UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5496
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yadā sthitāḥ sureśvarāḥ praṇamya caivamīśvaram / (1.2)
Par.?
tadāṃbikāpatir bhavaḥ pinākadhṛṅ maheśvaraḥ // (1.3)
Par.?
dadau nirīkṣaṇaṃ kṣaṇādbhavaḥ sa tānsurottamān / (2.1)
Par.?
praṇemurādarāddharaṃ surā mudārdralocanāḥ // (2.2)
Par.?
bhavaḥ sudhāmṛtopamairnirīkṣaṇairnirīkṣaṇāt / (3.1)
Par.?
tadāha bhadramastu vaḥ sureśvarān maheśvaraḥ // (3.2)
Par.?
varārthamīśa vīkṣyate surā gṛhaṃ gatāstvime / (4.1)
Par.?
praṇamya cāha vākpatiḥ patiṃ nirīkṣya nirbhayaḥ // (4.2)
Par.?
suretarādibhiḥ sadā hyavighnamarthito bhavān / (5.1)
Par.?
samastakarmasiddhaye surāpakārakāribhiḥ // (5.2)
Par.?
tataḥ prasīdatād bhavān suvighnakarmakāraṇam / (6.1)
Par.?
surāpakārakāriṇāmihaiṣa eva no varaḥ // (6.2)
Par.?
tatastadā niśamya vai pinākadhṛk sureśvaraḥ / (7.1)
Par.?
gaṇeśvaraṃ sureśvaraṃ vapurdadhāra saḥ śivaḥ // (7.2)
Par.?
gaṇeśvarāś ca tuṣṭuvuḥ sureśvarā maheśvaram / (8.1)
Par.?
samastalokasaṃbhavaṃ bhavārttihāriṇaṃ śubham // (8.2)
Par.?
ibhānanāśritaṃ varaṃ triśūlapāśadhāriṇam / (9.1)
Par.?
samastalokasaṃbhavaṃ gajānanaṃ tadāṃbikā // (9.2) Par.?
daduḥ puṣpavarṣaṃ hi siddhā munīndrās tathā khecarā devasaṃghāstadānīm / (10.1)
Par.?
tadā tuṣṭuvuścaikadantaṃ sureśāḥ praṇemurgaṇeśaṃ maheśaṃ vitandrāḥ // (10.2)
Par.?
tadā tayorvinirgataḥ subhairavaḥ sa mūrtimān / (11.1)
Par.?
sthito nanarta bālakaḥ samastamaṅgalālayaḥ // (11.2)
Par.?
vicitravastrabhūṣaṇair alaṃkṛto gajānanaḥ / (12.1)
Par.?
maheśvarasya putrako 'bhivandya tātam ambikām // (12.2)
Par.?
jātamātraṃ sutaṃ dṛṣṭvā cakāra bhagavānbhavaḥ / (13.1)
Par.?
gajānanāya kṛtyāṃstu sarvānsarveśvaraḥ svayam // (13.2)
Par.?
ādāya ca karābhyāṃ ca susukhābhyāṃ bhavaḥ svayam / (14.1)
Par.?
āliṅgyāghrāya mūrdhānaṃ mahādevo jagadguruḥ // (14.2)
Par.?
tavāvatāro daityānāṃ vināśāya mamātmaja / (15.1)
Par.?
devānāmupakārārthaṃ dvijānāṃ brahmavādinām // (15.2)
Par.?
yajñaś ca dakṣiṇāhīnaḥ kṛto yena mahītale / (16.1)
Par.?
tasya dharmasya vighnaṃ ca kuru svargapathe sthitaḥ // (16.2)
Par.?
adhyāpanaṃ cādhyayanaṃ vyākhyānaṃ karma eva ca / (17.1)
Par.?
yo 'nyāyataḥ karotyasmin tasya prāṇānsadā hara // (17.2)
Par.?
varṇāccyutānāṃ nārīṇāṃ narāṇāṃ narapuṅgava / (18.1)
Par.?
svadharmarahitānāṃ ca prāṇānapahara prabho // (18.2)
Par.?
yāḥ striyastvāṃ sadā kālaṃ puruṣāś ca vināyaka / (19.1)
Par.?
yajanti tāsāṃ teṣāṃ ca tvatsāmyaṃ dātumarhasi // (19.2)
Par.?
tvaṃ bhaktān sarvayatnena rakṣa bālagaṇeśvara / (20.1)
Par.?
yauvanasthāṃś ca vṛddhāṃś ca ihāmutra ca pūjitaḥ // (20.2)
Par.?
jagattraye 'tra sarvatra tvaṃ hi vighnagaṇeśvaraḥ / (21.1)
Par.?
saṃpūjyo vandanīyaś ca bhaviṣyasi na saṃśayaḥ // (21.2)
Par.?
māṃ ca nārāyaṇaṃ vāpi brahmāṇam api putraka / (22.1)
Par.?
yajanti yajñairvā viprairagre pūjyo bhaviṣyasi // (22.2)
Par.?
tvām anabhyarcya kalyāṇaṃ śrautaṃ smārtaṃ ca laukikam / (23.1)
Par.?
kurute tasya kalyāṇam akalyāṇaṃ bhaviṣyati // (23.2)
Par.?
brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śūdraiścaiva gajānana / (24.1)
Par.?
sampūjya sarvasiddhyarthaṃ bhakṣyabhojyādibhiḥ śubhaiḥ // (24.2)
Par.?
tvāṃ gandhapuṣpadhūpādyair anabhyarcya jagattraye / (25.1)
Par.?
devairapi tathānyaiś ca labdhavyaṃ nāsti kutracit // (25.2)
Par.?
abhyarcayanti ye lokā mānavāstu vināyakam / (26.1)
Par.?
te cārcanīyāḥ śakrādyair bhaviṣyanti na saṃśayaḥ // (26.2)
Par.?
ajaṃ hariṃ ca māṃ vāpi śakramanyānsurānapi / (27.1)
Par.?
vighnair bādhayasi tvāṃ cennārcayanti phalārthinaḥ // (27.2)
Par.?
sasarja ca tadā vighnagaṇaṃ gaṇapatiḥ prabhuḥ / (28.1)
Par.?
gaṇaiḥ sārdhaṃ namaskṛtvāpyatiṣṭhattasya cāgrataḥ // (28.2)
Par.?
tadā prabhṛti loke 'sminpūjayanti gaṇeśvaram / (29.1)
Par.?
daityānāṃ dharmavighnaṃ ca cakārāsau gaṇeśvaraḥ // (29.2)
Par.?
etadvaḥ kathitaṃ sarvaṃ skandāgrajasamudbhavam / (30.1)
Par.?
yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā sukhībhavet // (30.2)
Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge vināyakotpattirnāma pañcādhikaśatatamo 'dhyāyaḥ // (31.1)
Par.?
Duration=0.5162980556488 secs.