UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5494
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha brahmā mahādevamabhivandya kṛtāñjaliḥ / (1.2)
Par.?
udvāhaḥ kriyatāṃ deva ityuvāca maheśvaram // (1.3)
Par.?
tasya tadvacanaṃ śrutvā brahmaṇaḥ parameṣṭhinaḥ / (2.1)
Par.?
yatheṣṭamiti lokeśaṃ prāha bhūtapatiḥ prabhuḥ // (2.2)
Par.?
udvāhārthaṃ maheśasya tatkṣaṇādeva suvratāḥ / (3.1)
Par.?
brahmaṇā kalpitaṃ divyaṃ puraṃ ratnamayaṃ śubham // (3.2)
Par.?
athāditirditiḥ sākṣāddanuḥ kadruḥ sukālikā / (4.1)
Par.?
pulomā surasā caiva siṃhikā vinatā tathā // (4.2)
Par.?
siddhirmāyā kriyā durgā devī sākṣātsudhā svadhā / (5.1)
Par.?
sāvitrī vedamātā ca rajanī dakṣiṇā dyutiḥ // (5.2)
Par.?
svāhā svāhāmatir buddhir ṛddhir vṛddhiḥ sarasvatī / (6.1)
Par.?
rākā kuhūḥ sinīvālī devī anumatī tathā // (6.2)
Par.?
dharaṇī dhāraṇī celā śacī nārāyaṇī tathā / (7.1)
Par.?
etāścānyāś ca devānāṃ mātaraḥ patnayas tathā // (7.2)
Par.?
udvāhaḥ śaṅkarasyeti jagmuḥ sarvā mudānvitāḥ / (8.1)
Par.?
uragā garuḍā yakṣā gandharvāḥ kinnarā gaṇāḥ // (8.2)
Par.?
sāgarā girayo meghā māsāḥ saṃvatsarās tathā / (9.1)
Par.?
vedā mantrās tathā yajñāḥ stomā dharmāś ca sarvaśaḥ // (9.2)
Par.?
huṅkāraḥ praṇavaścaiva pratihārāḥ sahasraśaḥ / (10.1)
Par.?
koṭirapsaraso divyāstāsāṃ ca paricārikāḥ // (10.2)
Par.?
yāś ca sarveṣu dvīpeṣu devalokeṣu nimnagāḥ / (11.1)
Par.?
tāś ca strīvigrahāḥ sarvāḥ saṃjagmurhṛṣṭamānasāḥ // (11.2)
Par.?
gaṇapāś ca mahābhāgāḥ sarvalokanamaskṛtāḥ / (12.1)
Par.?
udvāhaḥ śaṅkarasyeti tatrājagmurmudānvitāḥ // (12.2)
Par.?
abhyayuḥ śaṅkhavarṇāś ca gaṇakoṭyo gaṇeśvarāḥ / (13.1)
Par.?
daśabhiḥ kekarākṣaś ca vidyuto'ṣṭābhir eva ca // (13.2)
Par.?
catuḥṣaṣṭyā viśākhāś ca navabhiḥ
pārayātrikaḥ / (14.1)
Par.?
ṣaḍbhiḥ sarvāntakaḥ śrīmān tathaiva vikṛtānanaḥ // (14.2)
Par.?
jvālākeśo dvādaśabhiḥ koṭibhir gaṇapuṅgavaḥ / (15.1)
Par.?
saptabhiḥ samadaḥ śrīmān dundubho'ṣṭābhir eva ca // (15.2)
Par.?
pañcabhiś ca kapālīśaḥ ṣaḍbhiḥ saṃdārakaḥ śubhaḥ / (16.1)
Par.?
koṭikoṭibhir eveha gaṇḍakaḥ kuṃbhakas tathā // (16.2)
Par.?
viṣṭambho 'ṣṭābhir eveha gaṇapaḥ sarvasattamaḥ / (17.1)
Par.?
pippalaś ca sahasreṇa saṃnādaś ca tathā dvijāḥ // (17.2)
Par.?
āveṣṭanas tathāṣṭābhiḥ saptabhiścandratāpanaḥ / (18.1)
Par.?
mahākeśaḥ sahasreṇa koṭīnāṃ gaṇapo vṛtaḥ // (18.2)
Par.?
kuṇḍī dvādaśabhir vīras tathā parvatakaḥ śubhaḥ / (19.1)
Par.?
kālaś ca kālakaścaiva mahākālaḥ śatena vai // (19.2)
Par.?
āgnikaḥ śatakoṭyā vai koṭyāgnimukha eva ca / (20.1)
Par.?
ādityamūrdhā koṭyā ca tathā caiva dhanāvahaḥ // (20.2)
Par.?
saṃnāmaś ca śatenaiva kumudaḥ koṭibhis tathā / (21.1)
Par.?
amoghaḥ kokilaścaiva koṭikoṭyā sumantrakaḥ // (21.2)
Par.?
kākapāṭo 'paraḥ ṣaṣṭyā ṣaṣṭyā saṃtānakaḥ prabhuḥ / (22.1)
Par.?
mahābalaś ca navabhir madhupiṅgaś ca piṅgalaḥ // (22.2)
Par.?
nīlo navatyā deveśaḥ pūrṇabhadrastathaiva ca / (23.1)
Par.?
koṭīnāṃ caiva saptatyā caturvaktro mahābalaḥ // (23.2)
Par.?
koṭikoṭisahasrāṇāṃ śatair viṃśatibhir vṛtāḥ / (24.1)
Par.?
tatrājagmus tathā devāste sarve śaṅkaraṃ bhavam // (24.2)
Par.?
bhūtakoṭisahasreṇa pramathaḥ koṭibhistribhiḥ / (25.1)
Par.?
vīrabhadraścatuḥṣaṣṭyā romajāścaiva koṭibhiḥ // (25.2)
Par.?
karaṇaścaiva viṃśatyā navatyā kevalaḥ śubhaḥ / (26.1)
Par.?
pañcākṣaḥ śatamanyuś ca meghamanyus tathaiva ca // (26.2)
Par.?
kāṣṭhakūṭaś catuḥṣaṣṭyā sukeśo vṛṣabhas tathā / (27.1)
Par.?
virūpākṣaś ca bhagavān catuḥṣaṣṭyā sanātanaḥ // (27.2)
Par.?
tāluketuḥ ṣaḍāsyaś ca pañcāsyaś ca sanātanaḥ / (28.1)
Par.?
saṃvartakas tathā caitro lakulīśaḥ svayaṃ prabhuḥ // (28.2)
Par.?
lokāntakaś ca dīptāsyas tathā daityāntakaḥ prabhuḥ / (29.1)
Par.?
mṛtyuhṛt kālahā kālo mṛtyuñjayakaras tathā // (29.2)
Par.?
viṣādo viṣadaścaiva vidyutaḥ kāntakaḥ prabhuḥ / (30.1)
Par.?
devo bhṛṅgī riṭiḥ śrīmān devadevapriyas tathā // (30.2)
Par.?
aśanir bhāsakaś caiva catuḥṣaṣṭyā sahasrapāt / (31.1)
Par.?
ete cānye ca gaṇapā asaṃkhyātā mahābalāḥ // (31.2)
Par.?
sarve sahasrahastāś ca jaṭāmukuṭadhāriṇaḥ / (32.1)
Par.?
candrarekhāvataṃsāś ca nīlakaṇṭhās trilocanāḥ // (32.2)
Par.?
hārakuṇḍalakeyūramukuṭādyair alaṃkṛtāḥ / (33.1)
Par.?
brahmendraviṣṇusaṃkāśā aṇimādiguṇairvṛtāḥ // (33.2)
Par.?
sūryakoṭipratīkāśāstatrājagmurgaṇeśvarāḥ / (34.1)
Par.?
pātālacāriṇaścaiva sarvalokanivāsinaḥ // (34.2)
Par.?
tuṃbarurnārado hāhā hūhūścaiva tu sāmagāḥ / (35.1)
Par.?
ratnānyādāya vādyāṃś ca tatrājagmustadā puram // (35.2)
Par.?
ṛṣayaḥ kṛtsnaśastatra devagītāstapodhanāḥ / (36.1)
Par.?
puṇyān vaivāhikān mantrān
japur hṛṣṭamānasāḥ // (36.2)
Par.?
tata evaṃ pravṛtte tu sarvataś ca samāgame / (37.1)
Par.?
girijāṃ tām alaṃkṛtya svayameva śucismitām // (37.2)
Par.?
puraṃ praveśayāmāsa svayam ādāya keśavaḥ / (38.1)
Par.?
sadasyāha ca deveśaṃ nārāyaṇamajo harim // (38.2)
Par.?
bhavānagre samutpanno bhavānyā saha daivataiḥ / (39.1)
Par.?
vāmāṅgādasya rudrasya dakṣiṇāṅgādahaṃ prabho // (39.2)
Par.?
manmūrtistuhinādrīśo yajñārthaṃ sṛṣṭa eva hi / (40.1)
Par.?
eṣā haimavatī jajñe māyayā parameṣṭhinaḥ // (40.2)
Par.?
śrautasmārtapravṛttyartham udvāhārtham ihāgataḥ / (41.1)
Par.?
ato'sau jagatāṃ dhātrī dhātā tava mamāpi ca // (41.2)
Par.?
asya devasya rudrasya mūrtibhir vihitaṃ jagat / (42.1)
Par.?
kṣmābagnikhendusūryātmapavanātmā yato bhavaḥ // (42.2)
Par.?
tathāpi tasmai dātavyā vacanācca girermama / (43.1)
Par.?
eṣā hy ajā śuklakṛṣṇā lohitā prakṛtirbhavān // (43.2)
Par.?
śreyo'pi śailarājena saṃbandho 'yaṃ tavāpi ca / (44.1)
Par.?
tava pādme samudbhūtaḥ kalpe nābhyaṃbujādaham // (44.2)
Par.?
madaṃśasyāsya śailasya mamāpi ca gururbhavān / (45.1)
Par.?
sūta uvāca / (45.2)
Par.?
bāḍham ityajam āhāsau devadevo janārdanaḥ // (45.3)
Par.?
devāś ca munayaḥ sarve devadevaś ca śaṅkaraḥ / (46.1)
Par.?
tataścotthāya vidvānsaḥ padmanābhaḥ praṇamya tām // (46.2)
Par.?
pādau prakṣālya devasya karābhyāṃ kamalekṣaṇaḥ / (47.1)
Par.?
abhyukṣad ātmano mūrdhni brahmaṇaś ca gires tathā // (47.2)
Par.?
tvadīyaiṣā vivāhārthaṃ menajā hyanujā mama / (48.1)
Par.?
ityuktvā sodakaṃ dattvā devīṃ deveśvarāya tām // (48.2)
Par.?
svātmānamapi devāya sodakaṃ pradadau hariḥ / (49.1)
Par.?
atha sarve muniśreṣṭhāḥ sarvavedārthapāragāḥ // (49.2)
Par.?
ūcurdātā gṛhītā ca phalaṃ dravyaṃ vicārataḥ / (50.1)
Par.?
eṣa devo haro nūnaṃ māyayā hi tato jagat // (50.2)
Par.?
ityuktvā taṃ praṇemuś ca prītikaṇṭakitatvacaḥ / (51.1)
Par.?
sasṛjuḥ puṣpavarṣāṇi khecarāḥ siddhacāraṇāḥ // (51.2)
Par.?
devadundubhayo nedurnanṛtuścāpsarogaṇāḥ / (52.1)
Par.?
vedāś ca mūrtimantaste praṇemustaṃ maheśvaram // (52.2)
Par.?
brahmaṇā munibhiḥ sārdhaṃ devadevamumāpatim / (53.1) Par.?
devo'pi devīmālokya salajjāṃ himaśailajām // (53.2)
Par.?
na tṛpyatyanavadyāṅgī sā ca devaṃ vṛṣadhvajam / (54.1)
Par.?
varado 'smīti taṃ prāha hariṃ so'pyāha śaṅkaram // (54.2)
Par.?
tvayi bhaktiḥ prasīdeti brahmākhyāṃ ca dadau tu saḥ / (55.1)
Par.?
tatastu punarevāha brahmā vijñāpayanprabhum // (55.2)
Par.?
havirjuhomi vahnau tu upādhyāyapade sthitaḥ / (56.1)
Par.?
dadāsi mama yadyājñāṃ kartavyo hyakṛto vidhiḥ // (56.2)
Par.?
tamāha śaṅkaro devaṃ devadevo jagatpatiḥ / (57.1)
Par.?
yadyadiṣṭaṃ suraśreṣṭha tatkuruṣva yathepsitam // (57.2)
Par.?
kartāsmi vacanaṃ sarvaṃ devadeva pitāmaha / (58.1)
Par.?
tataḥ praṇamya hṛṣṭātmā brahmā lokapitāmahaḥ // (58.2)
Par.?
hastaṃ devasya devyāś ca yuyoja paramaṃ prabhuḥ / (59.1)
Par.?
jvalanaś ca svayaṃ tatra kṛtāñjalirupasthitaḥ // (59.2)
Par.?
śrautairetairmahāmantrairmūrtimadbhir upasthitaiḥ / (60.1)
Par.?
yathoktavidhinā hutvā lājānapi yathākramam // (60.2)
Par.?
ānītānviṣṇunā viprān sampūjya vividhairvaraiḥ / (61.1)
Par.?
triś ca taṃ jvalanaṃ devaṃ kārayitvā pradakṣiṇam // (61.2)
Par.?
muktvā hastasamāyogaṃ sahitaiḥ sarvadaivataiḥ / (62.1)
Par.?
suraiś ca mānavaiḥ sarvaiḥ prahṛṣṭenāntarātmanā // (62.2)
Par.?
nanāma bhagavānbrahmā devadevamumāpatim / (63.1)
Par.?
tataḥ pādyaṃ tayor dattvā śaṃbhorācamanaṃ tathā // (63.2)
Par.?
madhuparkaṃ tathā gāṃ ca praṇamya ca punaḥ śivam / (64.1)
Par.?
atiṣṭhadbhagavānbrahmā devairindrapurogamaiḥ // (64.2)
Par.?
bhṛgvādyamunayaḥ sarve cākṣataistilataṇḍulaiḥ / (65.1)
Par.?
sūryādayaḥ samabhyarcya tuṣṭuvurvṛṣabhadhvajam // (65.2)
Par.?
śivaḥ samāpya devoktaṃ vahnimāropya cātmani / (66.1)
Par.?
tayā samāgato rudraḥ sarvalokahitāya vai // (66.2)
Par.?
yaḥ paṭhecchṛṇuyādvāpi bhavodvāhaṃ śucismitaḥ / (67.1)
Par.?
śrāvayedvā dvijāñchuddhānvedavedāṅgapāragān // (67.2)
Par.?
sa labdhvā gāṇapatyaṃ ca bhavena saha modate / (68.1)
Par.?
yatrāyaṃ kīrtyate vipraistāvadāste tadā bhavaḥ // (68.2)
Par.?
tasmāt sampūjya vidhivat kīrtayennānyathā dvijāḥ / (69.1)
Par.?
udvāhe ca dvijendrāṇāṃ kṣatriyāṇāṃ dvijottamāḥ // (69.2)
Par.?
kīrtanīyamidaṃ sarvaṃ bhavodvāhamanuttamam / (70.1)
Par.?
kṛtodvāhastadā devyā haimavatyā vṛṣadhvajaḥ // (70.2)
Par.?
sagaṇo nandinā sārdhaṃ sarvadevagaṇairvṛtaḥ / (71.1)
Par.?
purīṃ vārāṇasīṃ divyāmājagāma mahādyutiḥ // (71.2)
Par.?
avimukte sukhāsīnaṃ praṇamya vṛṣabhadhvajam / (72.1)
Par.?
apṛcchatkṣetramāhātmyaṃ bhavānī harṣitānanā // (72.2)
Par.?
athāhārdhendutilakaḥ kṣetramāhātmyamuttamam / (73.1)
Par.?
avimuktasya māhātmyaṃ vistarācchakyate nahi // (73.2)
Par.?
vaktuṃ mayā sureśāni ṛṣisaṃghābhipūjitam / (74.1)
Par.?
kiṃ mayā varṇyate devī hyavimuktaphalodayaḥ // (74.2)
Par.?
pāpināṃ yatra muktiḥ syānmṛtānām ekajanmanā / (75.1)
Par.?
anyatra tu kṛtaṃ pāpaṃ vārāṇasyāṃ vyapohati // (75.2)
Par.?
vārāṇasyāṃ kṛtaṃ pāpaṃ paiśācyanarakāvaham / (76.1)
Par.?
kṛtvā pāpasahasrāṇi piśācatvaṃ varaṃ nṛṇām // (76.2)
Par.?
na tu śakrasahasratvaṃ svarge kāśīpurīṃ vinā / (77.1)
Par.?
yatra
triviṣṭapo devo yatra viśveśvaro vibhuḥ // (77.2)
Par.?
oṃkāreśaḥ kṛttivāsā mṛtānāṃ na punarbhavaḥ / (78.1)
Par.?
uktvā kṣetrasya māhātmyaṃ saṃkṣepācchaśiśekharaḥ // (78.2)
Par.?
darśayāmāsa codyānaṃ parityajya gaṇeśvarān / (79.1)
Par.?
tatraiva bhagavān jāto gajavaktro vināyakaḥ // (79.2)
Par.?
daityānāṃ vighnarūpārtham avighnāya divaukasām / (80.1)
Par.?
etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamuttamam // (80.2)
Par.?
yathāśrutaṃ mayā sarvaṃ prasādādvaḥ suśobhanam // (81.1)
Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge pārvatīvivāhavarṇanaṃ nāma tryadhikaśatatamo 'dhyāyaḥ // (82.1)
Par.?
Duration=0.3834400177002 secs.