Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5492
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kathaṃ himavataḥ putrī babhūvāṃbā satī śubhā / (1.2) Par.?
kathaṃ vā devadeveśamavāpa patimīśvaram // (1.3) Par.?
sūta uvāca / (2.1) Par.?
sā menātanum āśritya svecchayaiva varāṅganā / (2.2) Par.?
tadā haimavatī jajñe tapasā ca dvijottamāḥ // (2.3) Par.?
jātakarmādikāḥ sarvāścakāra ca girīśvaraḥ / (3.1) Par.?
dvādaśe ca tadā varṣe pūrṇe haimavatī śubhā // (3.2) Par.?
tapastepe tayā sārdhamanujā ca śubhānanā / (4.1) Par.?
anyā ca devī hyanujā sarvaloke namaskṛtā // (4.2) Par.?
ṛṣayaś ca tadā sarve sarvalokamaheśvarīm / (5.1) Par.?
tuṣṭuvus tapasā devīṃ samāvṛtya samantataḥ // (5.2) Par.?
jyeṣṭhā hyaparṇā hyanujā caikaparṇā śubhānanā / (6.1) Par.?
tṛtīyā ca varārohā tathā caivaikapāṭalā // (6.2) Par.?
tapasā ca mahādevyāḥ pārvatyāḥ parameśvaraḥ / (7.1) Par.?
vaśīkṛto mahādevaḥ sarvabhūtapatirbhavaḥ // (7.2) Par.?
etasminneva kāle tu tārako nāma dānavaḥ / (8.1) Par.?
tārātmajo mahātejā babhūva ditinandanaḥ // (8.2) Par.?
tasya putrāstrayaścāpi tārakākṣo mahāsuraḥ / (9.1) Par.?
vidyunmālī ca bhagavān kamalākṣaś ca vīryavān // (9.2) Par.?
pitāmahas tathā caiṣāṃ tāro nāma mahābalaḥ / (10.1) Par.?
tapasā labdhavīryaś ca prasādādbrahmaṇaḥ prabhoḥ // (10.2) Par.?
so'pi tāro mahātejāstrailokyaṃ sacarācaram / (11.1) Par.?
vijitya samare pūrvaṃ viṣṇuṃ ca jitavān asau // (11.2) Par.?
tayoḥ samabhavadyuddhaṃ sughoraṃ romaharṣaṇam / (12.1) Par.?
divyaṃ varṣasahasraṃ tu divārātram aviśramam // (12.2) Par.?
sarathaṃ viṣṇumādāya cikṣepa śatayojanam / (13.1) Par.?
tāreṇa vijitaḥ saṃkhye dudrāva garuḍadhvajaḥ // (13.2) Par.?
tāro varāñchataguṇaṃ labdhvā śataguṇaṃ balam / (14.1) Par.?
pitāmahājjagatsarvamavāpa ditinandanaḥ // (14.2) Par.?
devendrapramukhāñjitvā devāndeveśvareśvaraḥ / (15.1) Par.?
vārayāmāsa tair devān sarvalokeṣu māyayā // (15.2) Par.?
devatāś ca sahendreṇa tārakādbhayapīḍitāḥ / (16.1) Par.?
na śāntiṃ lebhire śūrāḥ śaraṇaṃ vā bhayārditāḥ // (16.2) Par.?
tadāmarapatiḥ śrīmān saṃnipatyāmaraprabhuḥ / (17.1) Par.?
uvācāṅgirasaṃ devo devānāmapi saṃnidhau // (17.2) Par.?
bhagavaṃstārako nāma tārajo dānavottamaḥ / (18.1) Par.?
tena saṃnihatā yuddhe vatsā gopatinā yathā // (18.2) Par.?
bhayāttasmānmahābhāga bṛhadyuddhe bṛhaspate / (19.1) Par.?
aniketā bhramantyete śakuntā iva pañjare // (19.2) Par.?
asmākaṃ yāny amoghāni āyudhāny aṅgiro vara / (20.1) Par.?
tāni moghāni jāyante prabhāvādamaradviṣaḥ // (20.2) Par.?
daśavarṣasahasrāṇi dviguṇāni bṛhaspate / (21.1) Par.?
viṣṇunā yodhito yuddhe tenāpi na ca sūditaḥ // (21.2) Par.?
yastenānirjito yuddhe viṣṇunā prabhaviṣṇunā / (22.1) Par.?
kathamasmadvidhastasya sthāsyate samare 'grataḥ // (22.2) Par.?
evam uktas tu śakreṇa jīvaḥ sārdhaṃ surādhipaiḥ / (23.1) Par.?
sahasrākṣeṇa ca vibhuṃ samprāpyāha kuśadhvajam // (23.2) Par.?
so'pi tasya mukhācchrutvā praṇayātpraṇatārtihā / (24.1) Par.?
devairaśeṣaiḥ sendraistu jīvamāha pitāmahaḥ // (24.2) Par.?
jāne vo'rtiṃ surendrāṇāṃ tathāpi śṛṇu sāṃpratam / (25.1) Par.?
vinindya dakṣaṃ yā devī satī rudrāṅgasaṃbhavā // (25.2) Par.?
umā haimavatī jajñe sarvalokanamaskṛtā / (26.1) Par.?
tasyāścaiveha rūpeṇa yūyaṃ devāḥ surottamāḥ // (26.2) Par.?
vibhoryatadhvamākraṣṭuṃ rudrasyāsya mano mahat / (27.1) Par.?
tayoryogena sambhūtaḥ skandaḥ śaktidharaḥ prabhuḥ // (27.2) Par.?
ṣaḍāsyo dvādaśabhujaḥ senānīḥ pāvakiḥ prabhuḥ / (28.1) Par.?
svāheyaḥ kārtikeyaś ca gāṅgeyaḥ śaradhāmajaḥ // (28.2) Par.?
devaḥ śākho viśākhaś ca naigameśaś ca vīryavān / (29.1) Par.?
senāpatiḥ kumārākhyaḥ sarvalokanamaskṛtaḥ // (29.2) Par.?
līlayaiva mahāsenaḥ prabalaṃ tārakāsuram / (30.1) Par.?
bālo'pi vinihatyaiko devān saṃtārayiṣyati // (30.2) Par.?
evam uktas tadā tena brahmaṇā parameṣṭhinā / (31.1) Par.?
bṛhaspatis tathā sendrair devair devaṃ praṇamya tam // (31.2) Par.?
Śiva burns Kāma
meroḥ śikharamāsādya smaraṃ sasmāra suvrataḥ / (32.1) Par.?
smaraṇāddevadevasya smaro'pi saha bhāryayā // (32.2) Par.?
ratyā samaṃ samāgamya namaskṛtya kṛtāñjaliḥ / (33.1) Par.?
saśakramāha taṃ jīvaṃ jagajjīvo dvijottamāḥ // (33.2) Par.?
smṛto yadbhavatā jīva samprāpto'haṃ tavāntikam / (34.1) Par.?
brūhi yanme vidhātavyaṃ tamāha surapūjitaḥ // (34.2) Par.?
tam āha bhagavāñchakraḥ saṃbhāvya makaradhvajam / (35.1) Par.?
śaṅkareṇāṃbikāmadya saṃyojaya yathāsukham // (35.2) Par.?
tayā sa ramate yena bhagavān vṛṣabhadhvajaḥ / (36.1) Par.?
tena mārgeṇa mārgasva patnyā ratyānayā saha // (36.2) Par.?
so'pi tuṣṭo mahādevaḥ pradāsyati śubhāṃ gatim / (37.1) Par.?
viprayuktastayā pūrvaṃ labdhvā tāṃ girijāmumām // (37.2) Par.?
evamukto namaskṛtya devadevaṃ śacīpatim / (38.1) Par.?
devadevāśramaṃ gantuṃ matiṃ cakre tayā saha // (38.2) Par.?
gatvā tadāśraye śaṃbhoḥ saha ratyā mahābalaḥ / (39.1) Par.?
vasaṃtena sahāyena devaṃ yoktumanā bhavat // (39.2) Par.?
tataḥ samprekṣya madanaṃ hasan devas triyaṃbakaḥ / (40.1) Par.?
nayanena tṛtīyena sāvajñaṃ tam avaikṣata // (40.2) Par.?
tato'sya netrajo vahnirmadanaṃ pārśvataḥ sthitam / (41.1) Par.?
adahattatkṣaṇādeva lalāpa karuṇaṃ ratiḥ // (41.2) Par.?
ratyāḥ pralāpamākarṇya devadevo vṛṣadhvajaḥ / (42.1) Par.?
kṛpayā parayā prāha kāmapatnīṃ nirīkṣya ca // (42.2) Par.?
amūrto'pi dhruvaṃ bhadre kāryaṃ sarvaṃ patistava / (43.1) Par.?
ratikāle dhruve bhadre kariṣyati na saṃśayaḥ // (43.2) Par.?
yadā viṣṇuś ca bhavitā vāsudevo mahāyaśāḥ / (44.1) Par.?
śāpādbhṛgormahātejāḥ sarvalokahitāya vai // (44.2) Par.?
tadā tasya suto yaś ca sa patiste bhaviṣyati / (45.1) Par.?
sā praṇamya tadā rudraṃ kāmapatnī śucismitā // (45.2) Par.?
jagāma madanaṃ labdhvā vasaṃtena samanvitā // (46.1) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge madanadāho nāmaikādhikaśatatamo 'dhyāyaḥ // (47.1) Par.?
Duration=0.1277801990509 secs.