Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5479
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
nṛsiṃhena hataḥ pūrvaṃ hiraṇyākṣāgrajaḥ śrutam / (1.2) Par.?
kathaṃ niṣūditastena hiraṇyakaśipurvada // (1.3) Par.?
sūta uvāca / (2.1) Par.?
Viṣṇu transforms into Nṛsiṃha and kills Hiraṇyakaśipu
hiraṇyakaśipoḥ putraḥ prahrāda iti viśrutaḥ / (2.2) Par.?
dharmajñaḥ satyasampannas tapasvī cābhavatsudhīḥ // (2.3) Par.?
janmaprabhṛti deveśaṃ pūjayāmāsa cāvyayam / (3.1) Par.?
sarvajñaṃ sarvagaṃ viṣṇuṃ sarvadevabhavodbhavam // (3.2) Par.?
tamādipuruṣaṃ bhaktyā parabrahmasvarūpiṇam / (4.1) Par.?
brahmaṇo 'dhipatiṃ sṛṣṭisthitisaṃhārakāraṇam // (4.2) Par.?
so'pi viṣṇostathābhūtaṃ dṛṣṭvā putraṃ samāhitam / (5.1) Par.?
namo nārāyaṇāyeti govindeti muhurmuhuḥ // (5.2) Par.?
stuvantaṃ prāha devāriḥ pradahanniva pāpadhīḥ / (6.1) Par.?
na māṃ jānāsi durbuddhe sarvadaityāmareśvaram // (6.2) Par.?
prahrāda vīra duṣputra dvijadevārtikāraṇam / (7.1) Par.?
ko viṣṇuḥ padmajo vāpi śakraś ca varuṇo'thavā // (7.2) Par.?
vāyuḥ somastatheśānaḥ pāvako mama yaḥ samaḥ / (8.1) Par.?
māmevārcaya bhaktyā ca svalpaṃ nārāyaṇaṃ sadā // (8.2) Par.?
prahrāda jīvite vāñchā tavaiṣā śṛṇu cāsti cet / (9.1) Par.?
śrutvāpi tasya vacanaṃ hiraṇyakaśipoḥ sudhīḥ // (9.2) Par.?
prahrādaḥ pūjayāmāsa namo nārāyaṇeti ca / (10.1) Par.?
namo nārāyaṇāyeti sarvadaityakumārakān // (10.2) Par.?
adhyāpayāmāsa ca tāṃ brahmavidyāṃ suśobhanām / (11.1) Par.?
durlaṅghyāṃ cātmano dṛṣṭvā śakrādibhir api svayam // (11.2) Par.?
putreṇa laṅghitāmājñāṃ hiraṇyaḥ prāha dānavān / (12.1) Par.?
etaṃ nānāvidhairvadhyaṃ duṣputraṃ hantumarhatha // (12.2) Par.?
evamuktāstadā tena daityena sudurātmanā / (13.1) Par.?
nijaghnurdevadevasya bhṛtyaṃ prahrādamavyayam // (13.2) Par.?
tatra tatpratikṛtaṃ tadā surairdaityarājatanayaṃ dvijottamāḥ / (14.1) Par.?
kṣīravārinidhiśāyinaḥ prabhorniṣphalaṃ tvatha babhūva tejasā // (14.2) Par.?
tadātha garvabhinnasya hiraṇyakaśipoḥ prabhuḥ / (15.1) Par.?
tatraivāvirabhūddhantuṃ nṛsiṃhākṛtimāsthitaḥ // (15.2) Par.?
jaghāna ca sutaṃ prekṣya pitaraṃ dānavādhamam / (16.1) Par.?
bibheda tatkṣaṇādeva karajair niśitaiḥ śataiḥ // (16.2) Par.?
tato nihatya taṃ daityaṃ sabāndhavamaghāpahaḥ / (17.1) Par.?
pīḍayāmāsa daityendraṃ yugāntāgnirivāparaḥ // (17.2) Par.?
nādaistasya nṛsiṃhasya ghorairvitrāsitaṃ jagat / (18.1) Par.?
ā brahmabhuvanād viprāḥ pracacāla ca suvratāḥ // (18.2) Par.?
dṛṣṭvā surāsuramahoragasiddhasādhyās tasmin kṣaṇe hariviriñcimukhā nṛsiṃham / (19.1) Par.?
dhairyaṃ balaṃ ca samavāpya yayurvisṛjya ā diṅmukhāntam asurakṣaṇatatparāś ca // (19.2) Par.?
tatastairgataiḥ saiṣa devo nṛsiṃhaḥ sahasrākṛtiḥ sarvapāt sarvabāhuḥ / (20.1) Par.?
sahasrekṣaṇaḥ somasūryāgninetrastadā saṃsthitaḥ sarvamāvṛtya māyī // (20.2) Par.?
taṃ tuṣṭuvuḥ suraśreṣṭhā lokā lokācale sthitāḥ / (21.1) Par.?
sabrahmakāḥ sasādhyāś ca sayamāḥ samarudgaṇāḥ // (21.2) Par.?
parātparataraṃ brahma tattvāt tattvatamaṃ bhavān / (22.1) Par.?
jyotiṣāṃ tu paraṃ jyotiḥ paramātmā jaganmayaḥ // (22.2) Par.?
sthūlaṃ sūkṣmaṃ susūkṣmaṃ ca śabdabrahmamayaḥ śubhaḥ / (23.1) Par.?
vāgatīto nirālaṃbo nirdvandvo nirupaplavaḥ // (23.2) Par.?
yajñabhugyajñamūrtistvaṃ yajñināṃ phaladaḥ prabhuḥ / (24.1) Par.?
bhavānmatsyākṛtiḥ kaurmamāsthāya jagati sthitaḥ // (24.2) Par.?
vārāhīṃ caiva tāṃ saiṃhīmāsthāyehavyavasthitaḥ / (25.1) Par.?
devānāṃ devarakṣārthaṃ nihatya ditijeśvaram // (25.2) Par.?
dvijaśāpacchalenaivam avatīrṇo'si līlayā / (26.1) Par.?
na dṛṣṭaṃ yattvadanyaṃ hi bhavān sarvaṃ carācaram // (26.2) Par.?
bhavānviṣṇurbhavān rudro bhavāneva pitāmahaḥ / (27.1) Par.?
bhavānādirbhavānanto bhavāneva vayaṃ vibho // (27.2) Par.?
bhavāneva jagatsarvaṃ pralāpena kimīśvara / (28.1) Par.?
māyayā bahudhā saṃsthamadvitīyamayaṃ prabho // (28.2) Par.?
stoṣyāmastvāṃ kathaṃ bhāsi devadeva mṛgādhipa / (29.1) Par.?
stuto'pi vividhaiḥ stutyairbhāvairnānāvidhaiḥ prabhuḥ // (29.2) Par.?
na jagāma dvijāḥ śāntiṃ mānayanyonimātmanaḥ / (30.1) Par.?
yo nṛsiṃhastavaṃ bhaktyā paṭhedvārthaṃ vicārayet // (30.2) Par.?
śrāvayedvā dvijānsarvān viṣṇuloke mahīyate / (31.1) Par.?
devas take refuge to Śiva
tadantare śivaṃ devāḥ sendrāḥ sabrahmakāḥ prabhum // (31.2) Par.?
samprāpya tuṣṭuvuḥ sarvaṃ vijñāpya mṛgarūpiṇaḥ / (32.1) Par.?
tato brahmādayastūrṇaṃ saṃstūya parameśvaram // (32.2) Par.?
ātmatrāṇāya śaraṇaṃ jagmuḥ paramakāraṇam / (33.1) Par.?
mandarasthaṃ mahādevaṃ krīḍamānaṃ sahomayā // (33.2) Par.?
sevitaṃ gaṇagandharvaiḥ siddhairapsarasāṃ gaṇaiḥ / (34.1) Par.?
devatābhiḥ saha brahmā bhītabhītaḥ sagadgadam / (34.2) Par.?
praṇamya daṇḍavadbhūmau tuṣṭāva parameśvaram // (34.3) Par.?
brahmovāca / (35.1) Par.?
namaste kālakālāya namaste rudra manyave / (35.2) Par.?
namaḥ śivāya rudrāya śaṅkarāya śivāya te // (35.3) Par.?
ugro'si sarvabhūtānāṃ niyantāsi śivo'si naḥ / (36.1) Par.?
namaḥ śivāya śarvāya śaṅkarāyārttihāriṇe // (36.2) Par.?
mayaskarāya viśvāya viṣṇave brahmaṇe namaḥ / (37.1) Par.?
antakāya namastubhyamumāyāḥ pataye namaḥ // (37.2) Par.?
hiraṇyabāhave sākṣāddhiraṇyapataye namaḥ / (38.1) Par.?
śarvāya sarvarūpāya puruṣāya namonamaḥ // (38.2) Par.?
sadasadvyaktihīnāya mahataḥ kāraṇāya te / (39.1) Par.?
nityāya viśvarūpāya jāyamānāya te namaḥ // (39.2) Par.?
jātāya bahudhā loke prabhūtāya namonamaḥ / (40.1) Par.?
rudrāya nīlarudrāya kadrudrāya pracetase // (40.2) Par.?
kālāya kālarūpāya namaḥ kālāṅgahāriṇe / (41.1) Par.?
mīḍhuṣṭamāya devāya śitikaṇṭhāya te namaḥ // (41.2) Par.?
mahīyase namastubhyaṃ hantre devāriṇāṃ sadā / (42.1) Par.?
tārāya ca sutārāya tāraṇāya namonamaḥ // (42.2) Par.?
harikeśāya devāya śaṃbhave paramātmane / (43.1) Par.?
devānāṃ śaṃbhave tubhyaṃ bhūtānāṃ śaṃbhave namaḥ // (43.2) Par.?
śambhave haimavatyāś ca manyave rudrarūpiṇe / (44.1) Par.?
kapardine namastubhyaṃ kālakaṇṭhāya te namaḥ // (44.2) Par.?
hiraṇyāya maheśāya śrīkaṇṭhāya namonamaḥ / (45.1) Par.?
bhasmadigdhaśarīrāya daṇḍamuṇḍīśvarāya ca // (45.2) Par.?
namo hrasvāya dīrghāya vāmanāya namonamaḥ / (46.1) Par.?
nama ugratriśūlāya ugrāya ca namo namaḥ // (46.2) Par.?
bhīmāya bhīmarūpāya bhīmakarmaratāya te / (47.1) Par.?
agrevadhāya vai bhūtvā namo dūrevadhāya ca // (47.2) Par.?
dhanvine śūline tubhyaṃ gadine haline namaḥ / (48.1) Par.?
cakriṇe varmiṇe nityaṃ daityānāṃ karmabhedine // (48.2) Par.?
sadyāya sadyarūpāya sadyojātāya te namaḥ / (49.1) Par.?
vāmāya vāmarūpāya vāmanetrāya te namaḥ // (49.2) Par.?
aghorarūpāya vikaṭāya vikaṭaśarīrāya te namaḥ / (50.1) Par.?
puruṣarūpāya puruṣaikatatpuruṣāya vai namaḥ // (50.2) Par.?
puruṣārthapradānāya pataye parameṣṭhine / (51.1) Par.?
īśānāya namastubhyamīśvarāya namonamaḥ // (51.2) Par.?
brahmaṇe brahmarūpāya namaḥ sākṣācchivāya te / (52.1) Par.?
sarvaviṣṇurnṛsiṃhasya rūpamāsthāya viśvakṛt // (52.2) Par.?
hiraṇyakaśipuṃ hatvā karajairniśitaiḥ svayam / (53.1) Par.?
daityendrairbahubhiḥ sārdhaṃ hitārthaṃ jagatāṃ prabhuḥ // (53.2) Par.?
saiṃhīṃ samānayanyoniṃ bādhate nikhilaṃ jagat / (54.1) Par.?
yatkṛtyamatra deveśa tatkuruṣva bhavāniha // (54.2) Par.?
ugro'si sarvaduṣṭānāṃ niyantāsi śivo'si naḥ / (55.1) Par.?
kālakūṭādivapuṣā trāhi naḥ śaraṇāgatān // (55.2) Par.?
śukraṃ tu vṛttaṃ viśveśa krīḍā vai kevalaṃ vayam / (56.1) Par.?
tavonmeṣanimeṣābhyāmasmākaṃ pralayodayau // (56.2) Par.?
unmīlayet tvayi brahman vināśo'sti na te śiva / (57.1) Par.?
saṃtaptāsmo vayaṃ deva hariṇāmitatejasā // (57.2) Par.?
sarvalokahitāyainaṃ tattvaṃ saṃhartumicchasi / (58.1) Par.?
sūta uvāca / (58.2) Par.?
vijñāpitas tathā devaḥ prahasanprāha tān surān // (58.3) Par.?
abhayaṃ ca dadau teṣāṃ haniṣyāmīti taṃ prabhuḥ / (59.1) Par.?
so'pi śakraḥ suraiḥ sārdhaṃ praṇipatya yathāgatam // (59.2) Par.?
jagāma bhagavān brahmā tathānye ca surottamāḥ / (60.1) Par.?
athotthāya mahādevaḥ śārabhaṃ rūpamāsthitaḥ // (60.2) Par.?
yayau prānte nṛsiṃhasya garvitasya mṛgāśinaḥ / (61.1) Par.?
apahṛtya tadā prāṇān śarabhaḥ surapūjitaḥ // (61.2) Par.?
siṃhāttato naro bhūtvā jagāma ca yathākramam / (62.1) Par.?
evaṃ stutastadā devairjagāma sa yathākramam // (62.2) Par.?
yaḥ paṭhecchṛṇuyādvāpi saṃstavaṃ śārvamuttamam / (63.1) Par.?
rudralokamanuprāpya rudreṇa saha modate // (63.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge nārasiṃhe pañcanavatitamo 'dhyāyaḥ // (64.1) Par.?
Duration=0.2185480594635 secs.