Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5493
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
tapasā ca mahādevyāḥ pārvatyā vṛṣabhadhvaja / (1.2) Par.?
prītiś ca bhagavāñcharvo vacanādbrahmaṇastadā // (1.3) Par.?
hitāya cāśramāṇāṃ ca krīḍārthaṃ bhagavānbhavaḥ / (2.1) Par.?
tadā haimavatīṃ devīmupayeme yathāvidhi // (2.2) Par.?
jagāma sa svayaṃ brahmā marīcyādyairmaharṣibhiḥ / (3.1) Par.?
tapovanaṃ mahādevyāḥ pārvatyāḥ padmasaṃbhavaḥ // (3.2) Par.?
pradakṣiṇīkṛtya ca tāṃ devīṃ sa jagato'raṇīm / (4.1) Par.?
kim arthaṃ tapasā lokānsaṃtāpayasi śailaje // (4.2) Par.?
tvayā sṛṣṭaṃ jagatsarvaṃ mātastvaṃ mā vināśaya / (5.1) Par.?
tvaṃ hi saṃdhārayellokān imān sarvān svatejasā // (5.2) Par.?
sarvadeveśvaraḥ śrīmānsarvalokapatirbhavaḥ / (6.1) Par.?
yasya vai devadevasya vayaṃ kiṅkaravādinaḥ // (6.2) Par.?
sa evaṃ parameśānaḥ svayaṃ ca varayiṣyati / (7.1) Par.?
varade yena sṛṣṭāsi na vinā yastvayāṃbike // (7.2) Par.?
vartate nātra saṃdehastava bharttā bhaviṣyati / (8.1) Par.?
ityuktvā tāṃ namaskṛtya muhuḥ samprekṣya pārvatīm // (8.2) Par.?
gate pitāmahe devo bhagavān parameśvaraḥ / (9.1) Par.?
jagāmānugrahaṃ kartuṃ dvijarūpeṇa cāśramam // (9.2) Par.?
sā ca dṛṣṭvā mahādevaṃ dvijarūpeṇa saṃsthitam / (10.1) Par.?
pratibhādyaiḥ prabhuṃ jñātvā nanāma vṛṣabhadhvajam // (10.2) Par.?
sampūjya varadaṃ devaṃ brāhmaṇacchadmanāgatam / (11.1) Par.?
tuṣṭāva parameśānaṃ pārvatī parameśvaram // (11.2) Par.?
anugṛhya tadā devīmuvāca prahasanniva / (12.1) Par.?
kuladharmāśrayaṃ rakṣan bhūdharasya mahātmanaḥ // (12.2) Par.?
krīḍārthaṃ ca satāṃ madhye sarvadevapatirbhavaḥ / (13.1) Par.?
svayaṃvare mahādevī tava divyasuśobhane // (13.2) Par.?
āsthāya rūpaṃ yatsaumyaṃ sameṣye'haṃ saha tvayā / (14.1) Par.?
ityuktvā tāṃ samālokya devo divyena cakṣuṣā // (14.2) Par.?
jagāmeṣṭaṃ tadā divyaṃ svapuraṃ prayayau ca sā / (15.1) Par.?
dṛṣṭvā hṛṣṭastadā devīṃ menayā tuhinācalaḥ // (15.2) Par.?
āliṅgyāghrāya sampūjya putrīṃ sākṣāttapasvinīm / (16.1) Par.?
duhiturdevadevena na jānannabhimantritam // (16.2) Par.?
svayaṃvaraṃ tadā devyāḥ sarvalokeṣvaghoṣayat / (17.1) Par.?
atha brahmā ca bhagavān viṣṇuḥ sākṣājjanārdanaḥ // (17.2) Par.?
śakraś ca bhagavān vahnirbhāskaro bhaga eva ca / (18.1) Par.?
tvaṣṭāryamā vivasvāṃś ca yamo varuṇa eva ca // (18.2) Par.?
vāyuḥ somastatheśāno rudrāś ca munayas tathā / (19.1) Par.?
aśvinau dvādaśādityā gandharvā garuḍas tathā // (19.2) Par.?
yakṣāḥ siddhāstathā sādhyā daityāḥ kiṃpuruṣoragāḥ / (20.1) Par.?
samudrāś ca nadā vedā mantrāḥ stotrādayaḥ kṣaṇāḥ // (20.2) Par.?
nāgāś ca parvatāḥ sarve yajñāḥ sūryādayo grahāḥ / (21.1) Par.?
trayastriṃśacca devānāṃ trayaś ca triśataṃ tathā // (21.2) Par.?
trayaś ca trisahasraṃ ca tathānye bahavaḥ surā / (22.1) Par.?
jagmur girīndraputryāstu svayaṃvaramanuttamam // (22.2) Par.?
atha śailasutā devī haimamāruhya śobhanam / (23.1) Par.?
vimānaṃ sarvatobhadraṃ sarvaratnair alaṃkṛtam // (23.2) Par.?
apsarobhiḥ pranṛttābhiḥ sarvābharaṇabhūṣitaiḥ / (24.1) Par.?
gandharvasiddhairvividhaiḥ kinnaraiś ca suśobhanaiḥ // (24.2) Par.?
bandibhiḥ stūyamānā ca sthitā śailasutā tadā / (25.1) Par.?
sitātapatraṃ ratnāṃśumiśritaṃ cāvahattathā // (25.2) Par.?
mālinī giriputryāstu saṃdhyā pūrṇendumaṇḍalam / (26.1) Par.?
cāmarāsaktahastābhir divyastrībhiś ca saṃvṛtā // (26.2) Par.?
mālāṃ gṛhya jayā tasthau suradrumasamudbhavām / (27.1) Par.?
vijayā vyajanaṃ gṛhya sthitā devyāḥ samīpagā // (27.2) Par.?
mālāṃ pragṛhya devyāṃ tu sthitāyāṃ devasaṃsadi / (28.1) Par.?
śiśurbhūtvā mahādevaḥ krīḍārthaṃ vṛṣabhadhvajaḥ // (28.2) Par.?
utsaṅgatalasaṃsupto babhūva bhagavānbhavaḥ / (29.1) Par.?
atha dṛṣṭvā śiśuṃ devāstasyā utsaṃgavarttinam // (29.2) Par.?
ko'yam atreti saṃmantrya cukṣubhuś ca samāgatāḥ / (30.1) Par.?
vajramāhārayattasya bāhum udyamya vṛtrahā // (30.2) Par.?
sa bāhurudyamastasya tathaiva samupasthitaḥ / (31.1) Par.?
stambhitaḥ śiśurūpeṇa devadevena līlayā // (31.2) Par.?
vajraṃ kṣeptuṃ na śaśāka bāhuṃ cālayituṃ tathā / (32.1) Par.?
vahniḥ śaktiṃ tathā kṣeptuṃ na śaśāka tathā sthitaḥ // (32.2) Par.?
yamo'pi daṇḍaṃ khaḍgaṃ ca nirṛtirmunipuṅgavāḥ / (33.1) Par.?
varuṇo nāgapāśaṃ ca dhvajayaṣṭiṃ samīraṇaḥ // (33.2) Par.?
somo gadāṃ dhaneśaś ca daṇḍaṃ daṇḍabhṛtāṃ varaḥ / (34.1) Par.?
īśānaś ca tathā śūlaṃ tīvramudyamya saṃsthitaḥ // (34.2) Par.?
rudrāś ca śūlamādityā muśalaṃ vasavas tathā / (35.1) Par.?
mudgaraṃ stambhitāḥ sarve devenāśu divaukasaḥ // (35.2) Par.?
stambhitā devadevena tathānye ca divaukasaḥ / (36.1) Par.?
śiraḥ prakampayan viṣṇuś cakram udyamya saṃsthitaḥ // (36.2) Par.?
tasyāpi śiraso bālaḥ sthiratvaṃ pracakāra ha / (37.1) Par.?
cakraṃ kṣeptuṃ na śaśāka bāhūṃścālayituṃ na ca // (37.2) Par.?
pūṣā dantān daśan dantair bālamaikṣata mohitaḥ / (38.1) Par.?
tasyāpi daśanāḥ petur dṛṣṭamātrasya śaṃbhunā // (38.2) Par.?
balaṃ tejaś ca yogaṃ ca tathaivāstambhayad vibhuḥ / (39.1) Par.?
atha teṣu sthiteṣveva manyumatsu sureṣvapi // (39.2) Par.?
brahmā paramasaṃvigno dhyānamāsthāya śaṅkaram / (40.1) Par.?
bubudhe devamīśānam umotsaṃge tamāsthitam // (40.2) Par.?
sa buddhvā devamīśānaṃ śīghram utthāya vismitaḥ / (41.1) Par.?
vavande caraṇau śaṃbhorastuvacca pitāmahaḥ // (41.2) Par.?
buddhistvaṃ sarvalokānām ahaṅkāras tvam īśvaraḥ / (42.1) Par.?
bhūtānāmindriyāṇāṃ ca tvameveśa pravarttakaḥ // (42.2) Par.?
tavāhaṃ dakṣiṇāddhastātsṛṣṭaḥ pūrvaṃ purātanaḥ / (43.1) Par.?
vāmahastān mahābāho devo nārāyaṇaḥ prabhuḥ // (43.2) Par.?
iyaṃ ca prakṛtirdevī sadā te sṛṣṭikāraṇa / (44.1) Par.?
patnīrūpaṃ samāsthāya jagatkāraṇamāgatā // (44.2) Par.?
namastubhyaṃ mahādeva mahādevyai namonamaḥ / (45.1) Par.?
prasādāttava deveśa niyogācca mayā prajāḥ // (45.2) Par.?
devādyāstu imāḥ sṛṣṭā mūḍhāstvadyogamohitāḥ / (46.1) Par.?
kuru prasādameteṣāṃ yathāpūrvaṃ bhavantvime // (46.2) Par.?
sūta uvāca / (47.1) Par.?
vijñāpyaivaṃ tadā brahmā devadevaṃ maheśvaram / (47.2) Par.?
saṃstambhitāṃstadā tena bhagavān āha padmajaḥ // (47.3) Par.?
mūḍhāstha devatāḥ sarvā naiva budhyata śaṅkaram / (48.1) Par.?
devadevam ihāyāntaṃ sarvadevanamaskṛtam // (48.2) Par.?
gacchadhvaṃ śaraṇaṃ śīghraṃ devāḥ śakrapurogamāḥ / (49.1) Par.?
sanārāyaṇakāḥ sarve munibhiḥ śaṅkaraṃ prabhum // (49.2) Par.?
sārdhaṃ mayaiva deveśaṃ paramātmānamīśvaram / (50.1) Par.?
anayā haimavatyā ca prakṛtyā saha sattamam // (50.2) Par.?
tatra te stambhitāstena tathaiva surasattamāḥ / (51.1) Par.?
praṇemur manasā sarve sanārāyaṇakāḥ prabhum // (51.2) Par.?
atha teṣāṃ prasanno bhūddevadevastriyaṃbakaḥ / (52.1) Par.?
yathāpūrvaṃ cakārāśu vacanādbrahmaṇaḥ prabhuḥ // (52.2) Par.?
tata evaṃ prasanne tu sarvadevanivāraṇam / (53.1) Par.?
vapuścakāra deveśo divyaṃ paramamadbhutam // (53.2) Par.?
tejasā tasya devāste sendracandradivākarāḥ / (54.1) Par.?
sabrahmakāḥ sasādhyāś ca sanārāyaṇakās tathā // (54.2) Par.?
sayamāś ca sarudrāś ca cakṣuraprārthayan vibhum / (55.1) Par.?
tebhyaś ca paramaṃ cakṣuḥ sarvadṛṣṭau ca śaktimat // (55.2) Par.?
dadāvaṃbāpatiḥ śarvo bhavānyāś ca calasya ca / (56.1) Par.?
labdhvā cakṣustadā devā indraviṣṇupurogamāḥ // (56.2) Par.?
sabrahmakaḥ saśakrāś ca tamapaśyanmaheśvaram / (57.1) Par.?
brahmādyā nemire tūrṇaṃ bhavānī ca girīśvaraḥ // (57.2) Par.?
munayaś ca mahādevaṃ gaṇeśāḥ śivasaṃmatāḥ / (58.1) Par.?
sasarjuḥ puṣpavṛṣṭiṃ ca khecarāḥ siddhacāraṇāḥ // (58.2) Par.?
devadundubhayo nedustuṣṭuvurmunayaḥ prabhum / (59.1) Par.?
jagurgandharvamukhyāś ca nanṛtuścāpsarogaṇāḥ // (59.2) Par.?
mumuhurgaṇapāḥ sarve mumodāṃbā ca pārvatī / (60.1) Par.?
tasya devī tadā hṛṣṭā samakṣaṃ tridivaukasām // (60.2) Par.?
pādayoḥ sthāpayāmāsa mālāṃ divyāṃ sugandhinīm / (61.1) Par.?
sādhu sādhviti samprocya tayā tatraiva cārcitam // (61.2) Par.?
saha devyā namaścakruḥ śirobhir bhūtalāśritaiḥ / (62.1) Par.?
sarve sabrahmakā devāḥ sayakṣoragarākṣasāḥ // (62.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge umāsvayaṃvaro nāma dvyadhikaśatatamo 'dhyāyaḥ // (63.1) Par.?
Duration=0.19012498855591 secs.