Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5361
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kṛṣṇas tuṣyati keneha sarvadeveśvareśvaraḥ / (1.2) Par.?
vaktumarhasi cāsmākaṃ sūta sarvārthavidbhavān // (1.3) Par.?
sūta uvāca / (2.1) Par.?
purā pṛṣṭo mahātejā mārkaṇḍeyo mahāmuniḥ / (2.2) Par.?
aṃbarīṣeṇa viprendrās tad vadāmi yathātatham // (2.3) Par.?
aṃbarīṣa uvāca / (3.1) Par.?
mune samastadharmāṇāṃ pāragas tvaṃ mahāmate / (3.2) Par.?
mārkaṇḍeya purāṇo 'si purāṇārthaviśāradaḥ // (3.3) Par.?
nārāyaṇānāṃ divyānāṃ dharmāṇāṃ śreṣṭhamuttamam / (4.1) Par.?
tatkiṃ brūhi mahāprājña bhaktānāmiha suvrata // (4.2) Par.?
sūta uvāca / (5.1) Par.?
tasya tadvacanaṃ śrutvā samutthāya kṛtāñjaliḥ / (5.2) Par.?
smaran nārāyaṇaṃ devaṃ kṛṣṇam acyutam avyayam // (5.3) Par.?
mārkaṇḍeya uvāca / (6.1) Par.?
śṛṇu bhūpa yathānyāyaṃ puṇyaṃ nārāyaṇātmakam / (6.2) Par.?
smaraṇaṃ pūjanaṃ caiva praṇāmo bhaktipūrvakam // (6.3) Par.?
pratyekam aśvamedhasya yajñasya samam ucyate / (7.1) Par.?
ya ekaḥ puruṣaḥ śreṣṭhaḥ paramātmā janārdanaḥ // (7.2) Par.?
yasmādbrahmā tataḥ sarvaṃ samāśrityaiva mucyate / (8.1) Par.?
dharmamekaṃ pravakṣyāmi yaddṛṣṭaṃ viditaṃ mayā // (8.2) Par.?
purā tretāyuge kaścit kauśiko nāma vai dvijaḥ / (9.1) Par.?
vāsudevaparo nityaṃ sāmagānarataḥ sadā // (9.2) Par.?
bhojanāsanaśayyāsu sadā tadgatamānasaḥ / (10.1) Par.?
udāracaritaṃ viṣṇor gāyamānaḥ punaḥ punaḥ // (10.2) Par.?
viṣṇoḥ sthalaṃ samāsādya hareḥ kṣetramanuttamam / (11.1) Par.?
agāyata hariṃ tatra tālavarṇalayānvitam // (11.2) Par.?
mūrcchanāsvarayogena śrutibhedena bheditam / (12.1) Par.?
bhaktiyogaṃ samāpanno bhikṣāmātraṃ hi tatra vai // (12.2) Par.?
tatraivaṃ gāyamānaṃ ca dṛṣṭvā kaściddvijastadā / (13.1) Par.?
padmākhya iti vikhyātastasmai cānnaṃ dadau tadā // (13.2) Par.?
sakuṭumbo mahātejā hyuṣṇamannaṃ hi tatra vai / (14.1) Par.?
kauśiko hi tadā hṛṣṭo gāyannāste hariṃ prabhum // (14.2) Par.?
śṛṇvannāste sa padmākhyaḥ kāle kāle vinirgataḥ / (15.1) Par.?
kālayogena samprāptāḥ śiṣyā vai kauśikasya ca // (15.2) Par.?
sapta rājanyavaiśyānāṃ viprāṇāṃ kulasaṃbhavāḥ / (16.1) Par.?
jñānavidyādhikāḥ śuddhā vāsudevaparāyaṇāḥ // (16.2) Par.?
teṣām api tathānnādyaṃ padmākṣaḥ pradadau svayam / (17.1) Par.?
śiṣyaiśca sahito nityaṃ kauśiko hṛṣṭamānasaḥ // (17.2) Par.?
viṣṇusthale hariṃ tatra āste gāyanyathāvidhi / (18.1) Par.?
tatraiva mālavo nāma vaiśyo viṣṇuparāyaṇaḥ // (18.2) Par.?
dīpamālāṃ harernityaṃ karoti prītimānasaḥ / (19.1) Par.?
mālavī nāma bhāryā ca tasya nityaṃ pativratā // (19.2) Par.?
gomayena samālipya hareḥ kṣetraṃ samantataḥ / (20.1) Par.?
bhartrā sahāste suprītā śṛṇvatī gānamuttamam // (20.2) Par.?
kuśasthalātsamāpannā brāhmaṇāḥ śaṃsitavratāḥ / (21.1) Par.?
pañcāśadvai samāpannā harer gānārtham uttamāḥ // (21.2) Par.?
sādhayanto hi kāryāṇi kauśikasya mahātmanaḥ / (22.1) Par.?
jñānavidyārthatattvajñāḥ śṛṇvanto hyavasaṃstu te // (22.2) Par.?
khyātamāsīttadā tasya gānaṃ vai kauśikasya tat / (23.1) Par.?
śrutvā rājā samabhyetya kaliṅgo vākyamabravīt // (23.2) Par.?
kauśikādya gaṇaiḥ sārdhaṃ gāyasveha ca māṃ punaḥ / (24.1) Par.?
śṛṇudhvaṃ ca tathā yūyaṃ kuśasthalajanā api // (24.2) Par.?
tacchrutvā kauśikaḥ prāha rājānaṃ sāntvayā girā / (25.1) Par.?
na jihvā me mahārājan vāṇī ca mama sarvadā // (25.2) Par.?
harer anyam apindraṃ vā stauti naiva ca vakṣyati / (26.1) Par.?
evamukte tu tacchiṣyo vāsiṣṭho gautamo hariḥ // (26.2) Par.?
sārasvatastathā citraścitramālyastathā śiśuḥ / (27.1) Par.?
ūcuste pārthivaṃ tadvadyathā prāha ca kauśikaḥ // (27.2) Par.?
śravakāste tathā procuḥ pārthivaṃ viṣṇutatparāḥ / (28.1) Par.?
śrotrāṇīmāni śṛṇvanti hareranyaṃ na pārthiva // (28.2) Par.?
gānakīrtiṃ vayaṃ tasya śṛṇumo 'nyāṃ na ca stutim / (29.1) Par.?
tacchrutvā pārthivo ruṣṭo gāyatāmiti cābravīt // (29.2) Par.?
svabhṛtyānbrāhmaṇā hyete kīrtiṃ śṛṇvanti me yathā / (30.1) Par.?
na śṛṇvanti kathaṃ tasmāt gāyamāne samantataḥ // (30.2) Par.?
evam uktāstadā bhṛtyā jaguḥ pārthivamuttamam / (31.1) Par.?
niruddhamārgā viprāste gāne vṛtte tu duḥkhitāḥ // (31.2) Par.?
kāṣṭhaśaṅkubhir anyonyaṃ śrotrāṇi vidadhurdvijāḥ / (32.1) Par.?
kauśikādyāśca tāṃ jñātvā manovṛttiṃ nṛpasya vai // (32.2) Par.?
prasahyāsmāṃstu gāyeta svagāne 'sau nṛpaḥ sthitaḥ / (33.1) Par.?
iti viprāḥ suniyatā jihvāgraṃ cichiduḥ karaiḥ // (33.2) Par.?
tato rājā susaṃkruddhaḥ svadeśāttānnyavāsayat / (34.1) Par.?
ādāya sarvaṃ vittaṃ ca tataste jagmuruttarām // (34.2) Par.?
diśamāsādya kālena kāladharmeṇa yojitāḥ / (35.1) Par.?
tānāgatānyamo dṛṣṭvā kiṃ kartavyamiti sma ha // (35.2) Par.?
coṣṭitaṃ tatkṣaṇe rājan brahmā prāha surādhipān / (36.1) Par.?
kauśikādīn dvijānadya vāsayadhvaṃ yathāsukham // (36.2) Par.?
gānayogena ye nityaṃ pūjayanti janārdanam / (37.1) Par.?
tānānayata bhadraṃ vo yadi devatvamicchatha // (37.2) Par.?
ityuktā lokapālaste kauśiketi punaḥ punaḥ / (38.1) Par.?
mālaveti tathā kecit padmākṣeti tathāpare // (38.2) Par.?
krośamānāḥ samabhyetya tānādāya vihāyasā / (39.1) Par.?
brahmalokaṃ gatāḥ śīghraṃ muhūrtenaiva te surāḥ // (39.2) Par.?
kauśikādīṃstato dṛṣṭvā brahmā lokapitāmahaḥ / (40.1) Par.?
pratyudgamya yathānyāyaṃ svāgatenābhyapūjayat // (40.2) Par.?
tataḥ kolāhalamabhūdatigauravamulbaṇam / (41.1) Par.?
brahmaṇā caritaṃ dṛṣṭvā devānāṃ nṛpasattama // (41.2) Par.?
hiraṇyagarbho bhagavāṃstānnivārya surottamān / (42.1) Par.?
kauśikādīnsamādāya munīn devaiḥ samāvṛtaḥ // (42.2) Par.?
viṣṇulokaṃ yayau śīghraṃ vāsudevaparāyaṇaḥ / (43.1) Par.?
tatra nārāyaṇo devaḥ śvetadvīpanivāsibhiḥ // (43.2) Par.?
jñānayogeśvaraiḥ siddhairviṣṇubhaktaiḥ samāhitaiḥ / (44.1) Par.?
nārāyaṇasamair divyaiś caturbāhudharaiḥ śubhaiḥ // (44.2) Par.?
viṣṇucihnasamāpannairdīpyamānairakalmaṣaiḥ / (45.1) Par.?
aṣṭāśītisahasraiśca sevyamāno mahājanaiḥ // (45.2) Par.?
asmābhirnāradādyaiśca sanakādyairakalmaṣaiḥ / (46.1) Par.?
bhūtairnānāvidhaiścaiva divyastrībhiḥ samantataḥ // (46.2) Par.?
sevyamāno 'tha madhye vai sahasradvārasaṃvṛte / (47.1) Par.?
sahasrayojanāyāme divye maṇimaye śubhe // (47.2) Par.?
vimāne vimale citre bhadrapīṭhāsane hariḥ / (48.1) Par.?
lokakārye prasaktānāṃ dattadṛṣṭiśca mādhavaḥ // (48.2) Par.?
tasminkāle 'tha bhagavān kauśikādyaiśca saṃvṛtaḥ / (49.1) Par.?
āgamya praṇipatyāgre tuṣṭāva garuḍadhvajam // (49.2) Par.?
tato kilokya bhagavān harirnārāyaṇaḥ prabhuḥ / (50.1) Par.?
kauśiketyāha saṃprītyā tānsarvāṃśca yathākramam // (50.2) Par.?
jayaghoṣo mahān āsīnmahāścarye samāgate / (51.1) Par.?
brahmāṇamāha viśvātmā śṛṇu brahman mayoditam // (51.2) Par.?
kauśikasya ime viprāḥ sādhyasādhanatatparāḥ / (52.1) Par.?
hitāya sampravṛttā vai kuśasthalanivāsinaḥ // (52.2) Par.?
matkīrtiśravaṇe yuktā jñānatattvārthakovidāḥ / (53.1) Par.?
ananyadevatābhaktāḥ sādhyā devā bhavantvime // (53.2) Par.?
divyarūpadharaḥ śrīmān śṛṇvangānamihādhipaḥ / (54.1) Par.?
āsva nityaṃ yathākāmaṃ yāvallokā bhavanti vai // (54.2) Par.?
padmākṣamāha bhagavān dhanado bhavamādhavaḥ / (55.1) Par.?
dhanānāmīśvaro bhūtvā yathākālaṃ hi māṃ punaḥ // (55.2) Par.?
mālavaṃ mālavīṃ caivaṃ prāha dāmodaro hariḥ / (56.1) Par.?
mama loke yathākālaṃ bhāryayā saha mālava // (56.2) Par.?
divyarūpadharaḥ śrīmān śṛṇvangānamihādhipaḥ / (57.1) Par.?
āsva nityaṃ yathākāmaṃ yāvallokā bhavanti vai // (57.2) Par.?
padmākṣamāha bhagavān dhanado bhavamādhavaḥ / (58.1) Par.?
dhanānāmīśvaro bhūtvā yathākālaṃ hi māṃ punaḥ // (58.2) Par.?
āgamya dṛṣṭvā māṃ nityaṃ kuru rājyaṃ yathāsukham / (59.1) Par.?
evamuktvā harirviṣṇurbrahmāṇamidamabravīt // (59.2) Par.?
kauśikasyāsya gānena yoganidrā ca me gatā / (60.1) Par.?
viṣṇusthale ca māṃ stauti śiṣyaireṣa samantataḥ // (60.2) Par.?
rājñā nirastaḥ krūreṇa kaliṅgena mahīyasā / (61.1) Par.?
sa jihvāchedanaṃ kṛtvā hareranyaṃ kathañcana // (61.2) Par.?
na stoṣyāmīti niyataḥ prāpto 'sau mama lokatām / (62.1) Par.?
ete ca viprā niyatā mama bhaktā yaśasvinaḥ // (62.2) Par.?
śrotracchidramathāhatya śaṅkubhirvai parasparam / (63.1) Par.?
śroṣyāmo naiva cānyadvai hareḥ kīrtimitisma ha // (63.2) Par.?
ete viprāśca devatvaṃ mama sānnidhyameva ca / (64.1) Par.?
mālavo bhāryayā sārdhaṃ matkṣetraṃ parimṛjya vai // (64.2) Par.?
dīpamālādibhirnityamabhyarcya satataṃ hi mām / (65.1) Par.?
gānaṃ śṛṇoti niyato matkīrticaritānvitam // (65.2) Par.?
tenāsau prāptavāṃllokaṃ mama brahmā sanātanam / (66.1) Par.?
padmākṣo 'sau dadau bhojyaṃ kauśikasya mahātmanaḥ // (66.2) Par.?
dhaneśatvam avāpto 'sau mama sānnidhyameva ca / (67.1) Par.?
evamuktvā haristatra samāje lokapūjitaḥ // (67.2) Par.?
tasmin kṣaṇe samāpannā madhurākṣarapeśalaiḥ / (68.1) Par.?
vipañcīguṇatattvajñair vādyavidyāviśāradaiḥ // (68.2) Par.?
mandaṃ mandasmitā devī vicitrābharaṇānvitā / (69.1) Par.?
gāyamānā samāyātā lakṣmīrviṣṇuparigrahā // (69.2) Par.?
vṛtā sahasrakoṭībhiraṅganābhiḥ samantataḥ / (70.1) Par.?
tato gaṇādhipā dṛṣṭvā bhuśuṇḍīparighāyudhāḥ // (70.2) Par.?
brahmādīṃstarjayantaste munīndevānsamantataḥ / (71.1) Par.?
utsārayantaḥ saṃhṛṣṭā dhiṣṭhitāḥ parvatopamāḥ // (71.2) Par.?
sarve vayaṃ hi niryātāḥ sārdhaṃ vai brahmaṇā suraiḥ / (72.1) Par.?
tasmin kṣaṇe samāhūtastuṃbarurmunisattamaḥ // (72.2) Par.?
praviveśa samīpaṃ vai devyā devasya caiva hi / (73.1) Par.?
tatrāsīno yathāyogaṃ nānāmūrcchāsamanvitam // (73.2) Par.?
jagau kalapadaṃ hṛṣṭo vipañcīṃ cābhyavādayat / (74.1) Par.?
nānāratnasamāyuktair divyair ābharaṇottamaiḥ // (74.2) Par.?
divyamālyaistathā śubhraiḥ pūjito munisattamaḥ / (75.1) Par.?
nirgatas tuṃbarur hṛṣṭo 'nye ca ṛṣayaḥ surāḥ // (75.2) Par.?
dṛṣṭvā sampūjitaṃ yāntaṃ yathāyogamarindama / (76.1) Par.?
nārado 'tha munirdṛṣṭvā tuṃbaroḥ satkriyāṃ hareḥ // (76.2) Par.?
śokāviṣṭena manasā saṃtaptahṛdayekṣaṇaḥ / (77.1) Par.?
cintām āpedivāṃstatra śokamūrcchākulātmakaḥ // (77.2) Par.?
kenāhaṃ hi haretyāsye yogaṃ devīsamīpataḥ / (78.1) Par.?
aho tuṃbaruṇā prāptaṃ dhiṅ māṃ mūḍhaṃ vicetasam // (78.2) Par.?
yo 'haṃ hareḥ saṃnikāśaṃ bhūtairniryātitaḥ katham / (79.1) Par.?
jīvanyāsyāmi kutrāhamaho tuṃbaruṇā kṛtam // (79.2) Par.?
iti saṃcintayan viprastapa āsthitavānmuniḥ / (80.1) Par.?
divyaṃ varṣasahasraṃ tu nirucchvāsasamanvitaḥ // (80.2) Par.?
dhyāyanviṣṇumathādhyāste tuṃbaroḥ satkriyāṃ smaran / (81.1) Par.?
rodamāno muhurvidvān dhiṅ māmiti ca cintayan // (81.2) Par.?
tatra yatkṛtavānviṣṇustacchṛṇuṣva narādhipa // (82.1) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge kauśikavṛttakathanaṃ nāma prathamo 'dhyāyaḥ // (83.1) Par.?
Duration=0.44422602653503 secs.