Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4616
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ sandhisitāsitarogapratiṣedhaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
upanāhaṃ bhiṣak svinnaṃ bhinnaṃ vrīhimukhena ca / (1.3) Par.?
lekhayenmaṇḍalāgreṇa tataśca pratisārayet // (1.4) Par.?
pippalīkṣaudrasindhūtthair badhnīyāt pūrvavat tataḥ / (2.1) Par.?
paṭolapattrāmalakakvāthenāścotayecca tam // (2.2) Par.?
parvaṇī baḍiśenāttā bāhyasaṃdhitribhāgataḥ / (3.1) Par.?
vṛddhipattreṇa vardhyārdhe syād aśrugatiranyathā // (3.2) Par.?
cikitsā cārmavat kṣaudrasaindhavapratisāritā / (4.1) Par.?
pūyālase sirāṃ vidhyet tatas tam upanāhayet // (4.2) Par.?
kurvīta cākṣipākoktaṃ sarvaṃ karma yathāvidhi / (5.1) Par.?
saindhavārdrakakāsīsalohatāmraiḥ sucūrṇitaiḥ // (5.2) Par.?
cūrṇāñjanaṃ prayuñjīta sakṣaudrair vā rasakriyām / (6.1) Par.?
kṛmigranthiṃ karīṣeṇa svinnaṃ bhittvā vilikhya ca // (6.2) Par.?
triphalākṣaudrakāsīsasaindhavaiḥ pratisārayet / (7.1) Par.?
pittābhiṣyandavacchuktiṃ balāsāhvayapiṣṭake // (7.2) Par.?
kaphābhiṣyandavan muktvā sirāvyadham upācaret / (8.1) Par.?
bījapūrarasāktaṃ ca vyoṣakaṭphalam añjanam // (8.2) Par.?
jātīmukulasindhūtthadevadārumahauṣadhaiḥ / (9.1) Par.?
piṣṭaiḥ prasannayā vartiḥ śophakaṇḍūghnam añjanam // (9.2) Par.?
raktasyandavad utpātaharṣajālārjunakriyā / (10.1) Par.?
sirotpāte viśeṣeṇa ghṛtamākṣikam añjanam // (10.2) Par.?
sirāharṣe tu madhunā ślakṣṇaghṛṣṭaṃ rasāñjanam / (11.1) Par.?
arjune śarkarāmastukṣaudrairāścyotanaṃ hitam // (11.2) Par.?
sphaṭikaḥ kuṅkumaṃ śaṅkho madhukaṃ madhunāñjanam / (12.1) Par.?
madhunā cāñjanaṃ śaṅkhaḥ pheno vā sitayā saha // (12.2) Par.?
armoktaṃ pañcadhā tatra tanu dhūmāvilaṃ ca yat / (13.1) Par.?
raktaṃ dadhinibhaṃ yacca śukravat tasya bheṣajam // (13.2) Par.?
uttānasyetarat svinnaṃ sasindhūtthena cāñjitam / (14.1) Par.?
rasena bījapūrasya nimīlyākṣi vimardayet // (14.2) Par.?
itthaṃ saṃroṣitākṣasya pracale 'rmādhimāṃsake / (15.1) Par.?
ghṛtasya niścalaṃ mūrdhni vartmanośca viśeṣataḥ // (15.2) Par.?
apāṅgam īkṣamāṇasya vṛddhe 'rmaṇi kanīnakāt / (16.1) Par.?
valī syād yatra tatrārma baḍiśenāvalambitam // (16.2) Par.?
nātyāyataṃ mucuṇḍyā vā sūcyā sūtreṇa vā tataḥ / (17.1) Par.?
samantān maṇḍalāgreṇa mocayed atha mokṣitam // (17.2) Par.?
kanīnakam upānīya caturbhāgāvaśeṣitam / (18.1) Par.?
chindyāt kanīnakaṃ rakṣed vāhinīścāśruvāhinīḥ // (18.2) Par.?
kanīnakavyadhād aśru nāḍī cākṣṇi pravartate / (19.1) Par.?
vṛddhe 'rmaṇi tathāpāṅgāt paśyato 'sya kanīnakam // (19.2) Par.?
samyakchinnaṃ madhuvyoṣasaindhavapratisāritam / (20.1) Par.?
uṣṇena sarpiṣā siktam abhyaktaṃ madhusarpiṣā // (20.2) Par.?
badhnīyāt secayen muktvā tṛtīyādidineṣu ca / (21.1) Par.?
karañjabījasiddhena kṣīreṇa kvathitais tathā // (21.2) Par.?
sakṣaudrair dviniśālodhrapaṭolīyaṣṭikiṃśukaiḥ / (22.1) Par.?
kuraṇṭamukulopetair muñced evāhni saptame // (22.2) Par.?
samyakchinne bhavet svāsthyaṃ hīnāticchedajān gadān / (23.1) Par.?
sekāñjanaprabhṛtibhir jayellekhanabṛṃhaṇaiḥ // (23.2) Par.?
sitāmanaḥśilaileyalavaṇottamanāgaram / (24.1) Par.?
ardhakarṣonmitaṃ tārkṣyaṃ palārdhaṃ ca madhudrutam // (24.2) Par.?
añjanaṃ śleṣmatimirapillaśukrārmaśoṣajit / (25.1) Par.?
triphalaikatamadravyatvacaṃ pānīyakalkitām // (25.2) Par.?
śarāvapihitāṃ dagdhvā kapāle cūrṇayet tataḥ / (26.1) Par.?
pṛthakśeṣauṣadharasaiḥ pṛthag eva ca bhāvitā // (26.2) Par.?
sā maṣī śoṣitā peṣyā bhūyo dvilavaṇānvitā / (27.1) Par.?
trīṇyetānyañjanānyāha lekhanāni paraṃ nimiḥ // (27.2) Par.?
sirājāle sirā yās tu kaṭhinā lekhanauṣadhaiḥ / (28.1) Par.?
na sidhyantyarmavat tāsāṃ piṭikānāṃ ca sādhanam // (28.2) Par.?
doṣānurodhācchukreṣu snigdharūkṣā varā ghṛtam / (29.1) Par.?
tiktam ūrdhvam asṛksrāvo rekasekādi ceṣyate // (29.2) Par.?
tris trivṛdvāriṇā pakvaṃ kṣataśukre ghṛtaṃ pibet / (30.1) Par.?
sirayānu hared raktaṃ jalaukobhiśca locanāt // (30.2) Par.?
siddhenotpalakākolīdrākṣāyaṣṭīvidāribhiḥ / (31.1) Par.?
sasitenājapayasā secanaṃ salilena vā // (31.2) Par.?
rāgāśruvedanāśāntau paraṃ lekhanam añjanam / (32.1) Par.?
vartayo jātimukulalākṣāgairikacandanaiḥ // (32.2) Par.?
prasādayanti pittāsraṃ ghnanti ca kṣataśukrakam / (33.1) Par.?
dantair dantivarāhoṣṭragavāśvājakharodbhavaiḥ // (33.2) Par.?
saśaṅkhamauktikāmbhodhiphenair maricapādikaiḥ / (34.1) Par.?
kṣataśukram api vyāpi dantavartir nivartayet // (34.2) Par.?
tamālapattraṃ godantaśaṅkhapheno 'sthi gārdabham / (35.1) Par.?
tāmraṃ ca vartir mūtreṇa sarvaśukrakanāśinī // (35.2) Par.?
ratnāni dantāḥ śṛṅgāṇi dhātavas tryūṣaṇaṃ truṭī / (36.1) Par.?
karañjabījaṃ laśuno vraṇasādi ca bheṣajam // (36.2) Par.?
savraṇāvraṇagambhīratvaksthaśukraghnam añjanam / (37.1) Par.?
nimnam unnamayet snehapānanasyarasāñjanaiḥ // (37.2) Par.?
sarujaṃ nīrujaṃ tṛptipuṭapākena śukrakam / (38.1) Par.?
śuddhaśukre niśāyaṣṭīśārivāśābarāmbhasā // (38.2) Par.?
secanaṃ lodhrapoṭalyā koṣṇāmbhomagnayāthavā / (39.1) Par.?
bṛhatīmūlayaṣṭyāhvatāmrasaindhavanāgaraiḥ // (39.2) Par.?
dhātrīphalāmbunā piṣṭair lepitaṃ tāmrabhājanam / (40.1) Par.?
yavājyāmalakīpattrair bahuśo dhūpayet tataḥ // (40.2) Par.?
tatra kurvīta guṭikās tā jalakṣaudrapeṣitāḥ / (41.1) Par.?
mahānīlā iti khyātāḥ śuddhaśukraharāḥ param // (41.2) Par.?
sthire śukre ghane cāsya bahuśo 'pahared asṛk / (42.1) Par.?
śiraḥkāyavirekāṃśca puṭapākāṃśca bhūriśaḥ // (42.2) Par.?
kuryān maricavaidehīśirīṣaphalasaindhavaiḥ / (43.1) Par.?
harṣaṇaṃ triphalākvāthapītena lavaṇena vā // (43.2) Par.?
kuryād añjanayogau vā ślokārdhagaditāvimau / (44.1) Par.?
śaṅkhakolāsthikatakadrākṣāmadhukamākṣikaiḥ // (44.2) Par.?
surādantārṇavamalaiḥ śirīṣakusumānvitaiḥ / (45.1) Par.?
dhātrīphaṇijjakarase kṣāro lāṅgalikodbhavaḥ // (45.2) Par.?
uṣitaḥ śoṣitaścūrṇaḥ śukraharṣaṇam añjanam / (46.1) Par.?
mudgā vā nistuṣāḥ piṣṭāḥ śaṅkhakṣaudrasamāyutāḥ // (46.2) Par.?
sāro madhūkānmadhumān majjā vākṣāt samākṣikā / (47.1) Par.?
gokharāśvoṣṭradaśanāḥ śaṅkhaḥ phenaḥ samudrajaḥ // (47.2) Par.?
vartirarjunatoyena hṛṣṭaśukrakanāśinī / (48.1) Par.?
utsannaṃ vā saśalyaṃ vā śukraṃ vālādibhir likhet // (48.2) Par.?
sirāśukre tvadṛṣṭighne cikitsā vraṇaśukravat / (49.1) Par.?
puṇḍrayaṣṭyāhvakākolīsiṃhīlohaniśāñjanam // (49.2) Par.?
kalkitaṃ chāgadugdhena saghṛtair dhūpitaṃ yavaiḥ / (50.1) Par.?
dhātrīpattraiśca paryāyād vartiratrāñjanaṃ param // (50.2) Par.?
aśāntāvarmavacchastram ajakākhye ca yojayet / (51.1) Par.?
ajakāyām asādhyāyāṃ śukre 'nyatra ca tadvidhe // (51.2) Par.?
vedanopaśamaṃ snehapānāsṛksrāvaṇādibhiḥ / (52.1) Par.?
kuryād bībhatsatāṃ jetuṃ śukrasyotsedhasādhanam // (52.2) Par.?
nārikelāsthibhallātatālavaṃśakarīrajam / (53.1) Par.?
bhasmādbhiḥ srāvayet tābhir bhāvayet karabhāsthijam // (53.2) Par.?
cūrṇaṃ śukreṣvasādhyeṣu tad vaivarṇyaghnam añjanam / (54.1) Par.?
sādhyeṣu sādhanāyālam idam eva ca śīlitam // (54.2) Par.?
ajakāṃ pārśvato viddhvā sūcyā visrāvya codakam / (55.1) Par.?
samaṃ prapīḍyāṅguṣṭhena vasārdreṇānu pūrayet // (55.2) Par.?
vraṇaṃ gomāṃsacūrṇena baddhaṃ baddhaṃ vimucya ca / (56.1) Par.?
saptarātrād vraṇe rūḍhe kṛṣṇabhāge same sthire // (56.2) Par.?
snehāñjanaṃ ca kartavyaṃ nasyaṃ ca kṣīrasarpiṣā / (57.1) Par.?
tathāpi punarādhmāne bhedacchedādikāṃ kriyām / (57.2) Par.?
yuktyā kuryād yathā nāticchedena syāt nimajjanam // (57.3) Par.?
nityaṃ ca śukreṣu śṛtaṃ yathāsvaṃ pāne ca marśe ca ghṛtaṃ vidadhyāt / (58.1) Par.?
na hīyate labdhabalā tathāntas tīkṣṇāñjanair dṛk satataṃ prayuktaiḥ // (58.2) Par.?
Duration=0.17719602584839 secs.