Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5494
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
atha brahmā mahādevamabhivandya kṛtāñjaliḥ / (1.2) Par.?
udvāhaḥ kriyatāṃ deva ityuvāca maheśvaram // (1.3) Par.?
tasya tadvacanaṃ śrutvā brahmaṇaḥ parameṣṭhinaḥ / (2.1) Par.?
yatheṣṭamiti lokeśaṃ prāha bhūtapatiḥ prabhuḥ // (2.2) Par.?
udvāhārthaṃ maheśasya tatkṣaṇādeva suvratāḥ / (3.1) Par.?
brahmaṇā kalpitaṃ divyaṃ puraṃ ratnamayaṃ śubham // (3.2) Par.?
athāditirditiḥ sākṣāddanuḥ kadruḥ sukālikā / (4.1) Par.?
pulomā surasā caiva siṃhikā vinatā tathā // (4.2) Par.?
siddhirmāyā kriyā durgā devī sākṣātsudhā svadhā / (5.1) Par.?
sāvitrī vedamātā ca rajanī dakṣiṇā dyutiḥ // (5.2) Par.?
svāhā svāhāmatir buddhir ṛddhir vṛddhiḥ sarasvatī / (6.1) Par.?
rākā kuhūḥ sinīvālī devī anumatī tathā // (6.2) Par.?
dharaṇī dhāraṇī celā śacī nārāyaṇī tathā / (7.1) Par.?
etāścānyāś ca devānāṃ mātaraḥ patnayas tathā // (7.2) Par.?
udvāhaḥ śaṅkarasyeti jagmuḥ sarvā mudānvitāḥ / (8.1) Par.?
uragā garuḍā yakṣā gandharvāḥ kinnarā gaṇāḥ // (8.2) Par.?
sāgarā girayo meghā māsāḥ saṃvatsarās tathā / (9.1) Par.?
vedā mantrās tathā yajñāḥ stomā dharmāś ca sarvaśaḥ // (9.2) Par.?
huṅkāraḥ praṇavaścaiva pratihārāḥ sahasraśaḥ / (10.1) Par.?
koṭirapsaraso divyāstāsāṃ ca paricārikāḥ // (10.2) Par.?
yāś ca sarveṣu dvīpeṣu devalokeṣu nimnagāḥ / (11.1) Par.?
tāś ca strīvigrahāḥ sarvāḥ saṃjagmurhṛṣṭamānasāḥ // (11.2) Par.?
gaṇapāś ca mahābhāgāḥ sarvalokanamaskṛtāḥ / (12.1) Par.?
udvāhaḥ śaṅkarasyeti tatrājagmurmudānvitāḥ // (12.2) Par.?
abhyayuḥ śaṅkhavarṇāś ca gaṇakoṭyo gaṇeśvarāḥ / (13.1) Par.?
daśabhiḥ kekarākṣaś ca vidyuto'ṣṭābhir eva ca // (13.2) Par.?
catuḥṣaṣṭyā viśākhāś ca navabhiḥ pārayātrikaḥ / (14.1) Par.?
ṣaḍbhiḥ sarvāntakaḥ śrīmān tathaiva vikṛtānanaḥ // (14.2) Par.?
jvālākeśo dvādaśabhiḥ koṭibhir gaṇapuṅgavaḥ / (15.1) Par.?
saptabhiḥ samadaḥ śrīmān dundubho'ṣṭābhir eva ca // (15.2) Par.?
pañcabhiś ca kapālīśaḥ ṣaḍbhiḥ saṃdārakaḥ śubhaḥ / (16.1) Par.?
koṭikoṭibhir eveha gaṇḍakaḥ kuṃbhakas tathā // (16.2) Par.?
viṣṭambho 'ṣṭābhir eveha gaṇapaḥ sarvasattamaḥ / (17.1) Par.?
pippalaś ca sahasreṇa saṃnādaś ca tathā dvijāḥ // (17.2) Par.?
āveṣṭanas tathāṣṭābhiḥ saptabhiścandratāpanaḥ / (18.1) Par.?
mahākeśaḥ sahasreṇa koṭīnāṃ gaṇapo vṛtaḥ // (18.2) Par.?
kuṇḍī dvādaśabhir vīras tathā parvatakaḥ śubhaḥ / (19.1) Par.?
kālaś ca kālakaścaiva mahākālaḥ śatena vai // (19.2) Par.?
āgnikaḥ śatakoṭyā vai koṭyāgnimukha eva ca / (20.1) Par.?
ādityamūrdhā koṭyā ca tathā caiva dhanāvahaḥ // (20.2) Par.?
saṃnāmaś ca śatenaiva kumudaḥ koṭibhis tathā / (21.1) Par.?
amoghaḥ kokilaścaiva koṭikoṭyā sumantrakaḥ // (21.2) Par.?
kākapāṭo 'paraḥ ṣaṣṭyā ṣaṣṭyā saṃtānakaḥ prabhuḥ / (22.1) Par.?
mahābalaś ca navabhir madhupiṅgaś ca piṅgalaḥ // (22.2) Par.?
nīlo navatyā deveśaḥ pūrṇabhadrastathaiva ca / (23.1) Par.?
koṭīnāṃ caiva saptatyā caturvaktro mahābalaḥ // (23.2) Par.?
koṭikoṭisahasrāṇāṃ śatair viṃśatibhir vṛtāḥ / (24.1) Par.?
tatrājagmus tathā devāste sarve śaṅkaraṃ bhavam // (24.2) Par.?
bhūtakoṭisahasreṇa pramathaḥ koṭibhistribhiḥ / (25.1) Par.?
vīrabhadraścatuḥṣaṣṭyā romajāścaiva koṭibhiḥ // (25.2) Par.?
karaṇaścaiva viṃśatyā navatyā kevalaḥ śubhaḥ / (26.1) Par.?
pañcākṣaḥ śatamanyuś ca meghamanyus tathaiva ca // (26.2) Par.?
kāṣṭhakūṭaś catuḥṣaṣṭyā sukeśo vṛṣabhas tathā / (27.1) Par.?
virūpākṣaś ca bhagavān catuḥṣaṣṭyā sanātanaḥ // (27.2) Par.?
tāluketuḥ ṣaḍāsyaś ca pañcāsyaś ca sanātanaḥ / (28.1) Par.?
saṃvartakas tathā caitro lakulīśaḥ svayaṃ prabhuḥ // (28.2) Par.?
lokāntakaś ca dīptāsyas tathā daityāntakaḥ prabhuḥ / (29.1) Par.?
mṛtyuhṛt kālahā kālo mṛtyuñjayakaras tathā // (29.2) Par.?
viṣādo viṣadaścaiva vidyutaḥ kāntakaḥ prabhuḥ / (30.1) Par.?
devo bhṛṅgī riṭiḥ śrīmān devadevapriyas tathā // (30.2) Par.?
aśanir bhāsakaś caiva catuḥṣaṣṭyā sahasrapāt / (31.1) Par.?
ete cānye ca gaṇapā asaṃkhyātā mahābalāḥ // (31.2) Par.?
sarve sahasrahastāś ca jaṭāmukuṭadhāriṇaḥ / (32.1) Par.?
candrarekhāvataṃsāś ca nīlakaṇṭhās trilocanāḥ // (32.2) Par.?
hārakuṇḍalakeyūramukuṭādyair alaṃkṛtāḥ / (33.1) Par.?
brahmendraviṣṇusaṃkāśā aṇimādiguṇairvṛtāḥ // (33.2) Par.?
sūryakoṭipratīkāśāstatrājagmurgaṇeśvarāḥ / (34.1) Par.?
pātālacāriṇaścaiva sarvalokanivāsinaḥ // (34.2) Par.?
tuṃbarurnārado hāhā hūhūścaiva tu sāmagāḥ / (35.1) Par.?
ratnānyādāya vādyāṃś ca tatrājagmustadā puram // (35.2) Par.?
ṛṣayaḥ kṛtsnaśastatra devagītāstapodhanāḥ / (36.1) Par.?
puṇyān vaivāhikān mantrān japur hṛṣṭamānasāḥ // (36.2) Par.?
tata evaṃ pravṛtte tu sarvataś ca samāgame / (37.1) Par.?
girijāṃ tām alaṃkṛtya svayameva śucismitām // (37.2) Par.?
puraṃ praveśayāmāsa svayam ādāya keśavaḥ / (38.1) Par.?
sadasyāha ca deveśaṃ nārāyaṇamajo harim // (38.2) Par.?
bhavānagre samutpanno bhavānyā saha daivataiḥ / (39.1) Par.?
vāmāṅgādasya rudrasya dakṣiṇāṅgādahaṃ prabho // (39.2) Par.?
manmūrtistuhinādrīśo yajñārthaṃ sṛṣṭa eva hi / (40.1) Par.?
eṣā haimavatī jajñe māyayā parameṣṭhinaḥ // (40.2) Par.?
śrautasmārtapravṛttyartham udvāhārtham ihāgataḥ / (41.1) Par.?
ato'sau jagatāṃ dhātrī dhātā tava mamāpi ca // (41.2) Par.?
asya devasya rudrasya mūrtibhir vihitaṃ jagat / (42.1) Par.?
kṣmābagnikhendusūryātmapavanātmā yato bhavaḥ // (42.2) Par.?
tathāpi tasmai dātavyā vacanācca girermama / (43.1) Par.?
eṣā hy ajā śuklakṛṣṇā lohitā prakṛtirbhavān // (43.2) Par.?
śreyo'pi śailarājena saṃbandho 'yaṃ tavāpi ca / (44.1) Par.?
tava pādme samudbhūtaḥ kalpe nābhyaṃbujādaham // (44.2) Par.?
madaṃśasyāsya śailasya mamāpi ca gururbhavān / (45.1) Par.?
sūta uvāca / (45.2) Par.?
bāḍham ityajam āhāsau devadevo janārdanaḥ // (45.3) Par.?
devāś ca munayaḥ sarve devadevaś ca śaṅkaraḥ / (46.1) Par.?
tataścotthāya vidvānsaḥ padmanābhaḥ praṇamya tām // (46.2) Par.?
pādau prakṣālya devasya karābhyāṃ kamalekṣaṇaḥ / (47.1) Par.?
abhyukṣad ātmano mūrdhni brahmaṇaś ca gires tathā // (47.2) Par.?
tvadīyaiṣā vivāhārthaṃ menajā hyanujā mama / (48.1) Par.?
ityuktvā sodakaṃ dattvā devīṃ deveśvarāya tām // (48.2) Par.?
svātmānamapi devāya sodakaṃ pradadau hariḥ / (49.1) Par.?
atha sarve muniśreṣṭhāḥ sarvavedārthapāragāḥ // (49.2) Par.?
ūcurdātā gṛhītā ca phalaṃ dravyaṃ vicārataḥ / (50.1) Par.?
eṣa devo haro nūnaṃ māyayā hi tato jagat // (50.2) Par.?
ityuktvā taṃ praṇemuś ca prītikaṇṭakitatvacaḥ / (51.1) Par.?
sasṛjuḥ puṣpavarṣāṇi khecarāḥ siddhacāraṇāḥ // (51.2) Par.?
devadundubhayo nedurnanṛtuścāpsarogaṇāḥ / (52.1) Par.?
vedāś ca mūrtimantaste praṇemustaṃ maheśvaram // (52.2) Par.?
brahmaṇā munibhiḥ sārdhaṃ devadevamumāpatim / (53.1) Par.?
devo'pi devīmālokya salajjāṃ himaśailajām // (53.2) Par.?
na tṛpyatyanavadyāṅgī sā ca devaṃ vṛṣadhvajam / (54.1) Par.?
varado 'smīti taṃ prāha hariṃ so'pyāha śaṅkaram // (54.2) Par.?
tvayi bhaktiḥ prasīdeti brahmākhyāṃ ca dadau tu saḥ / (55.1) Par.?
tatastu punarevāha brahmā vijñāpayanprabhum // (55.2) Par.?
havirjuhomi vahnau tu upādhyāyapade sthitaḥ / (56.1) Par.?
dadāsi mama yadyājñāṃ kartavyo hyakṛto vidhiḥ // (56.2) Par.?
tamāha śaṅkaro devaṃ devadevo jagatpatiḥ / (57.1) Par.?
yadyadiṣṭaṃ suraśreṣṭha tatkuruṣva yathepsitam // (57.2) Par.?
kartāsmi vacanaṃ sarvaṃ devadeva pitāmaha / (58.1) Par.?
tataḥ praṇamya hṛṣṭātmā brahmā lokapitāmahaḥ // (58.2) Par.?
hastaṃ devasya devyāś ca yuyoja paramaṃ prabhuḥ / (59.1) Par.?
jvalanaś ca svayaṃ tatra kṛtāñjalirupasthitaḥ // (59.2) Par.?
śrautairetairmahāmantrairmūrtimadbhir upasthitaiḥ / (60.1) Par.?
yathoktavidhinā hutvā lājānapi yathākramam // (60.2) Par.?
ānītānviṣṇunā viprān sampūjya vividhairvaraiḥ / (61.1) Par.?
triś ca taṃ jvalanaṃ devaṃ kārayitvā pradakṣiṇam // (61.2) Par.?
muktvā hastasamāyogaṃ sahitaiḥ sarvadaivataiḥ / (62.1) Par.?
suraiś ca mānavaiḥ sarvaiḥ prahṛṣṭenāntarātmanā // (62.2) Par.?
nanāma bhagavānbrahmā devadevamumāpatim / (63.1) Par.?
tataḥ pādyaṃ tayor dattvā śaṃbhorācamanaṃ tathā // (63.2) Par.?
madhuparkaṃ tathā gāṃ ca praṇamya ca punaḥ śivam / (64.1) Par.?
atiṣṭhadbhagavānbrahmā devairindrapurogamaiḥ // (64.2) Par.?
bhṛgvādyamunayaḥ sarve cākṣataistilataṇḍulaiḥ / (65.1) Par.?
sūryādayaḥ samabhyarcya tuṣṭuvurvṛṣabhadhvajam // (65.2) Par.?
śivaḥ samāpya devoktaṃ vahnimāropya cātmani / (66.1) Par.?
tayā samāgato rudraḥ sarvalokahitāya vai // (66.2) Par.?
yaḥ paṭhecchṛṇuyādvāpi bhavodvāhaṃ śucismitaḥ / (67.1) Par.?
śrāvayedvā dvijāñchuddhānvedavedāṅgapāragān // (67.2) Par.?
sa labdhvā gāṇapatyaṃ ca bhavena saha modate / (68.1) Par.?
yatrāyaṃ kīrtyate vipraistāvadāste tadā bhavaḥ // (68.2) Par.?
tasmāt sampūjya vidhivat kīrtayennānyathā dvijāḥ / (69.1) Par.?
udvāhe ca dvijendrāṇāṃ kṣatriyāṇāṃ dvijottamāḥ // (69.2) Par.?
kīrtanīyamidaṃ sarvaṃ bhavodvāhamanuttamam / (70.1) Par.?
kṛtodvāhastadā devyā haimavatyā vṛṣadhvajaḥ // (70.2) Par.?
sagaṇo nandinā sārdhaṃ sarvadevagaṇairvṛtaḥ / (71.1) Par.?
purīṃ vārāṇasīṃ divyāmājagāma mahādyutiḥ // (71.2) Par.?
avimukte sukhāsīnaṃ praṇamya vṛṣabhadhvajam / (72.1) Par.?
apṛcchatkṣetramāhātmyaṃ bhavānī harṣitānanā // (72.2) Par.?
athāhārdhendutilakaḥ kṣetramāhātmyamuttamam / (73.1) Par.?
avimuktasya māhātmyaṃ vistarācchakyate nahi // (73.2) Par.?
vaktuṃ mayā sureśāni ṛṣisaṃghābhipūjitam / (74.1) Par.?
kiṃ mayā varṇyate devī hyavimuktaphalodayaḥ // (74.2) Par.?
pāpināṃ yatra muktiḥ syānmṛtānām ekajanmanā / (75.1) Par.?
anyatra tu kṛtaṃ pāpaṃ vārāṇasyāṃ vyapohati // (75.2) Par.?
vārāṇasyāṃ kṛtaṃ pāpaṃ paiśācyanarakāvaham / (76.1) Par.?
kṛtvā pāpasahasrāṇi piśācatvaṃ varaṃ nṛṇām // (76.2) Par.?
na tu śakrasahasratvaṃ svarge kāśīpurīṃ vinā / (77.1) Par.?
yatra triviṣṭapo devo yatra viśveśvaro vibhuḥ // (77.2) Par.?
oṃkāreśaḥ kṛttivāsā mṛtānāṃ na punarbhavaḥ / (78.1) Par.?
uktvā kṣetrasya māhātmyaṃ saṃkṣepācchaśiśekharaḥ // (78.2) Par.?
darśayāmāsa codyānaṃ parityajya gaṇeśvarān / (79.1) Par.?
tatraiva bhagavān jāto gajavaktro vināyakaḥ // (79.2) Par.?
daityānāṃ vighnarūpārtham avighnāya divaukasām / (80.1) Par.?
etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamuttamam // (80.2) Par.?
yathāśrutaṃ mayā sarvaṃ prasādādvaḥ suśobhanam // (81.1) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge pārvatīvivāhavarṇanaṃ nāma tryadhikaśatatamo 'dhyāyaḥ // (82.1) Par.?
Duration=0.2991189956665 secs.