Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5467
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
andhako nāma daityendro mandare cārukandare / (1.2) Par.?
damitastu kathaṃ lebhe gāṇapatyaṃ maheśvarāt // (1.3) Par.?
vaktumarhasi cāsmākaṃ yathāvṛttaṃ yathāśrutam / (2.1) Par.?
sūta uvāca / (2.2) Par.?
andhakānugrahaṃ caiva mandare śoṣaṇaṃ tathā // (2.3) Par.?
varalābhamaśeṣaṃ ca pravadāmi samāsataḥ / (3.1) Par.?
hiraṇyākṣasya tanayo hiraṇyanayanopamaḥ // (3.2) Par.?
purāndhaka iti khyātastapasā labdhavikramaḥ / (4.1) Par.?
prasādādbrahmaṇaḥ sākṣādavadhyatvamavāpya ca // (4.2) Par.?
trailokyamakhilaṃ bhuktvā jitvā cendrapuraṃ purā / (5.1) Par.?
līlayā cāprayatnena trāsayāmāsa vāsavam // (5.2) Par.?
bādhitāstāḍitā baddhāḥ pātitāstena te surāḥ / (6.1) Par.?
viviśurmandaraṃ bhītā nārāyaṇapurogamāḥ // (6.2) Par.?
evaṃ saṃpīḍya vai devān andhako'pi mahāsuraḥ / (7.1) Par.?
yadṛcchayā giriṃ prāpto mandaraṃ cārukandaram // (7.2) Par.?
tataste samastāḥ surendrāḥ sasādhyāḥ sureśaṃ maheśaṃ puretyāhurevam / (8.1) Par.?
drutaṃ cālpavīryaprabhinnāṅgabhinnā vayaṃ daityarājasya śastrairnikṛttāḥ // (8.2) Par.?
itīdamakhilaṃ śrutvā daityāgamam anaupamam / (9.1) Par.?
gaṇeśvaraiś ca bhagavānandhakābhimukhaṃ yayau // (9.2) Par.?
tatrendrapadmodbhavaviṣṇumukhyāḥ sureśvarā vipravarāś ca sarve / (10.1) Par.?
jayeti vācā bhagavantam ūcuḥ kirīṭabaddhāñjalayaḥ samantāt // (10.2) Par.?
athāśeṣāsurāṃstasya koṭikoṭiśatais tataḥ / (11.1) Par.?
bhasmīkṛtya mahādevo nirbibhedāndhakaṃ tadā // (11.2) Par.?
śūlena śūlinā protaṃ dagdhakalmaṣakañcukam / (12.1) Par.?
dṛṣṭvāndhakaṃ nanādeśaṃ praṇamya sa pitāmahaḥ // (12.2) Par.?
tannādaśravaṇānnedurdevā devaṃ praṇamya tam / (13.1) Par.?
nanṛturmunayaḥ sarve mumudurgaṇapuṅgavāḥ // (13.2) Par.?
sasṛjuḥ puṣpavarṣāṇi devāḥ śaṃbhostadopari / (14.1) Par.?
trailokyamakhilaṃ harṣānnananda ca nanāda ca // (14.2) Par.?
dagdho'gninā ca śūlena protaḥ preta ivāndhakaḥ / (15.1) Par.?
sāttvikaṃ bhāvamāsthāya cintayāmāsa cetasā // (15.2) Par.?
janmāntare'pi devena dagdho yasmācchivena vai / (16.1) Par.?
ārādhito mayā śaṃbhuḥ purā sākṣānmaheśvaraḥ // (16.2) Par.?
tasmādetanmayā labdhamanyathā nopapadyate / (17.1) Par.?
yaḥ smarenmanasā rudraṃ prāṇānte sakṛdeva vā // (17.2) Par.?
sa yāti śivasāyujyaṃ kiṃ punarbahuśaḥ smaran / (18.1) Par.?
brahmā ca bhagavānviṣṇuḥ sarve devāḥ savāsavāḥ // (18.2) Par.?
śaraṇaṃ prāpya tiṣṭhanti tameva śaraṇaṃ vrajet / (19.1) Par.?
evaṃ saṃcintya tuṣṭātmā so 'ndhakaś cāndhakārdanam // (19.2) Par.?
sagaṇaṃ śivamīśānamastuvatpuṇyagauravāt / (20.1) Par.?
prārthitastena bhagavān paramārtiharo haraḥ // (20.2) Par.?
hiraṇyanetratanayaṃ śūlāgrasthaṃ sureśvaraḥ / (21.1) Par.?
provāca dānavaṃ prekṣya ghṛṇayā nīlalohitaḥ // (21.2) Par.?
tuṣṭo'smi vatsa bhadraṃ te kāmaṃ kiṃ karavāṇi te / (22.1) Par.?
varānvaraya daityendra varado'haṃ tavāndhaka // (22.2) Par.?
śrutvā vākyaṃ tadā śaṃbhor hiraṇyanayanātmajaḥ / (23.1) Par.?
harṣagadgadayā vācā provācedaṃ maheśvaram // (23.2) Par.?
bhagavandevadeveśa bhaktārtihara śaṅkara / (24.1) Par.?
tvayi bhaktiḥ prasīdeśa yadi deyo varaś ca me // (24.2) Par.?
śrutvā bhavo'pi vacanamandhakasya mahātmanaḥ / (25.1) Par.?
pradadau durlabhāṃ śraddhāṃ daityendrāya mahādyutiḥ // (25.2) Par.?
gāṇapatyaṃ ca daityāya pradadau cāvaropya tam / (26.1) Par.?
praṇemustaṃ surendrādyā gāṇapatye pratiṣṭhitam // (26.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge andhakagāṇapatyātmako nāma trinavatitamo 'dhyāyaḥ // (27.1) Par.?
Duration=0.089210987091064 secs.