Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5482
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kathaṃ devena vai sūta devadevānmaheśvarāt / (1.2) Par.?
sudarśanākhyaṃ vai labdhaṃ vaktumarhasi viṣṇunā // (1.3) Par.?
sūta uvāca / (2.1) Par.?
devānām asurendrāṇām abhavacca sudāruṇaḥ / (2.2) Par.?
sarveṣāmeva bhūtānāṃ vināśakaraṇo mahān // (2.3) Par.?
te devāḥ śaktimuśalaiḥ sāyakairnataparvabhiḥ / (3.1) Par.?
prabhidyamānāḥ kuntaiś ca dudruvurbhayavihvalāḥ // (3.2) Par.?
parājitāstadā devā devadeveśvaraṃ harim / (4.1) Par.?
praṇemustaṃ sureśānaṃ śokasaṃvignamānasāḥ // (4.2) Par.?
tān samīkṣyātha bhagavān devadeveśvaro hariḥ / (5.1) Par.?
praṇipatya sthitāndevānidaṃ vacanamabravīt // (5.2) Par.?
vatsāḥ kimiti vai devāś cyutālaṅkāravikramāḥ / (6.1) Par.?
samāgatāḥ sasaṃtāpā vaktumarhatha suvratāḥ // (6.2) Par.?
tasya tadvacanaṃ śrutvā tathābhūtāḥ surottamāḥ / (7.1) Par.?
praṇamyāhuryathāvṛttaṃ devadevāya viṣṇave // (7.2) Par.?
bhagavandevadeveśa viṣṇo jiṣṇo janārdana / (8.1) Par.?
dānavaiḥ pīḍitāḥ sarve vayaṃ śaraṇamāgatāḥ // (8.2) Par.?
tvameva devadeveśa gatirnaḥ puruṣottama / (9.1) Par.?
tvameva paramātmā hi tvaṃ pitā jagatāmapi // (9.2) Par.?
tvameva bhartā hartā ca bhoktā dātā janārdana / (10.1) Par.?
hantumarhasi tasmāttvaṃ dānavāndānavārdana // (10.2) Par.?
daityāś ca vaiṣṇavairbrāhmai raudrairyāmyaiḥ sudāruṇaiḥ / (11.1) Par.?
kauberaiścaiva saumyaiś ca nairṛtyairvāruṇairdṛḍhaiḥ // (11.2) Par.?
vāyavyaiś ca tathāgneyair aiśānair vārṣikaiḥ śubhaiḥ / (12.1) Par.?
saurai raudrais tathā bhīmaiḥ kampanair jṛmbhaṇair dṛḍhaiḥ // (12.2) Par.?
avadhyā varalābhātte sarve vārijalocana / (13.1) Par.?
sūryamaṇḍalasambhūtaṃ tvadīyaṃ cakram udyatam // (13.2) Par.?
kuṇṭhitaṃ hi dadhīcena cyāvanena jagadguro / (14.1) Par.?
daṇḍaṃ śārṅgaṃ tavāstraṃ ca labdhaṃ daityaiḥ prasādataḥ // (14.2) Par.?
purā jalandharaṃ hantuṃ nirmitaṃ tripurāriṇā / (15.1) Par.?
rathāṅgaṃ suśitaṃ ghoraṃ tena tān hantum arhasi // (15.2) Par.?
tasmāttena nihantavyā nānyaiḥ śastraśatairapi / (16.1) Par.?
tato niśamya teṣāṃ vai vacanaṃ vārijekṣaṇaḥ // (16.2) Par.?
vācaspatimukhānāha sa hariścakrabhṛt svayam / (17.1) Par.?
śrīviṣṇur uvāca / (17.2) Par.?
bhobho devā mahādevaṃ sarvair devaiḥ sanātanaiḥ // (17.3) Par.?
samprāpya sāṃprataṃ sarvaṃ kariṣyāmi divaukasām / (18.1) Par.?
devā jalandharaṃ hantuṃ nirmitaṃ hi purāriṇā // (18.2) Par.?
labdhvā rathāṅgaṃ tenaiva nihatya ca mahāsurān / (19.1) Par.?
sarvāndhundhumukhāndaityānaṣṭaṣaṣṭiśatān surān // (19.2) Par.?
sabāndhavānkṣaṇādeva yuṣmān saṃtārayāmyaham / (20.1) Par.?
sūta uvāca / (20.2) Par.?
evam uktvā suraśreṣṭhān suraśreṣṭhamanusmaran // (20.3) Par.?
suśreṣṭhastadā śreṣṭhaṃ pūjayāmāsa śaṅkaram / (21.1) Par.?
liṅgaṃ sthāpya yathānyāyaṃ himavacchikhare śubhe // (21.2) Par.?
meruparvatasaṃkāśaṃ nirmitaṃ viśvakarmaṇā / (22.1) Par.?
tvaritākhyena rudreṇa raudreṇa ca janārdanaḥ // (22.2) Par.?
snāpya sampūjya gandhādyairjvālākāraṃ manoramam / (23.1) Par.?
tuṣṭāva ca tadā rudraṃ sampūjyāgnau praṇamya ca // (23.2) Par.?
devaṃ nāmnāṃ sahasreṇa bhavādyena yathākramam / (24.1) Par.?
pūjayāmāsa ca śivaṃ praṇavādyaṃ namo'ntakam // (24.2) Par.?
devaṃ nāmnāṃ sahasreṇa bhavādyena maheśvaram / (25.1) Par.?
pratināma sa padmena pūjayāmāsa śaṅkaram // (25.2) Par.?
agnau ca nāmabhir devaṃ bhavādyaiḥ samidādibhiḥ / (26.1) Par.?
svāhāntairvidhivaddhutvā pratyekamayutaṃ prabhum // (26.2) Par.?
tuṣṭāva ca punaḥ śaṃbhuṃ bhavādyairbhavamīśvaram / (27.1) Par.?
śrīviṣṇuruvāca / (27.2) Par.?
bhavaḥ śivo haro rudraḥ puruṣaḥ padmalocanaḥ // (27.3) Par.?
arthitavyaḥ sadācāraḥ sarvaśaṃbhurmaheśvaraḥ / (28.1) Par.?
īśvaraḥ sthāṇurīśānaḥ sahasrākṣaḥ sahasrapāt // (28.2) Par.?
varīyān varado vandyaḥ śaṅkaraḥ parameśvaraḥ / (29.1) Par.?
gaṅgādharaḥ śūladharaḥ parārthaikaprayojanaḥ // (29.2) Par.?
sarvajñaḥ sarvadevādigiridhanvā jaṭādharaḥ / (30.1) Par.?
candrāpīḍaścandramaulirvidvānviśvāmareśvaraḥ // (30.2) Par.?
vedāntasārasaṃdohaḥ kapālī nīlalohitaḥ / (31.1) Par.?
dhyānādhāroparicchedyo gaurībhartā gaṇeśvaraḥ // (31.2) Par.?
aṣṭamūrtirviśvamūrtistrivargaḥ svargasādhanaḥ / (32.1) Par.?
jñānagamyo dṛḍhaprajño devadevastrilocanaḥ // (32.2) Par.?
vāmadevo mahādevaḥ pāṇḍuḥ paridṛḍho dṛḍhaḥ / (33.1) Par.?
viśvarūpo virūpākṣo vāgīśaḥ śucirantaraḥ // (33.2) Par.?
sarvapraṇayasaṃvādī vṛṣāṅko vṛṣavāhanaḥ / (34.1) Par.?
īśaḥ pinākī khaṭvāṅgī citraveṣaścirantanaḥ // (34.2) Par.?
tamoharo mahāyogī goptā brahmāṅgahṛjjaṭī / (35.1) Par.?
kālakālaḥ kṛttivāsāḥ subhagaḥ praṇavātmakaḥ // (35.2) Par.?
unmattaveṣaś cakṣuṣyo durvāsāḥ smaraśāsanaḥ / (36.1) Par.?
dṛḍhāyudhaḥ skandaguruḥ parameṣṭhī parāyaṇaḥ // (36.2) Par.?
anādimadhyanidhano giriśo giribāndhavaḥ / (37.1) Par.?
kuberabandhuḥ śrīkaṇṭho lokavarṇottamottamaḥ // (37.2) Par.?
sāmānyadevaḥ kodaṇḍī nīlakaṇṭhaḥ paraśvadhī / (38.1) Par.?
viśālākṣo mṛgavyādhaḥ sureśaḥ sūryatāpanaḥ // (38.2) Par.?
dharmakarmākṣamaḥ kṣetraṃ bhagavān bhaganetrabhit / (39.1) Par.?
ugraḥ paśupatis tārkṣyaḥ priyabhaktaḥ priyaṃvadaḥ // (39.2) Par.?
dātā dayākaro dakṣaḥ kapardī kāmaśāsanaḥ / (40.1) Par.?
śmaśānanilayaḥ sūkṣmaḥ śmaśānastho maheśvaraḥ // (40.2) Par.?
lokakartā bhūtapatirmahākartā mahauṣadhī / (41.1) Par.?
uttaro gopatirgoptā jñānagamyaḥ purātanaḥ // (41.2) Par.?
nītiḥ sunītiḥ śuddhātmā somaḥ somarataḥ sukhī / (42.1) Par.?
somapo 'mṛtapaḥ somo mahānītirmahāmatiḥ // (42.2) Par.?
ajātaśatrurālokaḥ saṃbhāvyo havyavāhanaḥ / (43.1) Par.?
lokakāro vedakāraḥ sūtrakāraḥ sanātanaḥ // (43.2) Par.?
maharṣiḥ kapilācāryo viśvadīptistrilocanaḥ / (44.1) Par.?
pinākapāṇir bhūdevaḥ svastidaḥ svastikṛtsadā // (44.2) Par.?
tridhāmā saubhagaḥ śarvaḥ sarvajñaḥ sarvagocaraḥ / (45.1) Par.?
brahmadhṛg viśvasṛk svargaḥ karṇikāraḥ priyaḥ kaviḥ // (45.2) Par.?
śākho viśākho gośākhaḥ śivo naikaḥ kratuḥ samaḥ / (46.1) Par.?
gaṅgāplavodako bhāvaḥ sakalaḥ sthapatiḥ sthiraḥ // (46.2) Par.?
vijitātmā vidheyātmā bhūtavāhanasārathiḥ / (47.1) Par.?
sagaṇo gaṇakāryaś ca sukīrtiś chinnasaṃśayaḥ // (47.2) Par.?
kāmadevaḥ kāmapālo bhasmoddhūlitavigrahaḥ / (48.1) Par.?
bhasmapriyo bhasmaśāyī kāmī kāntaḥ kṛtāgamaḥ // (48.2) Par.?
samāyukto nivṛttātmā dharmayuktaḥ sadāśivaḥ / (49.1) Par.?
caturmukhaścaturbāhur durāvāso durāsadaḥ // (49.2) Par.?
durgamo durlabho durgaḥ sarvāyudhaviśāradaḥ / (50.1) Par.?
adhyātmayoganilayaḥ sutantustantuvardhanaḥ // (50.2) Par.?
śubhāṅgo lokasāraṅgo jagadīśo 'mṛtāśanaḥ / (51.1) Par.?
bhasmaśuddhikaro merurojasvī śuddhavigrahaḥ // (51.2) Par.?
hiraṇyaretās taraṇir marīcir mahimālayaḥ / (52.1) Par.?
mahāhrado mahāgarbhaḥ siddhavṛndāravanditaḥ // (52.2) Par.?
vyāghracarmadharo vyālī mahābhūto mahānidhiḥ / (53.1) Par.?
amṛtāṅgo 'mṛtavapuḥ pañcayajñaḥ prabhañjanaḥ // (53.2) Par.?
pañcaviṃśatitattvajñaḥ pārijātaḥ parāvaraḥ / (54.1) Par.?
sulabhaḥ suvrataḥ śūro vāṅmayaikanidhirnidhiḥ // (54.2) Par.?
varṇāśramagururvarṇī śatrujicchatrutāpanaḥ / (55.1) Par.?
āśramaḥ kṣapaṇaḥ kṣāmo jñānavānacalācalaḥ // (55.2) Par.?
pramāṇabhūto durjñeyaḥ suparṇo vāyuvāhanaḥ / (56.1) Par.?
dhanurdharo dhanurvedo guṇarāśirguṇākaraḥ // (56.2) Par.?
anantadṛṣṭirānando daṇḍo damayitā damaḥ / (57.1) Par.?
abhivādyo mahācāryo viśvakarmā viśāradaḥ // (57.2) Par.?
vītarāgo vinītātmā tapasvī bhūtabhāvanaḥ / (58.1) Par.?
unmattaveṣaḥ pracchanno jitakāmo jitapriyaḥ // (58.2) Par.?
kalyāṇaprakṛtiḥ kalpaḥ sarvalokaprajāpatiḥ / (59.1) Par.?
tapasvī tārako dhīmān pradhānaprabhur avyayaḥ // (59.2) Par.?
lokapālo 'ntarhitātmā kalpādiḥ kamalekṣaṇaḥ / (60.1) Par.?
vedaśāstrārthatattvajño niyamo niyamāśrayaḥ // (60.2) Par.?
candraḥ sūryaḥ śaniḥ keturvirāmo vidrumacchaviḥ / (61.1) Par.?
bhaktigamyaḥ paraṃ brahma mṛgabāṇārpaṇo 'naghaḥ // (61.2) Par.?
adrirājālayaḥ kāntaḥ paramātmā jagadguruḥ / (62.1) Par.?
sarvakarmācalastvaṣṭā maṅgalyo maṅgalāvṛtaḥ // (62.2) Par.?
mahātapā dīrghatapāḥ sthaviṣṭhaḥ sthaviro dhruvaḥ / (63.1) Par.?
ahaḥ saṃvatsaro vyāptiḥ pramāṇaṃ paramaṃ tapaḥ // (63.2) Par.?
saṃvatsarakaro mantraḥ pratyayaḥ sarvadarśanaḥ / (64.1) Par.?
ajaḥ sarveśvaraḥ snigdho mahāretā mahābalaḥ // (64.2) Par.?
yogī yogyo mahāretāḥ siddhaḥ sarvādir agnidaḥ / (65.1) Par.?
vasurvasumanāḥ satyaḥ sarvapāpaharo haraḥ // (65.2) Par.?
amṛtaḥ śāśvataḥ śānto bāṇahastaḥ pratāpavān / (66.1) Par.?
kamaṇḍaludharo dhanvī vedāṅgo vedavinmuniḥ // (66.2) Par.?
bhrājiṣṇur bhojanaṃ bhoktā lokanetā durādharaḥ / (67.1) Par.?
atīndriyo mahāmāyaḥ sarvāvāsaścatuṣpathaḥ // (67.2) Par.?
kālayogī mahānādo mahotsāho mahābalaḥ / (68.1) Par.?
mahābuddhir mahāvīryo bhūtacārī purandaraḥ // (68.2) Par.?
niśācaraḥ pretacārī mahāśaktir mahādyutiḥ / (69.1) Par.?
anirdeśyavapuḥ śrīmān sarvahāryamito gatiḥ // (69.2) Par.?
bahuśruto bahumayo niyatātmā bhavodbhavaḥ / (70.1) Par.?
ojastejo dyutikaro nartakaḥ sarvakāmakaḥ // (70.2) Par.?
nṛtyapriyo nṛtyanṛtyaḥ prakāśātmā pratāpanaḥ / (71.1) Par.?
buddhaspaṣṭākṣaro mantraḥ sanmānaḥ sārasaṃplavaḥ // (71.2) Par.?
yugādikṛd yugāvarto gaṃbhīro vṛṣavāhanaḥ / (72.1) Par.?
iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ śarabhaḥ śarabho dhanuḥ // (72.2) Par.?
apāṃ nidhiradhiṣṭhānaṃ vijayo jayakālavit / (73.1) Par.?
pratiṣṭhitaḥ pramāṇajño hiraṇyakavaco hariḥ // (73.2) Par.?
virocanaḥ suragaṇo vidyeśo vibudhāśrayaḥ / (74.1) Par.?
bālarūpo balonmāthī vivarto gahano guruḥ // (74.2) Par.?
karaṇaṃ kāraṇaṃ kartā sarvabandhavimocanaḥ / (75.1) Par.?
vidvattamo vītabhayo viśvabhartā niśākaraḥ // (75.2) Par.?
vyavasāyo vyavasthānaḥ sthānado jagadādijaḥ / (76.1) Par.?
dundubho lalito viśvo bhavātmātmani saṃsthitaḥ // (76.2) Par.?
vīreśvaro vīrabhadro vīrahā vīrabhṛd virāṭ / (77.1) Par.?
vīracūḍāmaṇirvettā tīvranādo nadīdharaḥ // (77.2) Par.?
ājñādharastriśūlī ca śipiviṣṭaḥ śivālayaḥ / (78.1) Par.?
vālakhilyo mahācāpastigmāṃśur nidhir avyayaḥ // (78.2) Par.?
abhirāmaḥ suśaraṇaḥ subrahmaṇyaḥ sudhāpatiḥ / (79.1) Par.?
maghavānkauśiko gomān viśrāmaḥ sarvaśāsanaḥ // (79.2) Par.?
lalāṭākṣo viśvadehaḥ sāraḥ saṃsāracakrabhṛt / (80.1) Par.?
amoghadaṇḍī madhyastho hiraṇyo brahmavarcasī // (80.2) Par.?
paramārthaḥ paramayaḥ śambaro vyāghrako 'nalaḥ / (81.1) Par.?
rucir vararucir vandyo vācaspatiraharpatiḥ // (81.2) Par.?
ravirvirocanaḥ skandhaḥ śāstā vaivasvato janaḥ / (82.1) Par.?
yuktirunnatakīrtiś ca śāntarāgaḥ parājayaḥ // (82.2) Par.?
kailāsapatikāmāriḥ savitā ravilocanaḥ / (83.1) Par.?
vidvattamo vītabhayo viśvahartā nivāritaḥ // (83.2) Par.?
nityo niyatakalyāṇaḥ puṇyaśravaṇakīrtanaḥ / (84.1) Par.?
dūraśravā viśvasaho dhyeyo duḥsvapnanāśanaḥ // (84.2) Par.?
uttārako duṣkṛtihā durdharṣo duḥsaho 'bhayaḥ / (85.1) Par.?
anādirbhūrbhuvolakṣmīḥ kirīṭī tridaśādhipaḥ // (85.2) Par.?
viśvagoptā viśvabhartā sudhīro rucirāṅgadaḥ / (86.1) Par.?
janano janajanmādiḥ prītimānnītimānnayaḥ // (86.2) Par.?
viśiṣṭaḥ kāśyapo bhānurbhīmo bhīmaparākramaḥ / (87.1) Par.?
praṇavaḥ saptadhācāro mahākāyo mahādhanuḥ // (87.2) Par.?
janmādhipo mahādevaḥ sakalāgamapāragaḥ / (88.1) Par.?
tattvātattvavivekātmā vibhūṣṇur bhūtibhūṣaṇaḥ // (88.2) Par.?
ṛṣirbrāhmaṇavijjiṣṇurjanmamṛtyujarātigaḥ / (89.1) Par.?
yajño yajñapatiryajvā yajñānto 'moghavikramaḥ // (89.2) Par.?
mahendro durbharaḥ senī yajñāṅgo yajñavāhanaḥ / (90.1) Par.?
pañcabrahmasamutpattirviśveśo vimalodayaḥ // (90.2) Par.?
ātmayonir anādyantaḥ ṣaḍviṃśatsaptalokadhṛk / (91.1) Par.?
gāyatrīvallabhaḥ prāṃśurviśvāvāsaḥ prabhākaraḥ // (91.2) Par.?
śiśurgirirataḥ samrāṭsuṣeṇaḥ suraśatruhā / (92.1) Par.?
amogho 'riṣṭamathano mukundo vigatajvaraḥ // (92.2) Par.?
svayaṃjyotir anujyotir ātmajyotir acañcalaḥ / (93.1) Par.?
piṅgalaḥ kapilaśmaśruḥ śāstranetras trayītanuḥ // (93.2) Par.?
jñānaskandho mahājñānī nirutpattir upaplavaḥ / (94.1) Par.?
bhago vivasvānādityo yogācāryo bṛhaspatiḥ // (94.2) Par.?
udārakīrtir udyogī sadyogī sadasanmayaḥ / (95.1) Par.?
nakṣatramālī rākeśaḥ sādhiṣṭhānaḥ ṣaḍāśrayaḥ // (95.2) Par.?
pavitrapāṇiḥ pāpārirmaṇipūro manogatiḥ / (96.1) Par.?
hṛtpuṇḍarīkamāsīnaḥ śuklaḥ śānto vṛṣākapiḥ // (96.2) Par.?
viṣṇurgrahapatiḥ kṛṣṇaḥ samartho 'narthanāśanaḥ / (97.1) Par.?
adharmaśatrurakṣayyaḥ puruhūtaḥ puruṣṭutaḥ // (97.2) Par.?
brahmagarbho bṛhadgarbho dharmadhenurdhanāgamaḥ / (98.1) Par.?
jagaddhitaiṣī sugataḥ kumāraḥ kuśalāgamaḥ // (98.2) Par.?
hiraṇyavarṇo jyotiṣmān nānābhūtadharo dhvaniḥ / (99.1) Par.?
arogo niyamādhyakṣo viśvāmitro dvijottamaḥ // (99.2) Par.?
bṛhajjyotiḥ sudhāmā ca mahājyotiranuttamaḥ / (100.1) Par.?
mātāmaho mātariśvā nabhasvān nāgahāradhṛk // (100.2) Par.?
pulastyaḥ pulaho 'gastyo jātūkarṇyaḥ parāśaraḥ / (101.1) Par.?
nirāvaraṇadharmajño viriñco viṣṭaraśravāḥ // (101.2) Par.?
ātmabhūr aniruddho 'trijñānamūrtir mahāyaśāḥ / (102.1) Par.?
lokacūḍāmaṇirvīraḥ caṇḍasatyaparākramaḥ // (102.2) Par.?
vyālakalpo mahākalpo mahāvṛkṣaḥ kalādharaḥ / (103.1) Par.?
alaṃkariṣṇus tvacalo rociṣṇurvikramottamaḥ // (103.2) Par.?
āśuśabdapatirvegī plavanaḥ śikhisārathiḥ / (104.1) Par.?
asaṃsṛṣṭo 'tithiḥ śakraḥ pramāthī pāpanāśanaḥ // (104.2) Par.?
vasuśravāḥ kavyavāhaḥ pratapto viśvabhojanaḥ / (105.1) Par.?
jaryo jarādhiśamano lohitaś ca tanūnapāt // (105.2) Par.?
pṛṣadaśvo nabhoyoniḥ supratīkas tamisrahā / (106.1) Par.?
nidāghastapano meghaḥ pakṣaḥ parapuraṃjayaḥ // (106.2) Par.?
mukhānilaḥ suniṣpannaḥ surabhiḥ śiśirātmakaḥ / (107.1) Par.?
vasaṃto mādhavo grīṣmo nabhasyo bījavāhanaḥ // (107.2) Par.?
aṅgirā munirātreyo vimalo viśvavāhanaḥ / (108.1) Par.?
pāvanaḥ purujicchakras trividyo naravāhanaḥ // (108.2) Par.?
mano buddhirahaṅkāraḥ kṣetrajñaḥ kṣetrapālakaḥ / (109.1) Par.?
tejonidhir jñānanidhir vipāko vighnakārakaḥ // (109.2) Par.?
adharo 'nuttaro jñeyo jyeṣṭho niḥśreyasālayaḥ / (110.1) Par.?
śailo nagastanurdeho dānavārirarindamaḥ // (110.2) Par.?
cārudhīr janakaścāruviśalyo lokaśalyakṛt / (111.1) Par.?
caturvedaścaturbhāvaścaturaścaturapriyaḥ // (111.2) Par.?
āmnāyo'tha samāmnāyastīrthadevaśivālayaḥ / (112.1) Par.?
bahurūpo mahārūpaḥ sarvarūpaś carācaraḥ // (112.2) Par.?
nyāyanirvāhako nyāyo nyāyagamyo nirañjanaḥ / (113.1) Par.?
sahasramūrdhā devendraḥ sarvaśastraprabhañjanaḥ // (113.2) Par.?
muṇḍo virūpo vikṛto daṇḍī dānto guṇottamaḥ / (114.1) Par.?
piṅgalākṣo'tha haryakṣo nīlagrīvo nirāmayaḥ // (114.2) Par.?
sahasrabāhuḥ sarveśaḥ śaraṇyaḥ sarvalokabhṛt / (115.1) Par.?
padmāsanaḥ paraṃ jyotiḥ parāvaraṃ paraṃ phalam // (115.2) Par.?
padmagarbho mahāgarbho viśvagarbho vicakṣaṇaḥ / (116.1) Par.?
parāvarajño bījeśaḥ sumukhaḥ sumahāsvanaḥ // (116.2) Par.?
devāsuragururdevo devāsuranamaskṛtaḥ / (117.1) Par.?
devāsuramahāmātro devāsuramahāśrayaḥ // (117.2) Par.?
devādidevo devarṣidevāsuravarapradaḥ / (118.1) Par.?
devāsureśvaro divyo devāsuramaheśvaraḥ // (118.2) Par.?
sarvadevamayo 'cintyo devatātmātmasaṃbhavaḥ / (119.1) Par.?
īḍyo 'nīśaḥ suravyāghro devasiṃho divākaraḥ // (119.2) Par.?
vibudhāgravaraśreṣṭhaḥ sarvadevottamottamaḥ / (120.1) Par.?
śivajñānarataḥ śrīmān śikhiśrīparvatapriyaḥ // (120.2) Par.?
jayastaṃbho viśiṣṭambho narasiṃhanipātanaḥ / (121.1) Par.?
brahmacārī lokacārī dharmacārī dhanādhipaḥ // (121.2) Par.?
nandī nandīśvaro nagno nagnavratadharaḥ śuciḥ / (122.1) Par.?
liṅgādhyakṣaḥ surādhyakṣo yugādhyakṣo yugāvahaḥ // (122.2) Par.?
svavaśaḥ savaśaḥ svargaḥ svaraḥ svaramayasvanaḥ / (123.1) Par.?
bījādhyakṣo bījakartā dhanakṛd dharmavardhanaḥ // (123.2) Par.?
daṃbho 'dambho mahādaṃbhaḥ sarvabhūtamaheśvaraḥ / (124.1) Par.?
śmaśānanilayastiṣyaḥ seturapratimākṛtiḥ // (124.2) Par.?
lokottarasphuṭālokastryaṃbako nāgabhūṣaṇaḥ / (125.1) Par.?
andhakārirmakhadveṣī viṣṇukandharapātanaḥ // (125.2) Par.?
vītadoṣo 'kṣayaguṇo dakṣāriḥ pūṣadantahṛt / (126.1) Par.?
dhūrjaṭiḥ khaṇḍaparaśuḥ sakalo niṣkalo 'naghaḥ // (126.2) Par.?
ādhāraḥ sakalādhāraḥ pāṇḍurābho mṛḍo naṭaḥ / (127.1) Par.?
pūrṇaḥ pūrayitā puṇyaḥ sukumāraḥ sulocanaḥ // (127.2) Par.?
sāmageyaḥ priyakaraḥ puṇyakīrtiranāmayaḥ / (128.1) Par.?
manojavastīrthakaro jaṭilo jīviteśvaraḥ // (128.2) Par.?
jīvitāntakaro nityo vasuretā vasupriyaḥ / (129.1) Par.?
sadgatiḥ satkṛtiḥ saktaḥ kālakaṇṭhaḥ kalādharaḥ // (129.2) Par.?
mānī mānyo mahākālaḥ sadbhūtiḥ satparāyaṇaḥ / (130.1) Par.?
candrasaṃjīvanaḥ śāstā lokagūḍho 'marādhipaḥ // (130.2) Par.?
lokabandhurlokanāthaḥ kṛtajñaḥ kṛtibhūṣaṇaḥ / (131.1) Par.?
anapāyyakṣaraḥ kāntaḥ sarvaśāstrabhṛtāṃ varaḥ // (131.2) Par.?
tejomayo dyutidharo lokamāyo 'graṇīr aṇuḥ / (132.1) Par.?
śucismitaḥ prasannātmā durjayo duratikramaḥ // (132.2) Par.?
jyotirmayo nirākāro jagannātho jaleśvaraḥ / (133.1) Par.?
tumbavīṇī mahākāyo viśokaḥ śokanāśanaḥ // (133.2) Par.?
trilokātmā trilokeśaḥ śuddhaḥ śuddhī rathākṣajaḥ / (134.1) Par.?
avyaktalakṣaṇo vyakto vyaktāvyakto viśāṃpatiḥ // (134.2) Par.?
varaśīlo varatulo māno mānadhano mayaḥ / (135.1) Par.?
brahmā viṣṇuḥ prajāpālo haṃso haṃsagatiryamaḥ // (135.2) Par.?
vedhā dhātā vidhātā ca attā hartā caturmukhaḥ / (136.1) Par.?
kailāsaśikharāvāsī sarvāvāsī satāṃ gatiḥ // (136.2) Par.?
hiraṇyagarbho hariṇaḥ puruṣaḥ pūrvajaḥ pitā / (137.1) Par.?
bhūtālayo bhūtapatirbhūtido bhuvaneśvaraḥ // (137.2) Par.?
saṃyogī yogavidbrahma brahmaṇyo brāhmaṇapriyaḥ / (138.1) Par.?
devapriyo devanātho devajño devacintakaḥ // (138.2) Par.?
viṣamākṣaḥ kalādhyakṣo vṛṣāṅko vṛṣavardhanaḥ / (139.1) Par.?
nirmado nirahaṅkāro nirmoho nirupadravaḥ // (139.2) Par.?
darpahā darpito dṛptaḥ sarvartuparivartakaḥ / (140.1) Par.?
saptajihvaḥ sahasrārciḥ snigdhaḥ prakṛtidakṣiṇaḥ // (140.2) Par.?
bhūtabhavyabhavannāthaḥ prabhavo bhrāntināśanaḥ / (141.1) Par.?
artho'nartho mahākośaḥ parakāryaikapaṇḍitaḥ // (141.2) Par.?
niṣkaṇṭakaḥ kṛtānando nirvyājo vyājamardanaḥ / (142.1) Par.?
sattvavān sāttvikaḥ satyakīrtistambhakṛtāgamaḥ // (142.2) Par.?
akaṃpito guṇagrāhī naikātmā naikakarmakṛt / (143.1) Par.?
suprītaḥ sumukhaḥ sūkṣmaḥ sukaro dakṣiṇo 'nalaḥ // (143.2) Par.?
skandhaḥ skandhadharo dhuryaḥ prakaṭaḥ prītivardhanaḥ / (144.1) Par.?
aparājitaḥ sarvasaho vidagdhaḥ sarvavāhanaḥ // (144.2) Par.?
adhṛtaḥ svadhṛtaḥ sādhyaḥ pūrvamūrtiryaśodharaḥ / (145.1) Par.?
varāhaśṛṅgadhṛg vāyur balavān ekanāyakaḥ // (145.2) Par.?
śrutiprakāśaḥ śrutimān ekabandhur anekadhṛk / (146.1) Par.?
śrīvallabhaśivārambhaḥ śāntabhadraḥ samañjasaḥ // (146.2) Par.?
bhūśayo bhūtikṛdbhūtirbhūṣaṇo bhūtavāhanaḥ / (147.1) Par.?
akāyo bhaktakāyasthaḥ kālajñānī kalāvapuḥ // (147.2) Par.?
satyavratamahātyāgī niṣṭhāśāntiparāyaṇaḥ / (148.1) Par.?
parārthavṛttir varado viviktaḥ śrutisāgaraḥ // (148.2) Par.?
anirviṇṇo guṇagrāhī kalaṅkāṅkaḥ kalaṅkahā / (149.1) Par.?
svabhāvarudro madhyasthaḥ śatrughno madhyanāśakaḥ // (149.2) Par.?
śikhaṇḍī kavacī śūlī caṇḍī muṇḍī ca kuṇḍalī / (150.1) Par.?
mekhalī kavacī khaḍgī māyī saṃsārasārathiḥ // (150.2) Par.?
amṛtyuḥ sarvadṛk siṃhas tejorāśir mahāmaṇiḥ / (151.1) Par.?
asaṃkhyeyo 'prameyātmā vīryavān kāryakovidaḥ // (151.2) Par.?
vedyo vedārthavidgoptā sarvācāro munīśvaraḥ / (152.1) Par.?
anuttamo durādharṣo madhuraḥ priyadarśanaḥ // (152.2) Par.?
sureśaḥ śaraṇaṃ sarvaḥ śabdabrahma satāṃ gatiḥ / (153.1) Par.?
kālabhakṣaḥ kalaṅkāriḥ kaṅkaṇīkṛtavāsukiḥ // (153.2) Par.?
maheṣvāso mahībhartā niṣkalaṅko viśṛṅkhalaḥ / (154.1) Par.?
dyumaṇis taraṇir dhanyaḥ siddhidaḥ siddhisādhanaḥ // (154.2) Par.?
nivṛttaḥ saṃvṛtaḥ śilpo vyūḍhorasko mahābhujaḥ / (155.1) Par.?
ekajyotir nirātaṅko naro nārāyaṇapriyaḥ // (155.2) Par.?
nirlepo niṣprapañcātmā nirvyagro vyagranāśanaḥ / (156.1) Par.?
stavyastavapriyaḥ stotā vyāsamūrtir anākulaḥ // (156.2) Par.?
niravadyapadopāyo vidyārāśiravikramaḥ / (157.1) Par.?
praśāntabuddhirakṣudraḥ kṣudrahā nityasundaraḥ // (157.2) Par.?
dhairyāgryadhuryo dhātrīśaḥ śākalyaḥ śarvarīpatiḥ / (158.1) Par.?
paramārthagurur dṛṣṭir gurur āśritavatsalaḥ // (158.2) Par.?
raso rasajñaḥ sarvajñaḥ sarvasattvāvalaṃbanaḥ / (159.1) Par.?
sūta uvāca / (159.2) Par.?
evaṃ nāmnāṃ sahasreṇa tuṣṭāva vṛṣabhadhvajam // (159.3) Par.?
snāpayāmāsa ca vibhuḥ pūjayāmāsa paṅkajaiḥ / (160.1) Par.?
parīkṣārthaṃ hareḥ pūjākamaleṣu maheśvaraḥ // (160.2) Par.?
gopayāmāsa kamalaṃ tadaikaṃ bhuvaneśvaraḥ / (161.1) Par.?
hṛtapuṣpo haristatra kimidaṃ tvabhyacintayat // (161.2) Par.?
jñātvā svanetramuddhṛtya sarvasattvāvalambanam / (162.1) Par.?
pūjayāmāsa bhāvena nāmnā tena jagadgurum // (162.2) Par.?
tatastatra vibhurdṛṣṭvā tathābhūtaṃ haro harim / (163.1) Par.?
tasmādavatatārāśu maṇḍalātpāvakasya ca // (163.2) Par.?
koṭibhāskarasaṃkāśaṃ jaṭāmukuṭamaṇḍitam / (164.1) Par.?
jvālāmālāvṛtaṃ divyaṃ tīkṣṇadaṃṣṭraṃ bhayaṅkaram // (164.2) Par.?
śūlaṭaṅkagadācakrakuntapāśadharaṃ haram / (165.1) Par.?
varādabhayahastaṃ ca dvīpicarmottarīyakam // (165.2) Par.?
itthaṃbhūtaṃ tadā dṛṣṭvā bhavaṃ bhasmavibhūṣitam / (166.1) Par.?
hṛṣṭo namaścakārāśu devadevaṃ janārdanaḥ // (166.2) Par.?
dudruvustaṃ parikramya sendrā devāstrilocanam / (167.1) Par.?
cacāla brahmabhuvanaṃ cakampe ca vasuṃdharā // (167.2) Par.?
dadāha tejastacchaṃbhoḥ prāntaṃ vai śatayojanam / (168.1) Par.?
adhastāccordhvataścaiva hāhetyakṛta bhūtale // (168.2) Par.?
tadā prāha mahādevaḥ prahasanniva śaṅkaraḥ / (169.1) Par.?
samprekṣya praṇayādviṣṇuṃ kṛtāñjalipuṭaṃ sthitam // (169.2) Par.?
jñātaṃ mayedamadhunā devakāryaṃ janārdana / (170.1) Par.?
sudarśanākhyaṃ cakraṃ ca dadāmi tava śobhanam // (170.2) Par.?
yadrūpaṃ bhavatā dṛṣṭaṃ sarvalokabhayaṃkaram / (171.1) Par.?
hitāya tava yatnena tava bhāvāya suvrata // (171.2) Par.?
śāntaṃ raṇājire viṣṇo devānāṃ duḥkhasādhanam / (172.1) Par.?
śāntasya cāstraṃ śāntaḥ syācchāntenāstreṇa kiṃ phalam // (172.2) Par.?
śāntasya samare cāstraṃ śāntireva tapasvinām / (173.1) Par.?
yoddhuḥ śāntyā balacchedaḥ parasya balavṛddhidaḥ // (173.2) Par.?
devairaśāntairyadrūpaṃ madīyaṃ bhāvayāvyayam / (174.1) Par.?
kimāyudhena kāryaṃ vai yoddhuṃ devārisūdana // (174.2) Par.?
kṣamā yudhi na kāryaṃ vai yoddhuṃ devārisūdana / (175.1) Par.?
anāgate vyatīte ca daurbalye svajanotkare // (175.2) Par.?
akālike tvadharme ca anarthe vārisūdana / (176.1) Par.?
evamuktvā dadau cakraṃ sūryāyutasamaprabham // (176.2) Par.?
netraṃ ca netā jagatāṃ prabhurvai padmasannibham / (177.1) Par.?
tadāprabhṛti taṃ prāhuḥ padmākṣamiti suvratam // (177.2) Par.?
dattvainaṃ nayanaṃ cakraṃ viṣṇave nīlalohitaḥ / (178.1) Par.?
pasparśa ca karābhyāṃ vai suśubhābhyāmuvāca ha // (178.2) Par.?
varado 'haṃ varaśreṣṭha varānvaraya cepsitān / (179.1) Par.?
bhaktyā vaśīkṛto nūnaṃ tvayāhaṃ puruṣottama // (179.2) Par.?
ityukto devadevena devadevaṃ praṇamya tam / (180.1) Par.?
tvayi bhaktirmahādeva prasīda varamuttamam // (180.2) Par.?
nānyamicchāmi bhaktānāmārtayo nāsti yatprabho / (181.1) Par.?
tacchrutvā vacanaṃ tasya dayāvān sutarāṃ bhavaḥ // (181.2) Par.?
pasparśa ca dadau tasmai śraddhāṃ śītāṃśubhūṣaṇaḥ / (182.1) Par.?
prāha caivaṃ mahādevaḥ paramātmānamacyutam // (182.2) Par.?
mayi bhaktaś ca vandyaś ca pūjyaścaiva surāsuraiḥ / (183.1) Par.?
bhaviṣyasi na saṃdeho matprasādātsurottama // (183.2) Par.?
yadā satī dakṣaputrī vinindyaiva sulocanā / (184.1) Par.?
mātaraṃ pitaraṃ dakṣaṃ bhaviṣyati sureśvarī // (184.2) Par.?
divyā haimavatī viṣṇo tadā tvamapi suvrata / (185.1) Par.?
bhaginīṃ tava kalyāṇīṃ devīṃ haimavatīmumām // (185.2) Par.?
niyogād brahmaṇaḥ sādhvīṃ pradāsyasi mamaiva tām / (186.1) Par.?
matsaṃbandhī ca lokānāṃ madhye pūjyo bhaviṣyasi // (186.2) Par.?
māṃ divyena ca bhāvena tadāprabhṛti śaṅkaram / (187.1) Par.?
drakṣyase ca prasannena mitrabhūtamivātmanā // (187.2) Par.?
ityuktvāntardadhe rudro bhagavānnīlalohitaḥ / (188.1) Par.?
janārdano'pi bhagavān devānāmapi saṃnidhau // (188.2) Par.?
ayācata mahādevaṃ brahmāṇaṃ munibhiḥ samam / (189.1) Par.?
mayā proktaṃ stavaṃ divyaṃ padmayone suśobhanam // (189.2) Par.?
yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān / (190.1) Par.?
pratināmni hiraṇyasya tat tasya phalam āpnuyāt // (190.2) Par.?
aśvamedhasahasreṇa phalaṃ bhavati tasya vai / (191.1) Par.?
ghṛtādyaiḥ snāpayedrudraṃ sthālyā vai kalaśaiḥ śubhaiḥ // (191.2) Par.?
nāmnāṃ sahasreṇānena śraddhayā śivamīśvaram / (192.1) Par.?
so'pi yajñasahasrasya phalaṃ labdhvāsureśvaraiḥ // (192.2) Par.?
pūjyo bhavati rudrasya prītirbhavati tasya vai / (193.1) Par.?
tathāstviti tathā prāha padmayonerjanārdanam // (193.2) Par.?
jagmatuḥ praṇipatyainaṃ devadevaṃ jagadgurum / (194.1) Par.?
tasmānnāmnāṃ sahasreṇa pūjayed anagho dvijāḥ // (194.2) Par.?
japennāmnāṃ sahasraṃ ca sa yāti paramāṃ gatim // (195.1) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge sahasranāmabhiḥ pūjanād viṣṇucakralābho nāmāṣṭanavatitamo 'dhyāyaḥ // (196.1) Par.?
Duration=0.85952305793762 secs.