UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5519
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
māyāvitvaṃ śrutaṃ viṣṇordevadevasya dhīmataḥ / (1.2)
Par.?
kathaṃ jyeṣṭhāsamutpattir devadevājjanārdanāt // (1.3)
Par.?
vaktumarhasi cāsmākaṃ lomaharṣaṇa tattvataḥ / (2.1)
Par.?
birth of Alakṣmī and Lakṣmī
anādinidhanaḥ śrīmāndhātā nārāyaṇaḥ prabhuḥ // (2.3)
Par.?
jagaddvaidhamidaṃ cakre mohanāya jagatpatiḥ / (3.1)
Par.?
viṣṇurvai brāhmaṇānvedānvedadharmān sanātanān // (3.2)
Par.?
śriyaṃ padmāṃ tathā śreṣṭhāṃ bhāgamekamakārayat / (4.1)
Par.?
jyeṣṭhāmalakṣmīmaśubhāṃ vedabāhyān narādhamān // (4.2)
Par.?
adharmaṃ ca mahātejā bhāgamekam akalpayat / (5.1)
Par.?
alakṣmīmagrataḥ sṛṣṭvā paścātpadmāṃ janārdanaḥ // (5.2)
Par.?
jyeṣṭhā tena samākhyātā alakṣmīrdvijasattamāḥ / (6.1)
Par.?
amṛtodbhavavelāyāṃ viṣānantaramulbaṇāt // (6.2)
Par.?
aśubhā sā tathotpannā jyeṣṭhā iti ca vai śrutam / (7.1)
Par.?
tataḥ śrīśca samutpannā padmā viṣṇuparigrahaḥ // (7.2)
Par.?
Duḥsaha marries Alakṣmī
duḥsaho nāma viprarṣirupayeme 'śubhāṃ tadā / (8.1)
Par.?
jyeṣṭhāṃ tāṃ paripūrṇo 'sau manasā vīkṣya dhiṣṭhitām // (8.2) Par.?
lokaṃ cacāra hṛṣṭātmā tayā saha munistadā / (9.1)
Par.?
yasmin ghoṣo hareścaiva harasya ca mahātmanaḥ // (9.2)
Par.?
vedaghoṣastathā viprā homadhūmastathaiva ca / (10.1)
Par.?
bhasmāṅgino vā yatrāsaṃstatra tatra bhayārditā // (10.2)
Par.?
pidhāya karṇau saṃyāti dhāvamānā itastataḥ / (11.1)
Par.?
jyeṣṭhāmevaṃvidhāṃ dṛṣṭvā duḥsaho mohamāgataḥ // (11.2)
Par.?
tayā saha vanaṃ gatvā cacāra sa mahāmuniḥ / (12.1)
Par.?
tapo mahadvane ghore yāti kanyā pratigraham // (12.2)
Par.?
na kariṣyāmi cetyuktvā pratijñāya ca tāmṛṣiḥ / (13.1)
Par.?
yogajñānaparaḥ śuddho yatra yogīśvaro muniḥ // (13.2)
Par.?
tatrāyāntaṃ mahātmānaṃ mārkaṇḍeyamapaśyata / (14.1)
Par.?
praṇipatya mahātmānaṃ duḥsaho munimabravīt // (14.2)
Par.?
bhāryeyaṃ bhagavanmahyaṃ na sthāsyati kathañcana / (15.1)
Par.?
kiṃ karomīti viprarṣe hyanayā saha bhāryayā // (15.2)
Par.?
praviśāmi tathā kutra kuto na praviśāmyaham / (16.1)
Par.?
mārkaṇḍeya uvāca / (16.2)
Par.?
Alakṣmī will not enter homes of pious people
śṛṇu duḥsaha sarvatra akīrtiraśubhānvitā // (16.3)
Par.?
alakṣmīratulā ceyaṃ jyeṣṭhā ityabhiśabditā / (17.1)
Par.?
nārāyaṇaparā yatra vedamārgānusāriṇaḥ // (17.2)
Par.?
rudrabhaktā mahātmāno bhasmoddhūlitavigrahāḥ / (18.1)
Par.?
sthitā yatra janā nityaṃ mā viśethāḥ kathañcana // (18.2)
Par.?
nārāyaṇa hṛṣīkeśa puṇḍarīkākṣa mādhava / (19.1)
Par.?
acyutānanta govinda vāsudeva janārdana // (19.2)
Par.?
rudra rudreti rudreti śivāya ca namo namaḥ / (20.1)
Par.?
namaḥ śivatarāyeti śaṅkarāyeti sarvadā // (20.2)
Par.?
mahādeva mahādeva mahādeveti kīrtayet / (21.1)
Par.?
umāyāḥ pataye caiva hiraṇyapataye sadā // (21.2)
Par.?
hiraṇyabāhave tubhyaṃ vṛṣāṅkāya namo namaḥ / (22.1)
Par.?
nṛsiṃha vāmanācintya mādhaveti ca ye janāḥ // (22.2)
Par.?
vakṣyanti satataṃ hṛṣṭā brāhmaṇāḥ kṣatriyāstathā / (23.1)
Par.?
vaiśyāḥ śūdrāśca ye nityaṃ teṣāṃ dhanagṛhādiṣu / (23.2)
Par.?
ārāme caiva goṣṭheṣu na viśethāḥ kathañcana // (23.3)
Par.?
jvālāmālākarālaṃ ca sahasrādityasannibham / (24.1)
Par.?
cakraṃ viṣṇoratīvograṃ teṣāṃ hanti sadāśubham // (24.2)
Par.?
svāhākāro vaṣaṭkāro gṛhe yasmin hi vartate / (25.1)
Par.?
taddhitvā cānyamāgaccha sāmaghoṣe 'tha yatra vā // (25.2)
Par.?
vedābhyāsaratā nityaṃ nityakarmaparāyaṇāḥ / (26.1)
Par.?
vāsudevārcanaratā dūratastānvisarjayet // (26.2)
Par.?
agnihotraṃ gṛhe yeṣāṃ liṅgārcā vā gṛheṣu ca / (27.1)
Par.?
vāsudevatanurvāpi caṇḍikā yatra tiṣṭhati // (27.2)
Par.?
dūrato vraja tān hitvā sarvapāpavivarjitān / (28.1)
Par.?
nityanaimittikairyajñairyajanti ca maheśvaram // (28.2)
Par.?
tān hitvā vraja cānyatra duḥsaha tvaṃ sahānayā / (29.1)
Par.?
śrotriyā brāhmaṇā gāvo guravo 'tithayaḥ sadā // (29.2)
Par.?
rudrabhaktāśca pūjyante yairnityaṃ tānvivarjayet / (30.1)
Par.?
duḥsaha uvāca / (30.2)
Par.?
yasminpraveśo yogyo me tadbrūhi munisattama // (30.3)
Par.?
tvadvākyādbhayanirmukto viśāmyeṣāṃ gṛhe sadā / (31.1)
Par.?
mārkaṇḍeya uvāca / (31.2)
Par.?
people subject to Alakṣmī
na śrotriyā dvijā gāvo guravo 'tithayaḥ sadā / (31.3)
Par.?
yatra bhartā ca bhāryā ca parasparavirodhinau // (31.4)
Par.?
sabhāryastvaṃ gṛhaṃ tasya viśethā bhayavarjitaḥ / (32.1)
Par.?
devadevo mahādevo rudrastribhuvaneśvaraḥ // (32.2)
Par.?
vinindyo yatra bhagavān viśasva bhayavarjitaḥ / (33.1)
Par.?
vāsudevaratirnāsti yatra nāsti sadāśivaḥ // (33.2)
Par.?
japahomādikaṃ nāsti bhasma nāsti gṛhe nṛṇām / (34.1)
Par.?
parvaṇyabhyarcanaṃ nāsti caturdaśyāṃ viśeṣataḥ // (34.2)
Par.?
kṛṣṇāṣṭamyāṃ ca rudrasya saṃdhyāyāṃ bhasmavarjitāḥ / (35.1)
Par.?
caturdaśyāṃ mahādevaṃ na yajanti ca yatra vai // (35.2)
Par.?
viṣṇor nāmavihīnā ye saṃgatāśca durātmabhiḥ / (36.1)
Par.?
namaḥ kṛṣṇāya śarvāya śivāya parameṣṭhine // (36.2)
Par.?
brāhmaṇāśca narā mūḍhā na vadanti durātmakāḥ / (37.1)
Par.?
tatraiva satataṃ vatsa sabhāryastvaṃ samāviśa // (37.2)
Par.?
vedaghoṣo na yatrāsti gurupūjādayo na ca / (38.1)
Par.?
pitṛkarmavihīnāstu sabhāryastvaṃ samāviśa // (38.2)
Par.?
rātrau rātrau gṛhe yasmin kalaho vartate mithaḥ / (39.1)
Par.?
anayā sārdhamaniśaṃ viśa tvaṃ bhayavarjitaḥ // (39.2)
Par.?
liṅgārcanaṃ yasya nāsti yasya nāsti japādikam / (40.1)
Par.?
rudrabhaktirvinindā ca tatraiva viśa nirbhayaḥ // (40.2)
Par.?
atithiḥ śrotriyo vāpi gurur vā vaiṣṇavo'pi vā / (41.1)
Par.?
na santi yadgṛhe gāvaḥ sabhāryastvaṃ samāviśa // (41.2)
Par.?
bālānāṃ prekṣamāṇānāṃ yatrādattvā tvabhakṣayan / (42.1)
Par.?
bhakṣyāṇi tatra saṃhṛṣṭaḥ sabhāryastvaṃ samāviśa // (42.2)
Par.?
anabhyarcya mahādevaṃ vāsudevamathāpi vā / (43.1)
Par.?
ahutvā vidhivadyatra tatra nityaṃ samāviśa // (43.2)
Par.?
pāpakarmaratā mūḍhā dayāhīnāḥ parasparam / (44.1)
Par.?
gṛhe yasmin samāsante deśe vā tatra saṃviśa // (44.2)
Par.?
prākārāgāravidhvaṃsā na caiveḍyā kuṭumbinī / (45.1)
Par.?
tadgṛhaṃ tu samāsādya vasa nityaṃ hi hṛṣṭadhīḥ // (45.2)
Par.?
yatra kaṇṭakino vṛkṣā yatra niṣpāvavallarī / (46.1)
Par.?
brahmavṛkṣaśca yatrāsti sabhāryas tvaṃ samāviśa // (46.2)
Par.?
agastyārkādayo vāpi bandhujīvo gṛheṣu vai / (47.1)
Par.?
karavīro viśeṣeṇa nandyāvartamathāpi vā // (47.2)
Par.?
mallikā vā gṛhe yeṣāṃ sabhāryastvaṃ samāviśa / (48.1)
Par.?
kanyā ca yatra vai vallī drohī vā ca jaṭī gṛhe // (48.2)
Par.?
bahulā kadalī yatra sabhāryastvaṃ samāviśa / (49.1)
Par.?
tālaṃ tamālaṃ bhallātaṃ tittiḍīkhaṇḍameva ca // (49.2)
Par.?
kadambaḥ khadiraṃ vāpi sabhāryastvaṃ samāviśa / (50.1)
Par.?
nyagrodhaṃ vā gṛhe yeṣāmaśvatthaṃ cūtameva vā // (50.2)
Par.?
uduṃbaraṃ vā panasaṃ sabhāryastvaṃ samāviśa / (51.1)
Par.?
yasya kākagṛhaṃ niṃbe ārāme vā gṛhe'pi vā // (51.2)
Par.?
daṇḍinī muṇḍinī vāpi sabhāryastvaṃ samāviśa / (52.1)
Par.?
ekā dāsī gṛhe yatra trigavaṃ pañcamāhiṣam // (52.2)
Par.?
ṣaḍaśvaṃ saptamātaṅgaṃ sabhāryastvaṃ samāviśa / (53.1)
Par.?
yasya kālī gṛhe devī pretarūpā ca ḍākinī // (53.2)
Par.?
kṣetrapāle'thavā yatra sabhāryastvaṃ samāviśa / (54.1)
Par.?
bhikṣubiṃbaṃ ca vai yasya gṛhe kṣapaṇakaṃ tathā // (54.2)
Par.?
bauddhaṃ vā biṃbamāsādya tatra pūrṇaṃ samāviśa / (55.1)
Par.?
śayanāsanakāleṣu bhojanāṭanavṛttiṣu // (55.2)
Par.?
yeṣāṃ vadati no vāṇī nāmāni ca hareḥ sadā / (56.1)
Par.?
tadgṛhaṃ te samākhyātaṃ sabhāryasya niveśitum // (56.2)
Par.?
pāṣaṇḍācāraniratāḥ śrautasmārtabahiṣkṛtāḥ / (57.1)
Par.?
viṣṇubhaktivinirmuktā mahādevavinindakāḥ // (57.2)
Par.?
nāstikāśca śaṭhā yatra sabhāryas tvaṃ samāviśa / (58.1)
Par.?
sarvasmādadhikatvaṃ ye na vadanti pinākinaḥ // (58.2)
Par.?
sādhāraṇaṃ smarantyenaṃ sabhāryastvaṃ samāviśa / (59.1)
Par.?
brahmā ca bhagavānviṣṇuḥ śakraḥ sarvasureśvaraḥ // (59.2)
Par.?
rudraprasādajāśceti na vadanti durātmakāḥ / (60.1)
Par.?
brahmā ca bhagavānviṣṇuḥ śakraśca sama eva ca // (60.2)
Par.?
vadanti mūḍhāḥ khadyotaṃ bhānuṃ vā mūḍhacetasaḥ / (61.1)
Par.?
teṣāṃ gṛhe tathā kṣetra āvāse vā sadānayā // (61.2)
Par.?
viśa bhuṅkṣva gṛhaṃ teṣāṃ api pūrṇamananyadhīḥ / (62.1)
Par.?
ye 'śnanti kevalaṃ mūḍhāḥ pakvamannaṃ vicetasaḥ // (62.2)
Par.?
snānamaṅgalahīnāś ca teṣāṃ tvaṃ gṛham āviśa / (63.1)
Par.?
yā nārī śaucavibhraṣṭā dehasaṃskāravarjitā // (63.2)
Par.?
sarvabhakṣaratā nityaṃ tasyāḥ sthāne samāviśa / (64.1)
Par.?
malināsyāḥ svayaṃ martyā malināṃbaradhāriṇaḥ // (64.2)
Par.?
maladantā gṛhasthāśca gṛhe teṣāṃ samāviśa / (65.1)
Par.?
pādaśaucavinirmuktāḥ saṃdhyākāle ca śāyinaḥ // (65.2)
Par.?
saṃdhyāyām aśnute ye vai gṛhaṃ teṣāṃ samāviśa / (66.1)
Par.?
atyāśanaratā martyā atipānaratā narāḥ // (66.2)
Par.?
dyūtavādakriyāmūḍhāḥ gṛhe teṣāṃ samāviśa / (67.1)
Par.?
brahmasvahāriṇo ye cāyogyāṃścaiva yajanti vā // (67.2)
Par.?
śūdrānnabhojino vāpi gṛhaṃ teṣāṃ samāviśa / (68.1)
Par.?
madyapānaratāḥ pāpā māṃsabhakṣaṇatatparāḥ // (68.2)
Par.?
paradāraratā martyā gṛhaṃ teṣāṃ samāviśa / (69.1)
Par.?
parvaṇyanarcābhiratā maithune vā divā ratāḥ // (69.2)
Par.?
forbidden sexual techniques
saṃdhyāyāṃ maithunaṃ yeṣāṃ gṛhe teṣāṃ samāviśa / (70.1)
Par.?
pṛṣṭhato maithunaṃ yeṣāṃ śvānavanmṛgavacca vā // (70.2)
Par.?
jale vā maithunaṃ kuryāt sabhāryas tvaṃ samāviśa / (71.1)
Par.?
rajasvalāṃ striyaṃ gaccheccāṇḍālīṃ vā narādhamaḥ // (71.2)
Par.?
kanyāṃ vā gogṛhe vāpi gṛhaṃ teṣāṃ samāviśa / (72.1)
Par.?
bahunā kiṃ pralāpena nityakarmabahiṣkṛtāḥ // (72.2)
Par.?
rudrabhaktivihīnā ye gṛhaṃ teṣāṃ samāviśa / (73.1)
Par.?
śṛṅgairdivyauṣadhaiḥ kṣudraiḥ śepha ālipya gacchati // (73.2)
Par.?
bhagadrāvaṃ karotyasmāt sabhāryas tvaṃ samāviśa / (74.1)
Par.?
sūta uvāca / (74.2)
Par.?
ityuktvā sa muniḥ śrīmān nirmārjya nayane tadā // (74.3)
Par.?
brahmarṣirbrahmasaṃkāśas
tatraivāntarddhim ātanot / (75.1)
Par.?
duḥsahaśca tathoktāni sthānāni ca samīyivān // (75.2)
Par.?
viśeṣāddevadevasya viṣṇor nindāratātmanām / (76.1)
Par.?
sabhāryo muniśārdūlaḥ saiṣā jyeṣṭhā iti smṛtā // (76.2)
Par.?
duḥsahastāmuvācedaṃ taḍāgāśramamantare / (77.1)
Par.?
āsva tvamatra cāhaṃ vai pravekṣyāmi rasātalam // (77.2)
Par.?
āvayoḥ sthānamālokya nivāsārthaṃ tataḥ punaḥ / (78.1)
Par.?
āgamiṣyāmi te pārśvamityuktā tamuvāca sā // (78.2)
Par.?
Alakṣmī gets sacrifices from women
kim aśnāmi mahābhāga ko me dāsyati vai balim / (79.1)
Par.?
ityuktastāṃ muniḥ prāha yāḥ striyastvāṃ yajanti vai // (79.2)
Par.?
balibhiḥ puṣpadhūpaiśca na tāsāṃ ca gṛhaṃ viśa / (80.1)
Par.?
ityuktvā tvāviśattatra pātālaṃ bilayogataḥ // (80.2)
Par.?
adyāpi ca vinirmagno muniḥ sa jalasaṃstare / (81.1)
Par.?
grāmaparvatabāhyeṣu nityamāste 'śubhā punaḥ // (81.2)
Par.?
prasaṅgād devadeveśo viṣṇustribhuvaneśvaraḥ / (82.1)
Par.?
lakṣmyā dṛṣṭastayā lakṣmīḥ sā tamāha janārdanam // (82.2)
Par.?
bhartā gato mahābāho bilaṃ tyaktvā sa māṃ prabho / (83.1)
Par.?
anāthāhaṃ jagannātha vṛttiṃ dehi namo'stu te // (83.2)
Par.?
sūta uvāca / (84.1)
Par.?
ityukto bhagavānviṣṇuḥ prahasyāha janārdanaḥ / (84.2)
Par.?
jyeṣṭhāmalakṣmīṃ deveśo mādhavo madhusūdanaḥ // (84.3)
Par.?
śrīviṣṇuruvāca / (85.1)
Par.?
ye rudramanaghaṃ śarvaṃ śaṅkaraṃ nīlalohitam / (85.2)
Par.?
aṃbāṃ haimavatīṃ vāpi janitrīṃ jagatāmapi // (85.3)
Par.?
madbhaktānnindayantyatra teṣāṃ vittaṃ tavaiva hi / (86.1)
Par.?
ye'pi caiva mahādevaṃ vinindyaiva yajanti mām // (86.2)
Par.?
mūḍhā hyabhāgyā madbhaktā api teṣāṃ dhanaṃ tava / (87.1)
Par.?
yasyājñayā hyahaṃ brahmā prasādādvartate sadā // (87.2)
Par.?
ye yajanti vinindyaiva mama vidveṣakārakāḥ / (88.1)
Par.?
madbhaktā naiva te bhaktā iva vartanti durmadāḥ // (88.2)
Par.?
teṣāṃ gṛhaṃ dhanaṃ kṣetramiṣṭāpūrtaṃ tavaiva hi / (89.1)
Par.?
sūta uvāca / (89.2)
Par.?
ityuktvā tāṃ parityajya lakṣmyālakṣmīṃ janārdanaḥ // (89.3)
Par.?
jajāpa bhagavān rudram alakṣmīkṣayasiddhaye / (90.1)
Par.?
tasmātpradeyastasyai ca balirnityaṃmunīśvarāḥ // (90.2)
Par.?
viṣṇubhaktairna saṃdehaḥ sarvayatnena sarvadā / (91.1)
Par.?
aṅganābhiḥ sadā pūjyā balibhirvividhairdvijāḥ // (91.2)
Par.?
yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān / (92.1)
Par.?
alakṣmīvṛttamanagho lakṣmīvāllabhate gatim // (92.2)
Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge alakṣmīvṛttaṃ nāma ṣaṣṭho 'dhyāyaḥ // (93.1)
Par.?
Duration=0.50166893005371 secs.