UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5521
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
aṣṭākṣaro dvijaśreṣṭhā namo nārāyaṇeti ca / (1.2)
Par.?
dvādaśākṣaramantraśca paramaḥ paramātmanaḥ // (1.3)
Par.?
mantraḥ ṣaḍakṣaro viprāḥ sarvavedārthasaṃcayaḥ / (2.1)
Par.?
yaścauṃ namaḥ śivāyeti mantraḥ sarvārthasādhakaḥ // (2.2)
Par.?
tathā śivatarāyeti divyaḥ pañcākṣaraḥ śubhaḥ / (3.1)
Par.?
mayaskarāya cetyevaṃ namaste śaṅkarāya ca // (3.2)
Par.?
saptākṣaro 'yaṃ rudrasya pradhānapuruṣasya vai / (4.1)
Par.?
brahmā ca bhagavānviṣṇuḥ sarve devāḥ savāsavāḥ // (4.2)
Par.?
mantrairetairdvijaśreṣṭhā munayaśca yajanti tam / (5.1)
Par.?
śaṅkaraṃ devadeveśaṃ mayaskaramajodbhavam // (5.2)
Par.?
śivaṃ ca śaṅkaraṃ rudraṃ devadevamumāpatim / (6.1) Par.?
prāhurnamaḥ śivāyeti namaste śaṅkarāya ca // (6.2)
Par.?
mayaskarāya rudrāya tathā śivatarāya ca / (7.1)
Par.?
japtvā mucyeta vai vipro brahmahatyādibhiḥ kṣaṇāt // (7.2)
Par.?
story of Dhundhumūka
purā kaściddvijaḥ śakto dhundhumūka iti śrutaḥ / (8.1)
Par.?
āsīttṛtīye tretāyāmāvartte ca manoḥ prabhoḥ // (8.2)
Par.?
meghavāhanakalpe vai brahmaṇaḥ paramātmanaḥ / (9.1)
Par.?
megho bhūtvā mahādevaṃ kṛttivāsasamīśvaram // (9.2)
Par.?
bahumānena vai rudraṃ devadevo janārdanaḥ / (10.1)
Par.?
khinno 'tibhārādrudrasya niḥśvāsocchvāsavarjitaḥ // (10.2)
Par.?
vijñāpya śitikaṇṭhāya tapaścakre 'mbujekṣaṇaḥ / (11.1)
Par.?
tapasā paramaiśvaryaṃ balaṃ caiva tathādbhutam // (11.2)
Par.?
labdhavānparameśānācchaṅkarātparamātmanaḥ / (12.1)
Par.?
tasmātkalpastadā cāsīnmeghavāhanasaṃjñayā // (12.2)
Par.?
tasminkalpe muneḥ śāpād dhundhumūkasamudbhavaḥ / (13.1)
Par.?
dhundhumūkātmajastena durātmā ca babhūva saḥ // (13.2)
Par.?
dhundhumūkaḥ purāsakto bhāryayā saha mohitaḥ / (14.1)
Par.?
tasyāṃ vai sthāpito garbhaḥ kāmāsaktena cetasā // (14.2)
Par.?
amāvāsyāmahanyeva muhūrte rudradaivate / (15.1)
Par.?
antarvatnī tadā bhāryā muktā tena yathāsukham // (15.2)
Par.?
asūta sā ca tanayaṃ viśalyākhyā prayatnataḥ / (16.1)
Par.?
rudre muhūrte mandena vīkṣite munisattamāḥ // (16.2)
Par.?
mātuḥ pitustathāriṣṭaṃ sa saṃjātastathātmanaḥ / (17.1)
Par.?
ṛṣī tamūcaturviprā dhundhumūkaṃ mithastadā // (17.2)
Par.?
mitrāvaruṇanāmānau duṣputra iti sattamau / (18.1)
Par.?
vasiṣṭhaḥ prāha nīco 'pi prabhāvādvai bṛhaspateḥ // (18.2)
Par.?
putrastavāsau durbuddhirapi mucyati kilbiṣāt / (19.1)
Par.?
duḥkhito dhundhumūko 'sau dṛṣṭvā putram avasthitam // (19.2)
Par.?
jātakarmādikaṃ kṛtvā vidhivatsvayameva ca / (20.1)
Par.?
adhyāpayāmāsa ca taṃ vidhinaiva dvijottamāḥ // (20.2)
Par.?
tenādhītaṃ yathānyāyaṃ dhaundhumūkena suvratāḥ / (21.1)
Par.?
kṛtodvāhastadā gatvā guruśuśrūṣaṇe rataḥ // (21.2)
Par.?
anenaiva muniśreṣṭhā dhaundhumūkena durmadāt / (22.1)
Par.?
bhuktvānyāṃ vṛṣalīṃ dṛṣṭvā svabhāryāvad divāniśam // (22.2)
Par.?
ekaśayyāsanagato dhaundhumūko dvijādhamaḥ / (23.1)
Par.?
tathā cacāra durbuddhistyaktvā dharmagatiṃ parām // (23.2)
Par.?
mādhvī pītā tayā sārdhaṃ tena rāgavivṛddhaye / (24.1)
Par.?
kenāpi kāraṇenaiva tām uddiśya dvijottamāḥ // (24.2)
Par.?
nihatā sā ca pāpena vṛṣalī gatamaṅgalā / (25.1)
Par.?
tatastasyāstadā tasya bhrātṛbhirnihataḥ pitā // (25.2)
Par.?
mātā ca tasya durbuddher dhaundhumūkasya śobhanā / (26.1)
Par.?
bhāryā ca tasya durbuddheḥ śyālāste cāpi suvratāḥ // (26.2)
Par.?
rājñā kṣaṇādaho naṣṭaṃ kulaṃ tasyāśca tasya ca / (27.1)
Par.?
gatvāsau dhaundhumūkaśca yena kenāpi līlayā // (27.2)
Par.?
dṛṣṭvā tu taṃ muniśreṣṭhaṃ rudrajāpyaparāyaṇam / (28.1)
Par.?
labdhvā pāśupataṃ tadvai purā devānmaheśvarāt // (28.2)
Par.?
labdhvā pañcākṣaraṃ caiva ṣaḍakṣaramanuttamam / (29.1)
Par.?
punaḥ pañcākṣaraṃ caiva japtvā lakṣaṃ pṛthak pṛthak // (29.2)
Par.?
vrataṃ kṛtvā ca vidhinā divyaṃ dvādaśamāsikam / (30.1)
Par.?
kāladharmaṃ gataḥ kalpe pūjitaśca yamena vai // (30.2)
Par.?
uddhṛtā ca tathā mātā pitā śyālāśca suvratāḥ / (31.1)
Par.?
patnī ca subhagā jātā susmitā ca pativratā // (31.2)
Par.?
tābhir vimānam āruhya devaiḥ sendrair abhiṣṭutaḥ / (32.1)
Par.?
gāṇapatyam anuprāpya rudrasya dayito 'bhavat // (32.2)
Par.?
tasmād aṣṭākṣarānmantrāt tathā vai dvādaśākṣarāt / (33.1)
Par.?
bhavetkoṭiguṇaṃ puṇyaṃ nātra kāryā vicāraṇā // (33.2)
Par.?
tasmājjapeddhiyo nityaṃ prāguktena vidhānataḥ / (34.1)
Par.?
śaktibījasamāyuktaṃ sa yāti paramāṃ gatim // (34.2)
Par.?
etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamuttamam / (35.1)
Par.?
yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān // (35.2)
Par.?
sa yāti brahmalokaṃ tu rudrajāpyamanuttamam // (36.1)
Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge aṣṭamo 'dhyāyaḥ // (37.1)
Par.?
Duration=0.32920408248901 secs.