Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5499
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
dṛṣṭo 'sau vāsudevena kṛṣṇenākliṣṭakarmaṇā / (1.2) Par.?
dhaumyāgrajastato labdhaṃ divyaṃ pāśupataṃ vratam // (1.3) Par.?
kathaṃ labdhaṃ tadā jñānaṃ tasmātkṛṣṇena dhīmatā / (2.1) Par.?
vaktumarhasi tāṃ sūta kathāṃ pātakanāśinīm // (2.2) Par.?
sūta uvāca / (3.1) Par.?
svecchayā hyavatīrṇo'pi vāsudevaḥ sanātanaḥ / (3.2) Par.?
nindayanneva mānuṣyaṃ dehaśuddhiṃ cakāra saḥ // (3.3) Par.?
putrārthaṃ bhagavāṃstatra tapastaptuṃ jagāma ca / (4.1) Par.?
āśramaṃ copamanyorvai dṛṣṭavāṃstatra taṃ munim // (4.2) Par.?
namaścakāra taṃ dṛṣṭvā dhaumyāgrajamaho dvijāḥ / (5.1) Par.?
bahumānena vai kṛṣṇastriḥ kṛtvā vai pradakṣiṇam // (5.2) Par.?
tasyāvalokanādeva muneḥ kṛṣṇasya dhīmataḥ / (6.1) Par.?
naṣṭameva malaṃ sarvaṃ kāyajaṃ karmmajaṃ tathā // (6.2) Par.?
bhasmanoddhūlanaṃ kṛtvā upamanyurmahādyutiḥ / (7.1) Par.?
tamagniriti viprendrā vāyurityādibhiḥ kramāt // (7.2) Par.?
divyaṃ pāśupataṃ jñānaṃ pradadau prītamānasaḥ / (8.1) Par.?
muneḥ prasādānmānyo 'sau kṛṣṇaḥ pāśupate dvijāḥ // (8.2) Par.?
tapasā tvekavarṣānte dṛṣṭvā devaṃ maheśvaram / (9.1) Par.?
sāṃbaṃ sagaṇamavyagraṃ labdhavānputramātmanaḥ // (9.2) Par.?
tadāprabhṛti taṃ kṛṣṇaṃ munayaḥ saṃśitavratāḥ / (10.1) Par.?
divyāḥ pāśupatāḥ sarve tasthuḥ saṃvṛtya sarvadā // (10.2) Par.?
anyaṃ ca kathayiṣyāmi muktyarthaṃ prāṇināṃ sadā / (11.1) Par.?
sauvarṇīṃ mekhalāṃ kṛtvā ādhāraṃ daṇḍadhāraṇam // (11.2) Par.?
sauvarṇaṃ piṇḍikaṃ cāpi vyajanaṃ daṇḍameva ca / (12.1) Par.?
naraiḥ striyātha vā kāryaṃ maṣībhājanalekhanīm // (12.2) Par.?
kṣurāḥ kartarikā cāpi atha pātramathāpi vā / (13.1) Par.?
pāśupatāya dātavyaṃ bhasmoddhūlitavigrahaiḥ // (13.2) Par.?
sauvarṇaṃ rājataṃ vāpi tāmraṃ vātha nivedayet / (14.1) Par.?
ātmavittānusāreṇa yoginaṃ pūjayedbudhaḥ // (14.2) Par.?
te sarve pāpanirmuktāḥ samastakulasaṃyutāḥ / (15.1) Par.?
yānti rudrapadaṃ divyaṃ nātra kāryā vicāraṇā // (15.2) Par.?
tasmādanena dānena gṛhastho mucyate bhavāt / (16.1) Par.?
yogināṃ saṃpradānena śivaḥ kṣipraṃ prasīdati // (16.2) Par.?
rājyaṃ putraṃ dhanaṃ bhavyamaśvaṃ yānamathāpi vā / (17.1) Par.?
sarvasvaṃ vāpi dātavyaṃ yadīcchenmokṣamuttamam // (17.2) Par.?
adhruveṇa śarīreṇa dhruvaṃ sādhyaṃ prayatnataḥ / (18.1) Par.?
bhavyaṃ pāśupataṃ nityaṃ saṃsārārṇavatārakam // (18.2) Par.?
etadvaḥ kathitaṃ sarvaṃ saṃkṣepānna ca saṃśayaḥ / (19.1) Par.?
yaḥ paṭhecchṛṇuyādvāpi viṣṇulokaṃ sa gacchati // (19.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge 'ṣṭottaraśatatamo 'dhyāyaḥ // (20.1) Par.?
Duration=0.085978031158447 secs.