha girijāṃ hasan // (37.3) Par.?
holiness of Avimukta
śrībhagavānuvāca / (38.1) Par.?
idaṃ guhyatamaṃ kṣetraṃ sadā vārāṇasī mama / (38.2) Par.?
sarveṣāmeva jantūnāṃ heturmokṣasya sarvadā // (38.3) Par.?
asminsiddhāḥ sadā devi madīyaṃ vratamāsthitāḥ / (39.1) Par.?
nānāliṅgadharā nityaṃ mama lokābhikāṅkṣiṇaḥ // (39.2) Par.?
abhyasyanti paraṃ yogaṃ yuktātmāno jitendriyāḥ / (40.1) Par.?
nānāvṛkṣasamākīrṇe nānāvihagaśobhite // (40.2) Par.?
kamalotpalapuṣpāḍhyaiḥ sarobhiḥ samalaṃkṛte / (41.1) Par.?
apsarogaṇagandharvaiḥ sadā saṃsevite śubhe // (41.2) Par.?
rocate me sadā vāso yena kāryeṇa tacchṛṇu / (42.1) Par.?
manmanā mama bhaktaś ca mayi nityārpitakriyaḥ // (42.2) Par.?
yathā mokṣamavāpnoti anyatra na tathā kvacit / (43.1) Par.?
kāmaṃ hyatra mṛto devi janturmokṣāya kalpate // (43.2) Par.?
etanmama puraṃ divyaṃ guhyādguhyatamaṃ mahat / (44.1) Par.?
brahmādayo vijānanti ye ca siddhā mumukṣavaḥ // (44.2) Par.?
ataḥ paramidaṃ kṣetraṃ parā ceyaṃ gatirmama / (45.1) Par.?
vimuktaṃ na mayā yasmānmokṣyate vā kadācana // (45.2) Par.?
mama kṣetramidaṃ tasmād avimuktamiti smṛtam / (46.1) Par.?
naimiṣe ca kurukṣetre gaṅgādvāre ca puṣkare // (46.2) Par.?
snānātsaṃsevanādvāpi na mokṣaḥ prāpyate yataḥ / (47.1) Par.?
iha samprāpyate yena tata etadviśiṣyate // (47.2) Par.?
prayāge vā bhavenmokṣa iha vā matparigrahāt / (48.1) Par.?
prayāgādapi tīrthāgryād avimuktamidaṃ śubham // (48.2) Par.?
dharmasyopaniṣat satyaṃ mokṣasyopaniṣac chamaḥ / (49.1) Par.?
kṣetratīrthopaniṣadaṃ na vidurbudhasattamāḥ // (49.2) Par.?
kāmaṃ bhuñjan svapan krīḍan kurvan hi vividhāḥ kriyāḥ / (50.1) Par.?
avimukte tyajetprāṇān janturmokṣāya kalpate // (50.2) Par.?
kṛtvā pāpasahasrāṇi piśācatvaṃ varaṃ nṛṇām / (51.1) Par.?
na tu śakrasahasratvaṃ svarge kāśīpurīṃ vinā // (51.2) Par.?
tasmātsaṃsevanīyaṃ hi avimuktaṃ hi muktaye / (52.1) Par.?
jaigīṣavyaḥ parāṃ siddhiṃ gato yatra mahātapāḥ // (52.2) Par.?
asya kṣetrasya māhātmyādbhaktyā ca mama bhāvitaḥ / (53.1) Par.?
jaigīṣavyaguhā śreṣṭhā yogināṃ sthānamiṣyate // (53.2) Par.?
dhyāyantastatra māṃ nityaṃ yogāgnirdīpyate bhṛśam / (54.1) Par.?
kaivalyaṃ paramaṃ yāti devānāmapi durlabham // (54.2) Par.?
avyaktaliṅgairmunibhiḥ sarvasiddhāntavedibhiḥ / (55.1) Par.?
iha samprāpyate mokṣo durlabho 'nyatra karhicit // (55.2) Par.?
tebhyaścāhaṃ pravakṣyāmi yogaiśvaryamanuttamam / (56.1) Par.?
ātmanaścaiva sāyujyamīpsitaṃ sthānameva ca // (56.2) Par.?
kubero'tra mama kṣetre mayi sarvārpitakriyaḥ / (57.1) Par.?
kṣetrasaṃsevanādeva gaṇeśatvamavāpa ha // (57.2) Par.?
saṃvarto bhavitā yaś ca so'pi bhakto mamaiva tu / (58.1) Par.?
ihaivārādhya māṃ devi siddhiṃ yāsyatyanuttamām // (58.2) Par.?
parāśarasutau yogī ṛṣirvyāso mahātapāḥ / (59.1) Par.?
mama bhakto bhaviṣyaś ca vedasaṃsthāpravartakaḥ // (59.2) Par.?
raṃsyate so'pi padmākṣi kṣetre 'sminmunipuṅgavaḥ / (60.1) Par.?
brahmā devarṣibhiḥ sārddhaṃ viṣṇurvāpi divākaraḥ // (60.2) Par.?
devarājastathā śakro ye'pi cānye divaukasaḥ / (61.1) Par.?
upāsate mahātmānaḥ sarve māmiha suvrate // (61.2) Par.?
anye'pi yogino divyāśchannarūpā mahātmanaḥ / (62.1) Par.?
ananyamanaso bhūtvā māmihopāsate sadā // (62.2) Par.?
viṣayāsaktacitto'pi tyaktadharmaratirnaraḥ / (63.1) Par.?
iha kṣetre mṛtaḥ so'pi saṃsāre na punarbhavet // (63.2) Par.?
ye punarnirmamā dhīrāḥ sattvasthā vijitendriyāḥ / (64.1) Par.?
vratinaś ca nirārambhāḥ sarve te mayi bhāvitāḥ // (64.2) Par.?
devadevaṃ samāsādya dhīmantaḥ saṃgavarjitāḥ / (65.1) Par.?
gatā iha paraṃ mokṣaṃ prasādānmama suvrate // (65.2) Par.?
janmāntarasahasreṣu yaṃ na yogī samāpnuyāt / (66.1) Par.?
tamihaiva paraṃ mokṣaṃ prasādānmama suvrate // (66.2) Par.?
goprekṣakam idaṃ kṣetraṃ brahmaṇā sthāpitaṃ purā / (67.1) Par.?
kailāsabhavanaṃ cātra paśya divyaṃ varānane // (67.2) Par.?
goprekṣakam athāgamya dṛṣṭvā māmatra mānavaḥ / (68.1) Par.?
na durgatimavāpnoti kalmaṣaiś ca vimucyate // (68.2) Par.?
kapilāhradam ityevaṃ tathā vai brahmaṇā kṛtam / (69.1) Par.?
gavāṃ stanyajatoyena tīrthaṃ puṇyatamaṃ mahat // (69.2) Par.?
atrāpi svayamevāhaṃ vṛṣadhvaja iti smṛtaḥ / (70.1) Par.?
sānnidhyaṃ kṛtavān devi sadāhaṃ dṛśyate tvayā // (70.2) Par.?
bhadratoyaṃ ca paśyeha brahmaṇā ca kṛtaṃ hradam / (71.1) Par.?
sarvairdevairahaṃ devi asmindeśe prasāditaḥ // (71.2) Par.?
gacchopaśamam īśeti upaśāntaḥ śivas tathā / (72.1) Par.?
atrāhaṃ brahmaṇānīya sthāpitaḥ parameṣṭhinā // (72.2) Par.?
brahmaṇā cāpi saṃgṛhya viṣṇunā sthāpitaḥ punaḥ / (73.1) Par.?
brahmaṇāpi tato viṣṇuḥ proktaḥ saṃvignacetasā // (73.2) Par.?
mayānītamidaṃ liṅgaṃ kasmāt sthāpitavān asi / (74.1) Par.?
tamuvāca punar viṣṇur brahmāṇaṃ kupitānanam // (74.2) Par.?
rudre deve mamātyantaṃ parā bhaktirmahattarā / (75.1) Par.?
mayaiva sthāpitaṃ liṅgaṃ tava nāmnā bhaviṣyati // (75.2) Par.?
hiraṇyagarbha ityevaṃ tato 'trāhaṃ samāsthitaḥ / (76.1) Par.?
dṛṣṭvainamapi deveśaṃ mama lokaṃ vrajennaraḥ // (76.2) Par.?
tataḥ punarapi brahmā mama liṅgamidaṃ śubham / (77.1) Par.?
sthāpayāmāsa vidhivadbhaktyā paramayā yutaḥ // (77.2) Par.?
svarlīneśvara ityevamatrāhaṃ svayamāgataḥ / (78.1) Par.?
prāṇān iha narastyaktvā na punarjāyate kvacit // (78.2) Par.?
ananyā sā gatistasya yogināṃ caiva yā smṛtā / (79.1) Par.?
Vyāghreśvara
asminnapi mayā deśe daityo daivatakaṇṭakaḥ // (79.2) Par.?
vyāghrarūpaṃ samāsthāya nihato darpito balī / (80.1) Par.?
vyāghreśvara iti khyāto nityamatrāhamāsthitaḥ // (80.2) Par.?
na punardurgatiṃ yāti dṛṣṭvainaṃ vyāghramīśvaram / (81.1) Par.?
utpalo vidalaścaiva yau daityau brahmaṇā purā // (81.2) Par.?
strīvadhyau darpitau dṛṣṭvā tvayaiva nihatau raṇe / (82.1) Par.?
sāvajñaṃ kandukenātra tasyedaṃ dehamāsthitam // (82.2) Par.?
ādāvatrāhamāgamya prasthito gaṇapaiḥ saha / (83.1) Par.?
jyeṣṭhasthānamidaṃ tasmādetanme puṇyadarśanam // (83.2) Par.?
devaiḥ samantād etāni liṅgāni sthāpitānyataḥ / (84.1) Par.?
dṛṣṭvāpi niyato martyo dehabhede gaṇo bhavet // (84.2) Par.?
pitrā te śailarājena purā himavatā svayam / (85.1) Par.?
mama priyahitaṃ sthānaṃ jñātvā liṅgaṃ pratiṣṭhitam // (85.2) Par.?
śaileśvaramiti khyātaṃ dṛśyatāmiha cādarāt / (86.1) Par.?
dṛṣṭvaitanmanujo devi na durgatimato vrajet // (86.2) Par.?
nadyeṣā varuṇā devi puṇyā pāpapramocanī / (87.1) Par.?
kṣetrametad alaṃkṛtya jāhnavyā saha saṃgatā // (87.2) Par.?
sthāpitaṃ brahmaṇā cāpi saṃgame liṅgamuttamam / (88.1) Par.?
saṃgameśvaram ityevaṃ khyātaṃ jagati dṛśyatām // (88.2) Par.?
saṃgame devanadyā hi yaḥ snātvā manujaḥ śuciḥ / (89.1) Par.?
arcayet saṃgameśvaraṃ tasya janmabhayaṃ kutaḥ // (89.2) Par.?
idaṃ manye mahākṣetraṃ nivāso yogināṃ param / (90.1) Par.?
kṣetramadhye ca yatrāhaṃ svayaṃ bhūtvāgramāsthitaḥ // (90.2) Par.?
madhyameśvaramityevaṃ khyātaḥ sarvasurāsuraiḥ / (91.1) Par.?
siddhānāṃ sthānametaddhi madīyavratadhāriṇām // (91.2) Par.?
yogināṃ mokṣalipsūnāṃ jñānayogaratātmanām / (92.1) Par.?
dṛṣṭvainaṃ madhyameśānaṃ janma prati na śocati // (92.2) Par.?
sthāpitaṃ liṅgametattu śukreṇa bhṛgusūnunā / (93.1) Par.?
nāmnā śukreśvaraṃ nāma sarvasiddhāmarārcitam // (93.2) Par.?
dṛṣṭvainaṃ niyataḥ sadyo mucyate sarvakilbiṣaiḥ / (94.1) Par.?
mṛtaś ca na punarjantuḥ saṃsārī tu bhavennaraḥ // (94.2) Par.?
purā jambūkarūpeṇa asuro devakaṇṭakaḥ / (95.1) Par.?
brahmaṇo hi varaṃ labdhvā gomāyurbandhaśaṅkitaḥ // (95.2) Par.?
nihato himavatputri jambūkeśastato hyaham / (96.1) Par.?
adyāpi jagati khyātaṃ surāsuranamaskṛtam // (96.2) Par.?
dṛṣṭvainamapi deveśaṃ sarvānkāmānavāpnuyāt / (97.1) Par.?
grahaiḥ śukrapurogaiś ca etāni sthāpitāni ha // (97.2) Par.?
paśya puṇyāni liṅgāni sarvakāmapradāni tu / (98.1) Par.?
evametāni puṇyāni mannivāsāni pārvati // (98.2) Par.?
kathitāni mama kṣetre guhyaṃ cānyadidaṃ śṛṇu / (99.1) Par.?
catuḥkrośaṃ caturdikṣu kṣetrametatprakīrtitam // (99.2) Par.?
yojanaṃ viddhi cārvaṅgi mṛtyukāle 'mṛtapradam / (100.1) Par.?
mahālayagiristhaṃ māṃ kedāre ca vyavasthitam // (100.2) Par.?
gaṇatvaṃ labhate dṛṣṭvā hyasminmokṣo hyavāpyate / (101.1) Par.?
gāṇapatyaṃ labhedyasmādyataḥ sā muktiruttamā // (101.2) Par.?
tato mahālayāt tasmāt kedārānmadhyamādapi / (102.1) Par.?
smṛtaṃ puṇyatamaṃ kṣetramavimuktaṃ varānane // (102.2) Par.?
kedāraṃ madhyamaṃ kṣetraṃ sthānaṃ caiva mahālayam / (103.1) Par.?
mama puṇyāni bhūrloke tebhyaḥ śreṣṭhatamaṃ tvidam // (103.2) Par.?
yataḥ sṛṣṭāstvime lokāstataḥ kṣetramidaṃ śubham / (104.1) Par.?
kadācinna mayā muktamavimuktaṃ tato 'bhavat // (104.2) Par.?
avimukteśvaraṃ liṅgaṃ mama dṛṣṭveha mānavaḥ / (105.1) Par.?
sadyaḥ pāpavinirmuktaḥ paśupāśairvimucyate // (105.2) Par.?
śaileśaṃ saṃgameśaṃ ca svarlīnaṃ madhyameśvaram / (106.1) Par.?
hiraṇyagarbham īśānaṃ goprekṣaṃ vṛṣabhadhvajam // (106.2) Par.?
upaśāntaṃ śivaṃ caiva jyeṣṭhasthānanivāsinam / (107.1) Par.?
śukreśvaraṃ ca vikhyātaṃ vyāghreśaṃ jambukeśvaram // (107.2) Par.?
dṛṣṭvā na jāyate martyaḥ saṃsāre duḥkhasāgare / (108.1) Par.?
sūta uvāca / (108.2) Par.?
evam uktvā mahādevo diśaḥ sarvā vyalokayat // (108.3) Par.?
vilokya saṃsthite paścāddevadeve maheśvare / (109.1) Par.?
akasmādabhavatsarvaḥ sa deśojjvalito yathā // (109.2) Par.?
tataḥ pāśupatāḥ siddhā bhasmābhyaṅgasitaprabhāḥ / (110.1) Par.?
māheśvarā mahātmānas tathā vai niyatavratāḥ // (110.2) Par.?
bahavaḥ śataśo 'bhyetya namaścakrurmaheśvaram / (111.1) Par.?
punarnirīkṣya yogeśaṃ dhyānayogaṃ ca kṛtsnaśaḥ // (111.2) Par.?
tasthurātmānamāsthāya līyamānā iveśvare / (112.1) Par.?
sthitānāṃ sa tadā teṣāṃ devadeva umāpatiḥ // (112.2) Par.?
sa bibhratparamāṃ mūrtiṃ babhūva puruṣaḥ prabhuḥ / (113.1) Par.?
kṛtsnaṃ jagadihaikasthaṃ kartum anta iva sthitaḥ // (113.2) Par.?
tasya tāṃ paramāṃ mūrtimāsthitasya jagatprabhoḥ / (114.1) Par.?
na śaśāka punardraṣṭuṃ hṛṣṭaromā girīndrajā // (114.2) Par.?
tatastvadṛṣṭamākāraṃ buddhvā sā prakṛtisthitam / (115.1) Par.?
prakṛtermūrtimāsthāya yogena parameśvarī // (115.2) Par.?
taṃ śaśāka punardraṣṭuṃ harasya ca mahātmanaḥ / (116.1) Par.?
tataste layamādhāya yoginaḥ puruṣasya tu // (116.2) Par.?
viviśurhṛdayaṃ sarve dagdhasaṃsārabījinaḥ / (117.1) Par.?
pañcākṣarasya vai bījaṃ saṃsmarantaḥ suśobhanam // (117.2) Par.?
sarvapāpaharaṃ divyaṃ purā caiva prakāśitam / (118.1) Par.?
nīlalohitamūrtisthaṃ punaścakre vapuḥ śubham // (118.2) Par.?
taṃ dṛṣṭvā śailajā prāha hṛṣṭasarvatanūruhā / (119.1) Par.?
stuvatī caraṇau natvā ka ime bhagavanniti // (119.2) Par.?
tāmuvāca suraśreṣṭhastadā devīṃ girīndrajām / (120.1) Par.?
śrībhagavānuvāca / (120.2) Par.?
madīyaṃ vratamāśritya bhaktimadbhir dvijottamaiḥ // (120.3) Par.?
yairyairyogā ihābhyastās teṣām ekena janmanā / (121.1) Par.?
kṣetrasyāsya prabhāvena bhaktyā ca mama bhāmini // (121.2) Par.?
anugraho mayā hyevaṃ kriyate mūrtitaḥ svayam / (122.1) Par.?
tasmād etan mahat kṣetraṃ brahmādyaiḥ sevitaṃ tathā // (122.2) Par.?
śrutimadbhiś ca viprendraiḥ saṃsiddhaiś ca tapasvibhiḥ / (123.1) Par.?
pratimāsaṃ tathāṣṭamyāṃ pratimāsaṃ caturdaśīm // (123.2) Par.?
ubhayoḥ pakṣayordevi vārāṇasyāmupāsyate / (124.1) Par.?
śaśibhānūparāge ca kārtikyāṃ ca viśeṣataḥ // (124.2) Par.?
sarvaparvasu puṇyeṣu viṣuveṣvayaneṣu ca / (125.1) Par.?
pṛthivyāṃ sarvatīrthāni vārāṇasyāṃ tu jāhnavīm // (125.2) Par.?
uttarapravahāṃ puṇyāṃ mama mauliviniḥsṛtām / (126.1) Par.?
pituste girirājasya śubhāṃ himavataḥ sutām // (126.2) Par.?
puṇyasthānasthitāṃ puṇyāṃ puṇyadikpravahāṃ sadā / (127.1) Par.?
bhajante sarvato 'bhyetya ye tāñchṛṇu varānane // (127.2) Par.?
saṃnihatya kurukṣetraṃ sārdhaṃ tīrthaśatais tathā / (128.1) Par.?
puṣkaraṃ nimiṣaṃ caiva prayāgaṃ ca pṛthūdakam // (128.2) Par.?
drumakṣetraṃ kurukṣetraṃ naimiṣaṃ tīrthasaṃyutam / (129.1) Par.?
kṣetrāṇi sarvato devi devatā ṛṣayas tathā // (129.2) Par.?
saṃdhyā ca ṛtavaścaiva sarvā nadyaḥ sarāṃsi ca / (130.1) Par.?
samudrāḥ sapta caivātra devatīrthāni kṛtsnaśaḥ // (130.2) Par.?
bhāgīrathīṃ sameṣyanti sarvaparvasu suvrate / (131.1) Par.?
avimukteśvaraṃ dṛṣṭvā dṛṣṭvā caiva triviṣṭapam // (131.2) Par.?
kālabhairavamāsādya dhūtapāpāni sarvaśaḥ / (132.1) Par.?
bhavanti hi sureśāni sarvaparvasu parvasu // (132.2) Par.?
pṛthivyāṃ yāni puṇyāni mahāntyāyatanāni ca / (133.1) Par.?
praviśanti sadābhyetya puṇyaṃ parvasu parvasu / (133.2) Par.?
avimuktaṃ kṣetravaraṃ mahāpāpanibarhaṇam // (133.3) Par.?
kedāre caiva yalliṅgaṃ yacca liṅgaṃ mahālaye // (134.1) Par.?
madhyameśvarasaṃjñaṃ ca tathā pāśupateśvaram / (135.1) Par.?
śaṅkukarṇeśvaraṃ caiva gokarṇau ca tathā hyubhau // (135.2) Par.?
drumacaṇḍeśvaraṃ nāma bhadreśvaram anuttamam / (136.1) Par.?
sthāneśvaraṃ tathaikāgraṃ kāleśvaram ajeśvaram // (136.2) Par.?
bhairaveśvaram īśānaṃ tathauṃkārakasaṃjñitam / (137.1) Par.?
amareśaṃ mahākālaṃ jyotiṣaṃ bhasmagātrakam // (137.2) Par.?
yāni cānyāni puṇyāni sthānāni mama bhūtale / (138.1) Par.?
aṣṭaṣaṣṭisamākhyāni rūḍhānyanyāni kṛtsnaśaḥ // (138.2) Par.?
tāni sarvāṇyaśeṣāṇi vārāṇasyāṃ viśanti mām / (139.1) Par.?
sarvaparvasu puṇyeṣu guhyaṃ caitadudāhṛtam // (139.2) Par.?
teneha labhate janturmṛto divyāmṛtaṃ padam / (140.1) Par.?
snātasya caiva gaṅgāyāṃ dṛṣṭena ca mayā śubhe // (140.2) Par.?
sarvayajñaphalaistulyamiṣṭaiḥ śatasahasraśaḥ / (141.1) Par.?
sadya eva samāpnoti kiṃ tataḥ paramādbhutam // (141.2) Par.?
sarvāyatanamukhyāni divi bhūmau giriṣv api / (142.1) Par.?
parātparataraṃ devī budhyasveti mayoditam // (142.2) Par.?
aviśabdena pāpastu vedoktaḥ kathyate dvijaiḥ / (143.1) Par.?
tena muktaṃ mayā juṣṭamavimuktam ata ucyate // (143.2) Par.?
ityuktvā bhagavān rudraḥ sarvalokamaheśvaraḥ / (144.1) Par.?
sudṛṣṭaṃ kuru deveśi avimuktaṃ gṛhaṃ mama // (144.2) Par.?
śrīśaila
ityuktvā bhagavān devas tayā sārdham umāpatiḥ / (145.1) Par.?
darśayāmāsa bhagavān śrīparvatamanuttamam // (145.2) Par.?
avimukteśvare nityam avasacca sadā tayā / (146.1) Par.?
sarvagatvācca sarvatvāt sarvātmā sadasanmayaḥ // (146.2) Par.?
śrīparvatamanuprāpyadevyā deveśvaro haraḥ / (147.1) Par.?
kṣetrāṇi darśayāmāsa sarvabhūtapatirbhavaḥ // (147.2) Par.?
kuṇḍīprabhaṃ ca paramaṃ divyaṃ vaiśravaṇeśvaram / (148.1) Par.?
āśāliṅgaṃ ca deveśaṃ divyaṃ yacca bileśvaram // (148.2) Par.?
rāmeśvaraṃ ca paramaṃ viṣṇunā yatpratiṣṭhitam / (149.1) Par.?
dakṣiṇadvārapārśve tu kuṇḍaleśvaramīśvaram // (149.2) Par.?
pūrvadvārasamīpasthaṃ tripurāntakamuttamam / (150.1) Par.?
vivṛddhaṃ giriṇā sārdhaṃ devadevanamaskṛtam // (150.2) Par.?
madhyameśvaramityuktaṃ triṣu lokeṣu viśrutam / (151.1) Par.?
amareśvaraṃ ca varadaṃ devaiḥ pūrvaṃ pratiṣṭhitam // (151.2) Par.?
gocarmeśvaram īśānaṃ tathendreśvaram adbhutam / (152.1) Par.?
karmeśvaraṃ ca vipulaṃ kāryārthaṃ brahmaṇā kṛtam // (152.2) Par.?
śrīmatsiddhavaṭaṃ caiva sadāvāso mamāvyaye / (153.1) Par.?
ajena nirmitaṃ divyaṃ sākṣādajabilaṃ śubham // (153.2) Par.?
tatraiva pāduke divye madīye ca bileśvare / (154.1) Par.?
tatra śṛṅgāṭakākāraṃ śṛṅgāṭācalamadhyame // (154.2) Par.?
śṛṅgāṭakeśvaraṃ nāma śrīdevyā tu pratiṣṭhitam / (155.1) Par.?
mallikārjunakaṃ caiva mama vāsamidaṃ śubham // (155.2) Par.?
rajeśvaraṃ ca paryāye rajasā supratiṣṭhitam / (156.1) Par.?
gajeśvaraṃ ca vaiśākhaṃ kapoteśvaramavyayam // (156.2) Par.?
koṭīśvaraṃ mahātīrthaṃ rudrakoṭigaṇaiḥ purā / (157.1) Par.?
sevitaṃ devi paśyādya sarvasmādadhikaṃ śubham // (157.2) Par.?
dvidevakulasaṃjñaṃ ca brahmaṇā dakṣiṇe śubham / (158.1) Par.?
uttare sthāpitaṃ caiva viṣṇunā caiva śailajam // (158.2) Par.?
mahāpramāṇaliṅgaṃ ca mayā pūrvaṃ pratiṣṭhitam / (159.1) Par.?
paścime parvate paśya brahmeśvaramaleśvaram // (159.2) Par.?
alaṃkṛtaṃ tvayā brahman purastān munibhiḥ saha / (160.1) Par.?
ityuktvā tadgṛhe tiṣṭhad alaṃgṛhamiti smṛtam // (160.2) Par.?
tatrāpi tīrthaṃ tīrthajñe vyomaliṅgaṃ ca paśya me / (161.1) Par.?
kadambeśvaram etaddhi skandenaiva pratiṣṭhitam // (161.2) Par.?
gomaṇḍaleśvaraṃ caiva nandādyaiḥ supratiṣṭhitam / (162.1) Par.?
devaiḥ sarvaistu śakrādyaiḥ sthāpitāni varānane // (162.2) Par.?
śrīmaddevahradaprānte sthānānīmāni paśya me / (163.1) Par.?
tathā hārapure devi tava hāre nipātite // (163.2) Par.?
tvayā hitāya jagatāṃ hārakuṇḍamidaṃ kṛtam / (164.1) Par.?
śivarudrapure caiva tatkāyopari suvrate // (164.2) Par.?
tatra pitrā suśailena sthāpitaṃ tvacaleśvaram / (165.1) Par.?
alaṃkṛtaṃ mayā brahma purastān munibhiḥ saha // (165.2) Par.?
caṇḍikeśvarakaṃ devi caṇḍikeśā tavātmajā / (166.1) Par.?
caṇḍikānirmitaṃ sthānam aṃbikātīrtham uttamam // (166.2) Par.?
rucikeśvarakaṃ caiva dhāraiṣā kapilā śubhā / (167.1) Par.?
eteṣu devi sthāneṣu tīrtheṣu vividheṣu ca // (167.2) Par.?
pūjayenmāṃ sadā bhaktyā mayā sārdhaṃ hi modate / (168.1) Par.?
śrīśaile saṃtyajed dehaṃ brāhmaṇo dagdhakilbiṣaḥ // (168.2) Par.?
mucyate nātra saṃdeho hyavimukte yathā śubham / (169.1) Par.?
mahāsnānaṃ ca yaḥ kuryādghṛtena vidhinaiva tu // (169.2) Par.?
sa yāti mama sāyujyaṃ sthāneṣveteṣu suvrate / (170.1) Par.?
snānaṃ palaśataṃ jñeyamabhyaṅgaṃ pañcaviṃśati // (170.2) Par.?
palānāṃ dve sahasre tu mahāsnānaṃ prakīrtitam / (171.1) Par.?
snāpya liṅgaṃ madīyaṃ tu gavyenaiva ghṛtena ca // (171.2) Par.?
viśodhya sarvadravyaistu vāribhir abhiṣiñcati / (172.1) Par.?
saṃmārjya śatayajñānāṃ snānena prayutaṃ tathā // (172.2) Par.?
pūjayā śatasāhasramanantaṃ gītavādinām / (173.1) Par.?
mahāsnāne prasaktaṃ tu snānamaṣṭaguṇaṃ smṛtam // (173.2) Par.?
jalena kevalenaiva gandhatoyena bhaktitaḥ / (174.1) Par.?
anulepanaṃ tu tat sarvaṃ pañcaviṃśatpalena vai // (174.2) Par.?
śamīpuṣpaṃ ca vidhinā bilvapatraṃ ca paṅkajam / (175.1) Par.?
anyānyapi ca puṣpāṇi bilvapatraṃ na saṃtyajet // (175.2) Par.?
caturdroṇair mahādevam aṣṭadroṇairathāpi vā / (176.1) Par.?
daśadroṇais tu naivedyam aṣṭadroṇairathāpi vā // (176.2) Par.?
śatadroṇasamaṃ puṇyam āḍhake'pi vidhīyate / (177.1) Par.?
vittahīnasya viprasya nātra kāryā vicāraṇā // (177.2) Par.?
bherīmṛdaṅgamurajatimirāpaṭahādibhiḥ / (178.1) Par.?
vāditrairvividhaiścānyairninādairvividhairapi // (178.2) Par.?
jāgaraṃ kārayedyastu prārthayecca yathākramam / (179.1) Par.?
sa bhṛtyaputradāraiś ca tathā saṃbandhibāndhavaiḥ // (179.2) Par.?
sārdhaṃ pradakṣiṇaṃ kṛtvā prārthayelliṅgam uttamam / (180.1) Par.?
dravyahīnaṃ kriyāhīnaṃ śraddhāhīnaṃ sureśvara // (180.2) Par.?
kṛtaṃ vā na kṛtaṃ vāpi kṣantumarhasi śaṅkara / (181.1) Par.?
ityuktvā vai japedrudraṃ tvaritaṃ śāntimeva ca // (181.2) Par.?
japitvaivaṃ mahābījaṃ tathā pañcākṣarasya vai / (182.1) Par.?
sa evaṃ sarvatīrtheṣu sarvayajñeṣu yatphalam // (182.2) Par.?
tatphalaṃ samavāpnoti vārāṇasyāṃ yathā mṛtaḥ / (183.1) Par.?
tathaiva mama sāyujyaṃ labhate nātra saṃśayaḥ // (183.2) Par.?
matpriyārthamidaṃ kāryaṃ madbhaktairvidhipūrvakam / (184.1) Par.?
ye na kurvanti te bhaktā na bhavanti na saṃśayaḥ // (184.2) Par.?
sūta uvāca / (185.1) Par.?
niśamya vacanaṃ devī gatvā vārāṇasīṃ purīm / (185.2) Par.?
avimukteśvaraṃ liṅgaṃ payasā ca ghṛtena ca // (185.3) Par.?
arcayāmāsa deveśaṃ rudraṃ bhuvananāyakam / (186.1) Par.?
avimukte ca tapasā mandarasya mahātmanaḥ // (186.2) Par.?
kalpayāmāsa vai kṣetraṃ mandare cārukandare / (187.1) Par.?
tatrāndhakaṃ mahādaityaṃ hiraṇyākṣasutaṃ prabhuḥ // (187.2) Par.?
anugṛhya gaṇatvaṃ ca prāpayāmāsa līlayā / (188.1) Par.?
etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamādarāt // (188.2) Par.?
yaḥ paṭhecchṛṇuyādvāpi kṣetramāhātmyamuttamam / (189.1) Par.?
sarvakṣetreṣu yatpuṇyaṃ tatsarvaṃ sahasā labhet // (189.2) Par.?
śrāvayedvā dvijānsarvān kṛtaśaucān jitendriyān / (190.1) Par.?
sa eva sarvayajñasya phalaṃ prāpnoti mānavaḥ // (190.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge vārāṇasīśrīśailamāhātmyakathanaṃ nāma dvinavatitamo 'dhyāyaḥ // (191.1) Par.?
Duration=0.64955592155457 secs.