Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5480
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kathaṃ devo mahādevo viśvasaṃhārakārakaḥ / (1.2) Par.?
śarabhākhyaṃ mahāghoraṃ vikṛtaṃ rūpamāsthitaḥ // (1.3) Par.?
kiṃ kiṃ dhairyaṃ kṛtaṃ tena brūhi sarvam aśeṣataḥ / (2.1) Par.?
sūta uvāca / (2.2) Par.?
evamabhyarthito devairmatiṃ cakre kṛpālayaḥ // (2.3) Par.?
yattejastu nṛsiṃhākhyaṃ saṃhartuṃ parameśvaraḥ / (3.1) Par.?
tadarthaṃ smṛtavān rudro vīrabhadraṃ mahābalam // (3.2) Par.?
Bhairava (description)
ātmano bhairavaṃ rūpaṃ mahāpralayakārakam / (4.1) Par.?
ājagāma purā sadyo gaṇānāmagrato hasan // (4.2) Par.?
sāṭṭahāsair gaṇavarair utpatadbhir itastataḥ / (5.1) Par.?
nṛsiṃharūpairatyugraiḥ koṭibhiḥ parivāritaḥ // (5.2) Par.?
tāvadbhir abhito vīrairnṛtyadbhiś ca mudānvitaiḥ / (6.1) Par.?
krīḍadbhiś ca mahādhīrairbrahmādyaiḥ kandukairiva // (6.2) Par.?
adṛṣṭapūrvairanyaiś ca veṣṭito vīravanditaḥ / (7.1) Par.?
kalpāntajvalanajvālo vilasallocanatrayaḥ // (7.2) Par.?
āttaśastro jaṭājūṭe jvaladbālendumaṇḍitaḥ / (8.1) Par.?
bālendudvitayākāratīkṣṇadaṃṣṭrāṅkuradvayaḥ // (8.2) Par.?
ākhaṇḍaladhanuḥkhaṇḍasaṃnibhabhrūlatāyutaḥ / (9.1) Par.?
mahāpracaṇḍahuṅkārabadhirīkṛtadiṅmukhaḥ // (9.2) Par.?
nīlameghāñjanākārabhīṣaṇaśmaśruradbhutaḥ / (10.1) Par.?
vādakhaṇḍam akhaṇḍābhyāṃ bhrāmayaṃstriśikhaṃ muhuḥ // (10.2) Par.?
vīrabhadro'pi bhagavān vīraśaktivijṛmbhitaḥ / (11.1) Par.?
svayaṃ vijñāpayāmāsa kimatra smṛtikāraṇam // (11.2) Par.?
ājñāpaya jagatsvāmin prasādaḥ kriyatāṃ mayi / (12.1) Par.?
Śiva orders the destruction of Nṛsiṃha
śrībhagavānuvāca / (12.2) Par.?
akāle bhayamutpannaṃ devānāmapi bhairava // (12.3) Par.?
jvalitaḥ sa nṛsiṃhāgniḥ śamayainaṃ durāsadam / (13.1) Par.?
sāntvayan bodhayādau taṃ tena kiṃ nopaśāmyati // (13.2) Par.?
tato matparamaṃ bhāvaṃ bhairavaṃ saṃpradarśaya / (14.1) Par.?
sūkṣmaṃ sūkṣmeṇa saṃhṛtya sthūlaṃ sthūlena tejasā // (14.2) Par.?
vaktramānaya kṛttiṃ ca vīrabhadra mamājñayā / (15.1) Par.?
ityādiṣṭo gaṇādhyakṣaḥ praśāntavapurāsthitaḥ // (15.2) Par.?
jagāma raṃhasā tatra yatrāste narakesarī / (16.1) Par.?
tatastaṃ bodhayāmāsa vīrabhadro haro harim // (16.2) Par.?
uvāca vākyamīśānaḥ pitā putramivaurasam / (17.1) Par.?
discussion of Nṛsiṃha and Vīrabhadra
śrīvīrabhadra uvāca / (17.2) Par.?
jagatsukhāya bhagavann avatīrṇo'si mādhava // (17.3) Par.?
sthityarthena ca yukto'si pareṇa parameṣṭhinā / (18.1) Par.?
jantucakraṃ bhagavatā rakṣitaṃ matsyarūpiṇā // (18.2) Par.?
pucchenaiva samābadhya bhramannekārṇave purā / (19.1) Par.?
bibharṣi kūrmarūpeṇa vārāheṇoddhṛtā mahī // (19.2) Par.?
anena harirūpeṇa hiraṇyakaśipurhataḥ / (20.1) Par.?
vāmanena balirbaddhastvayā vikramatā punaḥ // (20.2) Par.?
tvam eva sarvabhūtānāṃ prabhāvaḥ prabhur avyayaḥ / (21.1) Par.?
yadā yadā hi lokasya duḥkhaṃ kiṃcit prajāyate // (21.2) Par.?
tadā tadāvatīrṇastvaṃ kariṣyasi nirāmayam / (22.1) Par.?
nādhikastvatsamo'pyasti hare śivaparāyaṇa // (22.2) Par.?
tvayā dharmāś ca vedāś ca śubhe mārge pratiṣṭhitāḥ / (23.1) Par.?
yadartham avatāro'yaṃ nihataḥ so'pi keśava // (23.2) Par.?
atyantaghoraṃ bhagavannarasiṃha vapustava / (24.1) Par.?
upasaṃhara viśvātmaṃstvameva mama saṃnidhau // (24.2) Par.?
sūta uvāca / (25.1) Par.?
ityukto vīrabhadreṇa nṛsiṃhaḥ śāntayā girā / (25.2) Par.?
tato'dhikaṃ mahāghoraṃ kopaṃ prajvālayaddhariḥ // (25.3) Par.?
śrīnṛsiṃha uvāca / (26.1) Par.?
āgato'si yatastatra gaccha tvaṃ mā hitaṃ vada / (26.2) Par.?
idānīṃ saṃhariṣyāmi jagadetaccarācaram // (26.3) Par.?
saṃhartur na hi saṃhāraḥ svato vā parato'pi vā / (27.1) Par.?
śāsitaṃ mama sarvatra śāstā ko'pi na vidyate // (27.2) Par.?
matprasādena sakalaṃ samaryādaṃ pravartate / (28.1) Par.?
ahaṃ hi sarvaśaktīnāṃ pravartakanivartakaḥ // (28.2) Par.?
yad yad vibhūtimat sattvaṃ śrīmadūrjitameva vā / (29.1) Par.?
tattadviddhi gaṇādhyakṣa mama tejovijṛmbhitam // (29.2) Par.?
devatāparamārthajñā mamaiva paramaṃ viduḥ / (30.1) Par.?
madaṃśāḥ śaktisampannā brahmaśakrādayaḥ surāḥ // (30.2) Par.?
mannābhipaṅkajājjātaḥ purā brahmā caturmukhaḥ / (31.1) Par.?
tallalāṭasamutpanno bhagavānvṛṣabhadhvajaḥ // (31.2) Par.?
rajasādhiṣṭhitaḥ sraṣṭā rudrastāmasa ucyate / (32.1) Par.?
ahaṃ niyantā sarvasya matparaṃ nāsti daivatam // (32.2) Par.?
viśvādhikaḥ svatantraś ca kartā hartākhileśvaraḥ / (33.1) Par.?
idaṃ tu matparaṃ tejaḥ kaḥ punaḥ śrotumicchati // (33.2) Par.?
ato māṃ śaraṇaṃ prāpya gaccha tvaṃ vigatajvaraḥ / (34.1) Par.?
avehi paramaṃ bhāvamidaṃ bhūtamaheśvaraḥ // (34.2) Par.?
kālo'smyahaṃ kālavināśaheturlokān samāhartum ahaṃ pravṛttaḥ / (35.1) Par.?
mṛtyormṛtyuṃ viddhi māṃ vīrabhadra jīvantyete matprasādena devāḥ // (35.2) Par.?
sūta uvāca / (36.1) Par.?
sāhaṅkāramidaṃ śrutvā harer amitavikramaḥ / (36.2) Par.?
vihasyovāca sāvajñaṃ tato visphuritādharaḥ // (36.3) Par.?
śrīvīrabhadra uvāca / (37.1) Par.?
kiṃ na jānāsi viśveśaṃ saṃhartāraṃ pinākinam / (37.2) Par.?
asadvādo vivādaś ca vināśastvayi kevalaḥ // (37.3) Par.?
tavānyonyāvatārāṇi kāni śeṣāṇi sāṃpratam / (38.1) Par.?
kṛtāni yena kenāpi kathāśeṣo bhaviṣyati // (38.2) Par.?
doṣaṃ tvaṃ paśya etattvamavasthāmīdṛśīṃ gataḥ / (39.1) Par.?
tena saṃhāradakṣeṇa kṣaṇātsaṃkṣayameṣyasi // (39.2) Par.?
prakṛtistvaṃ pumān rudrastvayi vīryaṃ samāhitam / (40.1) Par.?
tvannābhipaṅkajājjātaḥ pañcavaktraḥ pitāmahaḥ // (40.2) Par.?
sṛṣṭyarthena jagatpūrvaṃ śaṅkaraṃ nīlalohitam / (41.1) Par.?
lalāṭe cintayāmāsa tapasyugre vyavasthitaḥ // (41.2) Par.?
tallalāṭādabhūcchaṃbhoḥ sṛṣṭyarthaṃ tanna dūṣaṇam / (42.1) Par.?
aṃśo'haṃ devadevasya mahābhairavarūpiṇaḥ // (42.2) Par.?
tvatsaṃhāre niyukto'smi vinayena balena ca / (43.1) Par.?
evaṃ rakṣo vidāryaiva tvaṃ śaktikalayā yutaḥ // (43.2) Par.?
ahaṅkārāvalepena garjasi tvamatandritaḥ / (44.1) Par.?
upakāro hyasādhūnāmapakārāya kevalam // (44.2) Par.?
yadi siṃha maheśānaṃ svapunarbhūta manyase / (45.1) Par.?
na tvaṃ sraṣṭā na saṃhartā na svatantro hi kutracit // (45.2) Par.?
kulālacakravacchaktyā prerito'si pinākinā / (46.1) Par.?
adyāpi tava nikṣiptaṃ kapālaṃ kūrmarūpiṇaḥ // (46.2) Par.?
harahāralatāmadhye mugdha kasmānna budhyase / (47.1) Par.?
vismṛtaṃ kiṃ tadaṃśena daṃṣṭrotpātanapīḍitaḥ // (47.2) Par.?
vārāhavigrahaste 'dya sākrośaṃ tārakāriṇā / (48.1) Par.?
dagdho'si yasya śūlāgre viṣvaksenacchalādbhavān // (48.2) Par.?
dakṣayajñe śiraśchinnaṃ mayā te yajñarūpiṇaḥ / (49.1) Par.?
adyāpi tava putrasya brahmaṇaḥ pañcamaṃ śiraḥ // (49.2) Par.?
chinnaṃ tamenābhisaṃdhaṃ tadaṃśaṃ tasya tadbalam / (50.1) Par.?
nirjitastvaṃ dadhīcena saṃgrāme samarudgaṇaḥ // (50.2) Par.?
kaṇḍūyamāne śirasi kathaṃ tadvismṛtaṃ tvayā / (51.1) Par.?
cakraṃ vikramato yasya cakrapāṇe tava priyam // (51.2) Par.?
kutaḥ prāptaṃ kṛtaṃ kena tvayā tadapi vismṛtam / (52.1) Par.?
te mayā sakalā lokā gṛhītāstvaṃ payonidhau // (52.2) Par.?
nidrāparavaśaḥ śeṣe sa kathaṃ sāttviko bhavān / (53.1) Par.?
tvadādistambaparyantaṃ rudraśaktivijṛmbhitam // (53.2) Par.?
śaktimānabhitastvaṃ ca hyanalastvaṃ ca mohitaḥ / (54.1) Par.?
tattejaso'pi māhātmyaṃ yuvāṃ draṣṭuṃ na hi kṣamau // (54.2) Par.?
sthūlā ye hi prapaśyanti tadviṣṇoḥ paramaṃ padam / (55.1) Par.?
dyāvāpṛthivyā indrāgniyamasya varuṇasya ca // (55.2) Par.?
dhvāntodare śaśāṅkasya janitvā parameśvaraḥ / (56.1) Par.?
kālo'si tvaṃ mahākālaḥ kālakālo maheśvaraḥ // (56.2) Par.?
atastvamugrakalayā mṛtyormṛtyurbhaviṣyasi / (57.1) Par.?
sthiradhanvā kṣayo vīro vīro viśvādhikaḥ prabhuḥ // (57.2) Par.?
upahastā jvaraṃ bhīmo mṛgapakṣihiraṇmayaḥ / (58.1) Par.?
śāstāśeṣasya jagato na tvaṃ naivacaturmukhaḥ // (58.2) Par.?
itthaṃ sarvaṃ samālokya saṃharātmānam ātmanā / (59.1) Par.?
no cedidānīṃ krodhasya mahābhairavarūpiṇaḥ // (59.2) Par.?
vajrāśaniriva sthāṇostvevaṃ mṛtyuḥ patiṣyati / (60.1) Par.?
sūta uvāca / (60.2) Par.?
ityukto vīrabhadreṇa nṛsiṃhaḥ krodhavihvalaḥ // (60.3) Par.?
nanāda tanuvegena taṃ gṛhītuṃ pracakrame / (61.1) Par.?
atrāntare mahāghoraṃ vipakṣabhayakāraṇam // (61.2) Par.?
gaganavyāpi durdharṣaśaivatejaḥsamudbhavam / (62.1) Par.?
vīrabhadrasya tadrūpaṃ tatkṣaṇādeva dṛśyate // (62.2) Par.?
na taddhiraṇmayaṃ saumyaṃ na sauraṃ nāgnisaṃbhavam / (63.1) Par.?
na taḍiccandrasadṛśamanaupamyaṃ maheśvaram // (63.2) Par.?
tadā tejāṃsi sarvāṇi tasmin līnāni śāṅkare / (64.1) Par.?
tato vyakto mahātejā vyakte saṃbhavatastataḥ // (64.2) Par.?
rudrasādhāraṇaṃ caiva cihnitaṃ vikṛtākṛti / (65.1) Par.?
tataḥ saṃhārarūpeṇa suvyaktaḥ parameśvaraḥ // (65.2) Par.?
paśyatāṃ sarvadevānāṃ jayaśabdādimaṅgalaiḥ / (66.1) Par.?
sahasrabāhur jaṭilaścandrārdhakṛtaśekharaḥ // (66.2) Par.?
sa mṛgārdhaśarīreṇa pakṣābhyāṃ cañcunā dvijāḥ / (67.1) Par.?
atitīkṣṇamahādaṃṣṭro vajratulyanakhāyudhaḥ // (67.2) Par.?
kaṇṭhe kālo mahābāhuś catuṣpād vahnisaṃbhavaḥ / (68.1) Par.?
yugāntodyatajīmūtabhīmagaṃbhīraniḥsvanaḥ // (68.2) Par.?
samaṃ kupitavṛttāgnivyāvṛttanayanatrayaḥ / (69.1) Par.?
spaṣṭadaṃṣṭro 'dharoṣṭhaś ca huṅkāreṇa yuto haraḥ // (69.2) Par.?
Śiva overcomes Viṣṇu
haristaddarśanādeva vinaṣṭabalavikramaḥ / (70.1) Par.?
bibhrad aurmyaṃ sahasrāṃśoradhaḥ khadyotavibhramam // (70.2) Par.?
atha vibhramya pakṣābhyāṃ nābhipāde 'bhyudārayan / (71.1) Par.?
pādāvābadhya pucchena bāhubhyāṃ bāhumaṇḍalam // (71.2) Par.?
bhindannurasi bāhubhyāṃ nijagrāha haro harim / (72.1) Par.?
tato jagāma gaganaṃ devaiḥ saha maharṣibhiḥ // (72.2) Par.?
sahasaiva bhayādviṣṇuṃ vihagaś ca yathoragam / (73.1) Par.?
utkṣipyotkṣipya saṃgṛhya nipātya ca nipātya ca // (73.2) Par.?
uḍḍīyoḍḍīya bhagavān pakṣāghātavimohitam / (74.1) Par.?
hariṃ harantaṃ vṛṣabhaṃ viśveśānaṃ tamīśvaram // (74.2) Par.?
anuyānti surāḥ sarve namovākyena tuṣṭuvuḥ / (75.1) Par.?
nīyamānaḥ paravaśo dīnavaktraḥ kṛtāñjaliḥ // (75.2) Par.?
tuṣṭāva parameśānaṃ haristaṃ lalitākṣaraiḥ / (76.1) Par.?
Viṣṇu praises Śiva
śrīnṛsiṃha uvāca / (76.2) Par.?
namo rudrāya śarvāya mahāgrāsāya viṣṇave // (76.3) Par.?
nama ugrāya bhīmāya namaḥ krodhāya manyave / (77.1) Par.?
namo bhavāya śarvāya śaṅkarāya śivāya te // (77.2) Par.?
kālakālāya kālāya mahākālāya mṛtyave / (78.1) Par.?
vīrāya vīrabhadrāya kṣayadvīrāya śūline // (78.2) Par.?
mahādevāya mahate paśūnāṃ pataye namaḥ / (79.1) Par.?
ekāya nīlakaṇṭhāya śrīkaṇṭhāya pinākine // (79.2) Par.?
namo 'nantāya sūkṣmāya namaste mṛtyumanyave / (80.1) Par.?
parāya parameśāya parātparatarāya te // (80.2) Par.?
parātparāya viśvāya namaste viśvamūrttaye / (81.1) Par.?
namo viṣṇukalatrāya viṣṇukṣetrāya bhānave // (81.2) Par.?
kaivartāya kirātāya mahāvyādhāya śāśvate / (82.1) Par.?
bhairavāya śaraṇyāya mahābhairavarūpiṇe // (82.2) Par.?
namo nṛsiṃhasaṃhartre kāmakālapurāraye / (83.1) Par.?
mahāpāśaughasaṃhartre viṣṇumāyāntakāriṇe // (83.2) Par.?
tryaṃbakāya tryakṣarāya śipiviṣṭāya mīḍhuṣe / (84.1) Par.?
mṛtyuñjayāya śarvāya sarvajñāya makhāraye // (84.2) Par.?
makheśāya vareṇyāya namaste vahnirūpiṇe / (85.1) Par.?
mahāghrāṇāya jihvāya prāṇāpānapravartine // (85.2) Par.?
triguṇāya triśūlāya guṇātītāya yogine / (86.1) Par.?
saṃsārāya pravāhāya mahāyantrapravartine // (86.2) Par.?
namaścandrāgnisūryāya muktivaicitryahetave / (87.1) Par.?
varadāyāvatārāya sarvakāraṇahetave // (87.2) Par.?
kapāline karālāya pataye puṇyakīrttaye / (88.1) Par.?
amoghāyāgninetrāya lakulīśāya śaṃbhave // (88.2) Par.?
bhiṣaktamāya muṇḍāya daṇḍine yogarūpiṇe / (89.1) Par.?
meghavāhāya devāya pārvatīpataye namaḥ // (89.2) Par.?
avyaktāya viśokāya sthirāya sthiradhanvine / (90.1) Par.?
sthāṇave kṛttivāsāya namaḥ pañcārthahetave // (90.2) Par.?
varadāyaikapādāya namaścandrārdhamauline / (91.1) Par.?
namaste 'dhvararājāya vayasāṃ pataye namaḥ // (91.2) Par.?
yogīśvarāya nityāya satyāya parameṣṭhine / (92.1) Par.?
sarvātmane namastubhyaṃ namaḥ sarveśvarāya te // (92.2) Par.?
ekadvitricatuḥpañcakṛtvas te 'stu namonamaḥ / (93.1) Par.?
daśakṛtvastu sāhasrakṛtvaste ca namonamaḥ // (93.2) Par.?
namo 'parimitaṃ kṛtvānantakṛtvo namonamaḥ / (94.1) Par.?
namonamo namo bhūyaḥ punarbhūyo namonamaḥ // (94.2) Par.?
sūta uvāca / (95.1) Par.?
nāmnāmaṣṭaśatenaivaṃ stutvāmṛtamayena tu / (95.2) Par.?
punastu prārthayāmāsa nṛsiṃhaḥ śarabheśvaram // (95.3) Par.?
yadā yadā mamājñānamatyahaṅkāradūṣitam / (96.1) Par.?
tadā tadāpanetavyaṃ tvayaiva parameśvara // (96.2) Par.?
evaṃ vijñāpayanprītaḥ śaṅkaraṃ narakesarī / (97.1) Par.?
nanvaśakto bhavān viṣṇo jīvitāntaṃ parājitaḥ // (97.2) Par.?
tadvaktraśeṣamātrāntaṃ kṛtvā sarvasya vigraham / (98.1) Par.?
śuktiśityaṃ tadā maṅgaṃ vīrabhadraḥ kṣaṇāttataḥ // (98.2) Par.?
devā ūcuḥ / (99.1) Par.?
atha brahmādayaḥ sarve vīrabhadra tvayā dṛśā / (99.2) Par.?
jīvitāḥ smo vayaṃ devāḥ parjanyeneva pādapāḥ // (99.3) Par.?
yasya bhīṣā dahatyagnir udeti ca raviḥ svayam / (100.1) Par.?
vāto vāti ca so 'si tvaṃ mṛtyurdhāvati pañcamaḥ // (100.2) Par.?
yadavyaktaṃ paraṃ vyoma kalātītaṃ sadāśivam / (101.1) Par.?
bhagavaṃstvāmeva bhavaṃ vadanti brahmavādinaḥ // (101.2) Par.?
ke vayameva dhātukye vedane parameśvaraḥ / (102.1) Par.?
na viddhi paramaṃ dhāma rūpalāvaṇyavarṇane // (102.2) Par.?
upasargeṣu sarveṣu trāyasvāsmān gaṇādhipa / (103.1) Par.?
ekādaśātman bhagavānvartate rūpavān haraḥ // (103.2) Par.?
īdṛśān te 'vatārāṇi dṛṣṭvā śiva bahūṃstamaḥ / (104.1) Par.?
kadācit saṃdihen nāsmāṃs tvaccintāstamayā tathā // (104.2) Par.?
guñjāgirivarataṭāmitarūpāṇi sarvaśaḥ / (105.1) Par.?
abhyasaṃhara gamyaṃ te na nītavyaṃ parāparā // (105.2) Par.?
dve tanū tava rudrasya vedajñā brāhmaṇā viduḥ / (106.1) Par.?
ghorāpyanyā śivāpyanyā te pratyekamanekadhā // (106.2) Par.?
ihāsmānpāhi bhagavan nityāhatamahābalaḥ / (107.1) Par.?
bhavatā hi jagatsarvaṃ vyāptaṃ svenaiva tejasā // (107.2) Par.?
brahmaviṣṇvindracandrādi vayaṃ ca pramukhāḥ surāḥ / (108.1) Par.?
surāsurāḥ samprasūtās tvattaḥ sarve maheśvara // (108.2) Par.?
brahmā ca indro viṣṇuś ca yamādyā na surāsurān / (109.1) Par.?
tato nigṛhya ca hariṃ siṃha ity upacetasam // (109.2) Par.?
yato bibharṣi sakalaṃ vibhajya tanumaṣṭadhā / (110.1) Par.?
ato 'smān pāhi bhagavan surān dānair abhīpsitaiḥ // (110.2) Par.?
uvāca tān surāndevo maharṣīṃś ca purātanān / (111.1) Par.?
yathā jale jalaṃ kṣiptaṃ kṣīraṃ kṣīre ghṛtaṃ ghṛte // (111.2) Par.?
eka eva tadā viṣṇuḥ śivalīno na cānyathā / (112.1) Par.?
eṣa eva nṛsiṃhātmā sadarpaś ca mahābalaḥ // (112.2) Par.?
jagatsaṃhārakāreṇa pravṛtto narakesarī / (113.1) Par.?
yājanīyo namastasmai madbhaktisiddhikāṅkṣibhiḥ // (113.2) Par.?
etāvaduktvā bhagavānvīrabhadro mahābalaḥ / (114.1) Par.?
apaśyan sarvabhūtānāṃ tatraivāntaradhīyata // (114.2) Par.?
nṛsiṃhakṛttivasanastadāprabhṛti śaṅkaraḥ / (115.1) Par.?
vaktraṃ tanmuṇḍamālāyāṃ nāyakatvena kalpitam // (115.2) Par.?
tato devā nirātaṅkāḥ kīrtayantaḥ kathāmimām / (116.1) Par.?
vismayotphullanayanā jagmuḥ sarve yathāgatam // (116.2) Par.?
ya idaṃ paramākhyānaṃ puṇyaṃ vedaiḥ samanvitam / (117.1) Par.?
paṭhitvā śṛṇute caiva sarvaduḥkhavināśanam // (117.2) Par.?
dhanyaṃ yaśasyam āyuṣyam ārogyaṃ puṣṭivardhanam / (118.1) Par.?
sarvavighnapraśamanaṃ sarvavyādhivināśanam // (118.2) Par.?
apamṛtyupraśamanaṃ mahāśāntikaraṃ śubham / (119.1) Par.?
aricakrapraśamanaṃ sarvādhipravināśanam // (119.2) Par.?
tato duḥsvapnaśamanaṃ sarvabhūtanivāraṇam / (120.1) Par.?
viṣagrahakṣayakaraṃ putrapautrādivardhanam // (120.2) Par.?
yogasiddhipradaṃ samyak śivajñānaprakāśakam / (121.1) Par.?
śeṣalokasya sopānaṃ vāñchitārthaikasādhanam // (121.2) Par.?
viṣṇumāyānirasanaṃ devatāparamārthadam / (122.1) Par.?
vāñchāsiddhipradaṃ caiva ṛddhiprajñādisādhanam // (122.2) Par.?
idaṃ tu śarabhākāraṃ paraṃ rūpaṃ pinākinaḥ / (123.1) Par.?
prakāśitavyaṃ bhakteṣu cireṣūdyamiteṣu ca // (123.2) Par.?
taireva paṭhitavyaṃ ca śrotavyaṃ ca śivātmabhiḥ / (124.1) Par.?
śivotsaveṣu sarveṣu caturdaśyaṣṭamīṣu ca // (124.2) Par.?
paṭhetpratiṣṭhākāleṣu śivasannidhikāraṇam / (125.1) Par.?
coravyāghrāhisiṃhāntakṛto rājabhayeṣu ca // (125.2) Par.?
atrānyotpātabhūkampadavāgnipāṃsuvṛṣṭiṣu / (126.1) Par.?
ulkāpāte mahāvāte vinā vṛṣṭyātivṛṣṭiṣu // (126.2) Par.?
atastatra paṭhedvidvāñchivabhakto dṛḍhavrataḥ / (127.1) Par.?
yaḥ paṭhecchṛṇuyādvāpi stavaṃ sarvamanuttamam // (127.2) Par.?
sa rudratvaṃ samāsādya rudrasyānucaro bhavet // (128.1) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge śarabhaprādurbhāvo nāma ṣaṇṇavatitamo 'dhyāyaḥ // (129.1) Par.?
Duration=0.46249580383301 secs.