Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5498
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
puropamanyunā sūta gāṇapatyaṃ maheśvarāt / (1.2) Par.?
kṣīrārṇavaḥ kathaṃ labdho vaktumarhasi sāṃpratam // (1.3) Par.?
sūta uvāca / (2.1) Par.?
evaṃ kālīm upālabhya gate deve triyaṃbake / (2.2) Par.?
upamanyuḥ samabhyarcya tapasā labdhavānphalam // (2.3) Par.?
upamanyuriti khyāto muniś ca dvijasattamāḥ / (3.1) Par.?
kumāra iva tejasvī krīḍamāno yadṛcchayā // (3.2) Par.?
kadācit kṣīram alpaṃ ca pītavān mātulāśrame / (4.1) Par.?
īrṣyayā mātulasuto hy apibat kṣīram uttamam // (4.2) Par.?
pītvā sthitaṃ yathākāmaṃ dṛṣṭvā provāca mātaram / (5.1) Par.?
mātarmātarmahābhāge mama dehi tapasvini // (5.2) Par.?
gavyaṃ kṣīram atisvādu nālpamuṣṇaṃ namāmyaham / (6.1) Par.?
sūta uvāca / (6.2) Par.?
upalālitaivaṃ putreṇa putram āliṅgya sādaram // (6.3) Par.?
duḥkhitā vilalāpārtā smṛtvā nairdhanyamātmanaḥ / (7.1) Par.?
smṛtvā smṛtvā punaḥ kṣīramupamanyurapi dvijāḥ / (7.2) Par.?
dehi dehīti tāmāha rodamāno mahādyutiḥ // (7.3) Par.?
uñchavṛttyārjitān bījān svayaṃ piṣṭvā ca sā tadā / (8.1) Par.?
bījapiṣṭaṃ tadāloḍya toyena kalabhāṣiṇī // (8.2) Par.?
aihyehi mama putreti sāmapūrvaṃ tataḥ sutam / (9.1) Par.?
āliṅgyādāya duḥkhārtā pradadau kṛtrimaṃ payaḥ // (9.2) Par.?
pītvā ca kṛtrimaṃ kṣīraṃ mātrā dattaṃ dvijottamāḥ / (10.1) Par.?
naitatkṣīramiti prāha mātaraṃ cātivihvalaḥ // (10.2) Par.?
duḥkhitā sā tadā prāha samprekṣyāghrāya mūrdhani / (11.1) Par.?
saṃmārjya netre putrasya karābhyāṃ kamalāyate // (11.2) Par.?
taṭinī ratnapūrṇāste svargapātālagocarāḥ / (12.1) Par.?
bhāgyahīnā na paśyanti bhaktihīnāś ca ye śive // (12.2) Par.?
rājyaṃ svargaṃ ca mokṣaṃ ca bhojanaṃ kṣīrasaṃbhavam / (13.1) Par.?
na labhante priyāṇyeṣāṃ no tuṣyati sadā bhavaḥ // (13.2) Par.?
bhavaprasādajaṃ sarvaṃ nānyadevaprasādajam / (14.1) Par.?
anyadeveṣu niratā duḥkhārtā vibhramanti ca // (14.2) Par.?
kṣīraṃ tatra kuto 'smākaṃ mahādevo na pūjitaḥ / (15.1) Par.?
pūrvajanmani yaddattaṃ śivamudyamya vai suta // (15.2) Par.?
tadeva labhyaṃ nānyattu viṣṇumudyamya vā prabhum / (16.1) Par.?
niśamya vacanaṃ māturupamanyurmahādyutiḥ // (16.2) Par.?
bālo'pi mātaraṃ prāha praṇipatya tapasvinīm / (17.1) Par.?
tyaja śokaṃ mahābhāge mahādevo'sti cetkvacit // (17.2) Par.?
cirādvā hyacirādvāpi kṣīrodaṃ sādhayāmyaham / (18.1) Par.?
sūta uvāca / (18.2) Par.?
tāṃ praṇamyaivamuktvā sa tapaḥ kartuṃ pracakrame // (18.3) Par.?
tamāha mātā suśubhaṃ kurviti sutarāṃ sutam / (19.1) Par.?
anujñātastayā tatra tapastepe sudustaram // (19.2) Par.?
himavatparvataṃ prāpya vāyubhakṣaḥ samāhitaḥ / (20.1) Par.?
tapasā tasya viprasya vidhūpitamabhūjjagat // (20.2) Par.?
praṇamyāhustu tatsarve haraye devasattamāḥ / (21.1) Par.?
śrutvā teṣāṃ tadā vākyaṃ bhagavānpuruṣottamaḥ // (21.2) Par.?
kimidaṃ tviti saṃcintya jñātvā tatkāraṇaṃ ca saḥ / (22.1) Par.?
jagāma mandaraṃ tūrṇaṃ maheśvaradidṛkṣayā // (22.2) Par.?
dṛṣṭvā devaṃ praṇamyaivaṃ provācedaṃ kṛtāñjaliḥ / (23.1) Par.?
bhagavan brāhmaṇaḥ kaścidupamanyuritiśrutaḥ // (23.2) Par.?
kṣīrārthamadahatsarvaṃ tapasā taṃ nivāraya / (24.1) Par.?
etasminnantare devaḥ pinākī parameśvaraḥ / (24.2) Par.?
śakrarūpaṃ samāsthāya gantuṃ cakre matiṃ tadā // (24.3) Par.?
atha jagāma munestu tapovanaṃ gajavareṇa sitena sadāśivaḥ / (25.1) Par.?
saha surāsurasiddhamahoragair amararājatanuṃ svayamāsthitaḥ // (25.2) Par.?
sahaiva cāruhya tadā dvipaṃ taṃ pragṛhya vālavyajanaṃ vivasvān / (26.1) Par.?
vāmena śacyā sahitaṃ surendraṃ kareṇa cānyena sitātapatram // (26.2) Par.?
rarāja bhagavān somaḥ śakrarūpī sadāśivaḥ / (27.1) Par.?
sitātapatreṇa yathā candrabiṃbena mandaraḥ // (27.2) Par.?
āsthāyaivaṃ hi śakrasya svarūpaṃ parameśvaraḥ / (28.1) Par.?
jagāmānugrahaṃ kartum upamanyos tadāśramam // (28.2) Par.?
taṃ dṛṣṭvā parameśānaṃ śakrarūpadharaṃ śivam / (29.1) Par.?
praṇamya śirasā prāha munirmunivarāḥ svayam // (29.2) Par.?
pāvitaścāśramaścāyaṃ mama deveśvaraḥ svayam / (30.1) Par.?
prāptaḥ śakro jagannātho bhagavānbhānunā prabhuḥ // (30.2) Par.?
evamuktvā sthitaṃ vīkṣya kṛtāñjalipuṭaṃ dvijam / (31.1) Par.?
prāha gaṃbhīrayā vācā śakrarūpadharo haraḥ // (31.2) Par.?
tuṣṭo'smi te varaṃ brūhi tapasānena suvrata / (32.1) Par.?
dadāmi cepsitān sarvān dhaumyāgraja mahāmate // (32.2) Par.?
evamuktastadā tena śakreṇa munisattamaḥ / (33.1) Par.?
varayāmi śive bhaktimityuvāca kṛtāñjaliḥ // (33.2) Par.?
tato niśamya vacanaṃ muneḥ kupitavatprabhuḥ / (34.1) Par.?
prāha savyagramīśānaḥ śakrarūpadharaḥ svayam // (34.2) Par.?
māṃ na jānāsi devarṣe devarājānamīśvaram / (35.1) Par.?
trailokyādhipatiṃ śakraṃ sarvadevanamaskṛtam // (35.2) Par.?
madbhakto bhava viprarṣe māmevārcaya sarvadā / (36.1) Par.?
dadāmi sarvaṃ bhadraṃ te tyaja rudraṃ ca nirguṇam // (36.2) Par.?
tataḥ śakrasya vacanaṃ śrutvā śrotravidāraṇam / (37.1) Par.?
upamanyuridaṃ prāha japan pañcākṣaraṃ śubham // (37.2) Par.?
manye śakrasya rūpeṇa nūnam atrāgataḥ svayam / (38.1) Par.?
kartuṃ daityādhamaḥ kaścid dharmavighnaṃ ca nānyathā // (38.2) Par.?
tvayaiva kathitaṃ sarvaṃ bhavanindāratena vai / (39.1) Par.?
prasaṃgāddevadevasya nirguṇatvaṃ mahātmanaḥ // (39.2) Par.?
bahunātra kimuktena mayādyānumitaṃ mahat / (40.1) Par.?
bhavāntarakṛtaṃ pāpaṃ śrutā nindā bhavasya tu // (40.2) Par.?
śrutvā nindāṃ bhavasyātha tatkṣaṇādeva saṃtyajet / (41.1) Par.?
svadehaṃ taṃ nihatyāśu śivalokaṃ sa gacchati // (41.2) Par.?
yo vācotpāṭayejjihvāṃ śivanindāratasya tu / (42.1) Par.?
triḥ saptakulamuddhṛtya śivalokaṃ sa gacchati // (42.2) Par.?
āstāṃ tāvanmamecchāyāḥ kṣīraṃ prati surādhamam / (43.1) Par.?
nihatya tvāṃ śivāstreṇa tyajāmyetatkalevaram // (43.2) Par.?
purā mātrā tu kathitaṃ tathyameva na saṃśayaḥ / (44.1) Par.?
pūrvajanmani cāsmābhir apūjita iti prabhuḥ // (44.2) Par.?
evamuktvā tu taṃ devamupamanyurabhītavat / (45.1) Par.?
śakraṃ cakre matiṃ hantum atharvāstreṇa mantravit // (45.2) Par.?
bhasmādhārānmahātejā bhasmamuṣṭiṃ pragṛhya ca / (46.1) Par.?
atharvāstraṃ tatastasmai sasarja ca nanāda ca // (46.2) Par.?
dagdhuṃ svadeham āgneyīṃ dhyātvā vai dhāraṇāṃ tadā / (47.1) Par.?
atiṣṭhacca mahātejāḥ śuṣkendhanamivāvyayaḥ // (47.2) Par.?
evaṃ vyavasite vipre bhagavānbhaganetrahā / (48.1) Par.?
vārayāmāsa saumyena dhāraṇāṃ tasya yoginaḥ // (48.2) Par.?
atharvāstraṃ tadā tasya saṃhṛtaṃ candrakeṇa tu / (49.1) Par.?
kālāgnisadṛśaṃ cedaṃ niyogānnandinas tathā // (49.2) Par.?
svarūpameva bhagavānāsthāya parameśvaraḥ / (50.1) Par.?
darśayāmāsa viprāya bālendukṛtaśekharam // (50.2) Par.?
Schlaraffenland
kṣīradhārāsahasraṃ ca kṣīrodārṇavameva ca / (51.1) Par.?
dadhyāderarṇavaṃ caiva ghṛtodārṇavameva ca // (51.2) Par.?
phalārṇavaṃ ca bālasya bhakṣyabhojyārṇavaṃ tathā / (52.1) Par.?
apūpagirayaścaiva tathātiṣṭhan samantataḥ // (52.2) Par.?
upamanyumuvāca sasmito bhagavānbandhujanaiḥ samāvṛtam / (53.1) Par.?
girijām avalokya sasmitāṃ saghṛṇaṃ prekṣyatu taṃ tadā ghṛṇī // (53.2) Par.?
bhuṅkṣva bhogānyathākāmaṃ bāndhavaiḥ paśya vatsa me / (54.1) Par.?
upamanyo mahābhāga tavāṃbaiṣā hi pārvatī // (54.2) Par.?
mayā putrīkṛto'syadya dattaḥ kṣīrodadhis tathā / (55.1) Par.?
madhunaścārṇavaścaiva dadhnaścārṇava eva ca // (55.2) Par.?
ājyodanārṇavaścaiva phalalehyārṇavas tathā / (56.1) Par.?
apūpagirayaścaiva bhakṣyabhojyārṇavaḥ punaḥ // (56.2) Par.?
pitā tava mahādevaḥ pitā vai jagatāṃ mune / (57.1) Par.?
mātā tava mahābhāgā jaganmātā na saṃśayaḥ // (57.2) Par.?
amaratvaṃ mayā dattaṃ gāṇapatyaṃ ca śāśvatam / (58.1) Par.?
varānvaraya dāsyāmi nātra kāryā vicāraṇā // (58.2) Par.?
evamuktvā mahādevaḥ karābhyāmupagṛhya tam / (59.1) Par.?
āghrāya mūrdhani vibhurdadau devyāstadā bhavaḥ // (59.2) Par.?
devī tanayamālokya dadau tasmai girīndrajā / (60.1) Par.?
yogaiśvaryaṃ tadā tuṣṭā brahmavidyāṃ dvijottamāḥ // (60.2) Par.?
so'pi labdhvā varaṃ tasyāḥ kumāratvaṃ ca sarvadā / (61.1) Par.?
tuṣṭāva ca mahādevaṃ harṣagadgadayā girā // (61.2) Par.?
varayāmāsa ca tadā vareṇyaṃ virajekṣaṇam / (62.1) Par.?
kṛtāñjalipuṭo bhūtvā praṇipatya punaḥ punaḥ // (62.2) Par.?
prasīda devadeveśa tvayi cāvyabhicāriṇī / (63.1) Par.?
śraddhā caiva mahādeva sānnidhyaṃ caiva sarvadā // (63.2) Par.?
evamuktastadā tena prahasanniva śaṅkaraḥ / (64.1) Par.?
dattvepsitaṃ hi viprāya tatraivāntaradhīyata // (64.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge upamanyucaritaṃ nāma saptādhikaśatatamo 'dhyāyaḥ // (65.1) Par.?
Duration=0.30409598350525 secs.