UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5492
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kathaṃ himavataḥ putrī babhūvāṃbā satī śubhā / (1.2)
Par.?
kathaṃ vā devadeveśamavāpa patimīśvaram // (1.3)
Par.?
sā menātanum āśritya svecchayaiva varāṅganā / (2.2)
Par.?
tadā haimavatī jajñe tapasā ca dvijottamāḥ // (2.3)
Par.?
jātakarmādikāḥ sarvāścakāra ca girīśvaraḥ / (3.1)
Par.?
dvādaśe ca tadā varṣe pūrṇe haimavatī śubhā // (3.2)
Par.?
tapastepe tayā sārdhamanujā ca śubhānanā / (4.1)
Par.?
anyā ca devī hyanujā sarvaloke namaskṛtā // (4.2)
Par.?
ṛṣayaś ca tadā sarve sarvalokamaheśvarīm / (5.1)
Par.?
tuṣṭuvus tapasā devīṃ samāvṛtya samantataḥ // (5.2)
Par.?
jyeṣṭhā hyaparṇā hyanujā caikaparṇā śubhānanā / (6.1)
Par.?
tṛtīyā ca varārohā tathā caivaikapāṭalā // (6.2)
Par.?
tapasā ca mahādevyāḥ pārvatyāḥ parameśvaraḥ / (7.1)
Par.?
vaśīkṛto mahādevaḥ sarvabhūtapatirbhavaḥ // (7.2)
Par.?
etasminneva kāle tu tārako nāma dānavaḥ / (8.1)
Par.?
tārātmajo mahātejā babhūva ditinandanaḥ // (8.2)
Par.?
tasya putrāstrayaścāpi tārakākṣo mahāsuraḥ / (9.1)
Par.?
vidyunmālī ca bhagavān kamalākṣaś ca vīryavān // (9.2)
Par.?
pitāmahas tathā caiṣāṃ tāro nāma mahābalaḥ / (10.1)
Par.?
tapasā labdhavīryaś ca prasādādbrahmaṇaḥ prabhoḥ // (10.2)
Par.?
so'pi tāro mahātejāstrailokyaṃ sacarācaram / (11.1)
Par.?
vijitya samare pūrvaṃ viṣṇuṃ ca jitavān asau // (11.2)
Par.?
tayoḥ samabhavadyuddhaṃ sughoraṃ romaharṣaṇam / (12.1)
Par.?
divyaṃ varṣasahasraṃ tu divārātram aviśramam // (12.2)
Par.?
sarathaṃ viṣṇumādāya cikṣepa śatayojanam / (13.1)
Par.?
tāreṇa vijitaḥ saṃkhye dudrāva garuḍadhvajaḥ // (13.2)
Par.?
tāro varāñchataguṇaṃ labdhvā śataguṇaṃ balam / (14.1)
Par.?
pitāmahājjagatsarvamavāpa ditinandanaḥ // (14.2)
Par.?
devendrapramukhāñjitvā devāndeveśvareśvaraḥ / (15.1)
Par.?
vārayāmāsa tair devān sarvalokeṣu māyayā // (15.2)
Par.?
devatāś ca sahendreṇa tārakādbhayapīḍitāḥ / (16.1)
Par.?
na śāntiṃ lebhire śūrāḥ śaraṇaṃ vā bhayārditāḥ // (16.2)
Par.?
tadāmarapatiḥ śrīmān saṃnipatyāmaraprabhuḥ / (17.1)
Par.?
uvācāṅgirasaṃ devo devānāmapi saṃnidhau // (17.2)
Par.?
bhagavaṃstārako nāma tārajo dānavottamaḥ / (18.1)
Par.?
tena saṃnihatā yuddhe vatsā gopatinā yathā // (18.2)
Par.?
bhayāttasmānmahābhāga bṛhadyuddhe bṛhaspate / (19.1)
Par.?
aniketā bhramantyete śakuntā iva pañjare // (19.2)
Par.?
asmākaṃ yāny amoghāni āyudhāny aṅgiro vara / (20.1)
Par.?
tāni moghāni jāyante prabhāvādamaradviṣaḥ // (20.2)
Par.?
daśavarṣasahasrāṇi dviguṇāni bṛhaspate / (21.1)
Par.?
viṣṇunā yodhito yuddhe tenāpi na ca sūditaḥ // (21.2)
Par.?
yastenānirjito yuddhe viṣṇunā prabhaviṣṇunā / (22.1)
Par.?
kathamasmadvidhastasya sthāsyate samare 'grataḥ // (22.2)
Par.?
evam uktas tu śakreṇa jīvaḥ sārdhaṃ surādhipaiḥ / (23.1)
Par.?
sahasrākṣeṇa ca vibhuṃ samprāpyāha kuśadhvajam // (23.2)
Par.?
so'pi tasya mukhācchrutvā praṇayātpraṇatārtihā / (24.1) Par.?
devairaśeṣaiḥ sendraistu jīvamāha pitāmahaḥ // (24.2)
Par.?
jāne vo'rtiṃ surendrāṇāṃ tathāpi śṛṇu sāṃpratam / (25.1)
Par.?
vinindya dakṣaṃ yā devī satī rudrāṅgasaṃbhavā // (25.2)
Par.?
umā haimavatī jajñe sarvalokanamaskṛtā / (26.1)
Par.?
tasyāścaiveha rūpeṇa yūyaṃ devāḥ surottamāḥ // (26.2)
Par.?
vibhoryatadhvamākraṣṭuṃ rudrasyāsya mano mahat / (27.1)
Par.?
tayoryogena sambhūtaḥ skandaḥ śaktidharaḥ prabhuḥ // (27.2)
Par.?
ṣaḍāsyo dvādaśabhujaḥ senānīḥ pāvakiḥ prabhuḥ / (28.1)
Par.?
svāheyaḥ kārtikeyaś ca gāṅgeyaḥ śaradhāmajaḥ // (28.2)
Par.?
devaḥ śākho viśākhaś ca naigameśaś ca vīryavān / (29.1)
Par.?
senāpatiḥ kumārākhyaḥ sarvalokanamaskṛtaḥ // (29.2)
Par.?
līlayaiva mahāsenaḥ prabalaṃ tārakāsuram / (30.1)
Par.?
bālo'pi vinihatyaiko devān saṃtārayiṣyati // (30.2)
Par.?
evam uktas tadā tena brahmaṇā parameṣṭhinā / (31.1)
Par.?
bṛhaspatis tathā sendrair devair devaṃ praṇamya tam // (31.2)
Par.?
Śiva burns Kāma
meroḥ śikharamāsādya smaraṃ sasmāra suvrataḥ / (32.1)
Par.?
smaraṇāddevadevasya smaro'pi saha bhāryayā // (32.2)
Par.?
ratyā samaṃ samāgamya namaskṛtya kṛtāñjaliḥ / (33.1)
Par.?
saśakramāha taṃ jīvaṃ jagajjīvo dvijottamāḥ // (33.2)
Par.?
smṛto yadbhavatā jīva samprāpto'haṃ tavāntikam / (34.1)
Par.?
brūhi yanme vidhātavyaṃ tamāha surapūjitaḥ // (34.2)
Par.?
tam āha bhagavāñchakraḥ saṃbhāvya makaradhvajam / (35.1)
Par.?
śaṅkareṇāṃbikāmadya saṃyojaya yathāsukham // (35.2)
Par.?
tayā sa ramate yena bhagavān vṛṣabhadhvajaḥ / (36.1)
Par.?
tena mārgeṇa mārgasva patnyā ratyānayā saha // (36.2)
Par.?
so'pi tuṣṭo mahādevaḥ pradāsyati śubhāṃ gatim / (37.1)
Par.?
viprayuktastayā pūrvaṃ labdhvā tāṃ girijāmumām // (37.2)
Par.?
evamukto namaskṛtya devadevaṃ śacīpatim / (38.1)
Par.?
devadevāśramaṃ gantuṃ matiṃ cakre tayā saha // (38.2)
Par.?
gatvā tadāśraye śaṃbhoḥ saha ratyā mahābalaḥ / (39.1)
Par.?
vasaṃtena sahāyena devaṃ yoktumanā bhavat // (39.2)
Par.?
tataḥ samprekṣya madanaṃ hasan devas triyaṃbakaḥ / (40.1)
Par.?
nayanena tṛtīyena sāvajñaṃ tam avaikṣata // (40.2)
Par.?
tato'sya netrajo vahnirmadanaṃ pārśvataḥ sthitam / (41.1)
Par.?
adahattatkṣaṇādeva lalāpa karuṇaṃ ratiḥ // (41.2)
Par.?
ratyāḥ pralāpamākarṇya devadevo vṛṣadhvajaḥ / (42.1)
Par.?
kṛpayā parayā prāha kāmapatnīṃ nirīkṣya ca // (42.2)
Par.?
amūrto'pi dhruvaṃ bhadre kāryaṃ sarvaṃ patistava / (43.1)
Par.?
ratikāle dhruve bhadre kariṣyati na saṃśayaḥ // (43.2)
Par.?
yadā viṣṇuś ca bhavitā vāsudevo mahāyaśāḥ / (44.1)
Par.?
śāpādbhṛgormahātejāḥ sarvalokahitāya vai // (44.2)
Par.?
tadā tasya suto yaś ca sa patiste bhaviṣyati / (45.1)
Par.?
sā praṇamya tadā rudraṃ kāmapatnī śucismitā // (45.2)
Par.?
jagāma madanaṃ labdhvā vasaṃtena samanvitā // (46.1)
Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge madanadāho nāmaikādhikaśatatamo 'dhyāyaḥ // (47.1)
Par.?
Duration=0.68344378471375 secs.