UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5497
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
nṛtyārambhaḥ kathaṃ śaṃbhoḥ kimarthaṃ vā yathātatham / (1.2)
Par.?
vaktumarhasi cāsmākaṃ śrutaḥ skandāgrajodbhavaḥ // (1.3)
Par.?
dāruko 'surasambhūtas tapasā labdhavikramaḥ / (2.2)
Par.?
sūdayāmāsa kālāgniriva devāndvijottamān // (2.3)
Par.?
dārukeṇa tadā devāstāḍitāḥ pīḍitā bhṛśam / (3.1)
Par.?
brahmāṇaṃ ca tatheśānaṃ kumāraṃ viṣṇumeva ca // (3.2)
Par.?
yamamindramanuprāpya strīvadhya iti cāsuraḥ / (4.1) Par.?
strīrūpadhāribhiḥ stutyairbrahmādyairyudhi saṃsthitaiḥ // (4.2)
Par.?
bādhitāstena te sarve brahmāṇaṃ prāpya vai dvijāḥ / (5.1)
Par.?
vijñāpya tasmai tatsarvaṃ tena sārdhamumāpatim // (5.2)
Par.?
samprāpya tuṣṭuvuḥ sarve pitāmahapurogamāḥ / (6.1)
Par.?
brahmā prāpya ca deveśaṃ praṇamya bahudhā nataḥ // (6.2)
Par.?
dāruṇo bhagavāndāruḥ pūrvaṃ tena vinirjitāḥ / (7.1)
Par.?
nihatya dārukaṃ daityaṃ strīvadhyaṃ trātumarhasi // (7.2)
Par.?
vijñaptiṃ brahmaṇaḥ śrutvā bhagavān bhaganetrahā / (8.1)
Par.?
devīmuvāca deveśo girijāṃ prahasanniva // (8.2)
Par.?
bhavatīṃ prārthayāmyadya hitāya jagatāṃ śubhe / (9.1)
Par.?
vadhārthaṃ dārukasyāsya strīvadhyasya varānane // (9.2)
Par.?
atha sā tasya vacanaṃ niśamya jagato'raṇiḥ / (10.1)
Par.?
viveśa dehe devasya deveśī janmatatparā // (10.2)
Par.?
ekenāṃśena deveśaṃ praviṣṭā devasattamam / (11.1)
Par.?
na viveda tadā brahmā devāścendrapurogamāḥ // (11.2)
Par.?
girijāṃ pūrvavacchaṃbhordṛṣṭvā pārśvasthitāṃ śubhām / (12.1)
Par.?
māyayā mohitastasyāḥ sarvajño'pi caturmukhaḥ // (12.2)
Par.?
sā praviṣṭā tanuṃ tasya devadevasya pārvatī / (13.1)
Par.?
kaṇṭhasthena viṣeṇāsya tanuṃ cakre tadātmanaḥ // (13.2)
Par.?
tāṃ ca jñātvā tathābhūtāṃ tṛtīyenekṣaṇena vai / (14.1)
Par.?
sasarja kālīṃ kāmāriḥ kālakaṇṭhīṃ kapardinīm // (14.2)
Par.?
jātā yadā kālimakālakaṇṭhī jātā tadānīṃ vipulā jayaśrīḥ / (15.1)
Par.?
devetarāṇāmajayastvasiddhyā tuṣṭirbhavānyāḥ parameśvarasya // (15.2)
Par.?
jātāṃ tadānīṃ surasiddhasaṃghā dṛṣṭvā bhayād dudruvur agnikalpām / (16.1)
Par.?
kālīṃ garālaṃkṛtakālakaṇṭhīm upendrapadmodbhavaśakramukhyāḥ // (16.2)
Par.?
tathaiva jātaṃ nayanaṃ lalāṭe sitāṃśulekhā ca śirasyudagrā / (17.1)
Par.?
kaṇṭhe karālaṃ niśitaṃ triśūlaṃ kare karālaṃ ca vibhūṣaṇāni // (17.2)
Par.?
sārdhaṃ divyāṃbarā devyāḥ sarvābharaṇabhūṣitāḥ / (18.1)
Par.?
siddhendrasiddhāś ca tathā piśācā jajñire punaḥ // (18.2)
Par.?
ājñayā dārukaṃ tasyāḥ pārvatyāḥ parameśvarī / (19.1)
Par.?
dānavaṃ sūdayāmāsa sūdayantaṃ surādhipān // (19.2)
Par.?
saṃraṃbhātiprasaṃgād vai tasyāḥ sarvamidaṃ jagat / (20.1)
Par.?
krodhāgninā ca viprendrāḥ saṃbabhūva tadāturam // (20.2)
Par.?
bhavo'pi bālarūpeṇa śmaśāne pretasaṃkule / (21.1)
Par.?
ruroda māyayā tasyāḥ krodhāgniṃ pātum īśvaraḥ // (21.2)
Par.?
taṃ dṛṣṭvā bālamīśānaṃ māyayā tasya mohitā / (22.1)
Par.?
utthāpyāghrāya vakṣojaṃ stanaṃ sā pradadau dvijāḥ // (22.2)
Par.?
stanajena tadā sārdhaṃ kopamasyāḥ papau punaḥ / (23.1)
Par.?
krodhenānena vai bālaḥ kṣetrāṇāṃ rakṣako 'bhavat // (23.2)
Par.?
mūrtayo 'ṣṭau ca tasyāpi kṣetrapālasya dhīmataḥ / (24.1)
Par.?
evaṃ vai tena bālena kṛtā sā krodhamūrchitā // (24.2)
Par.?
kṛtamasyāḥ prasādārthaṃ devadevena tāṇḍavam / (25.1)
Par.?
saṃdhyāyāṃ sarvabhūtendraiḥ pretaiḥ prītena śūlinā // (25.2)
Par.?
pītvā nṛtyāmṛtaṃ śaṃbhor ākaṇṭhaṃ parameśvarī / (26.1)
Par.?
nanarta sā ca yoginyaḥ pretasthāne yathāsukham // (26.2)
Par.?
tatra sabrahmakā devāḥ sendropendrāḥ samantataḥ / (27.1)
Par.?
praṇemustuṣṭuvuḥ kālīṃ punardevīṃ ca pārvatīm // (27.2)
Par.?
evaṃ saṃkṣepataḥ proktaṃ tāṇḍavaṃ śūlinaḥ prabhoḥ / (28.1)
Par.?
yogānandena ca vibhostāṇḍavaṃ ceti cāpare // (28.2)
Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge śivatāṇḍavakathanaṃ nāma ṣaḍadhikaśatatamo 'dhyāyaḥ // (29.1)
Par.?
Duration=0.20026588439941 secs.