UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5541
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1)
Par.?
mūrtayo 'ṣṭau mamācakṣva śaṅkarasya mahātmanaḥ / (1.2)
Par.?
viśvarūpasya devasya gaṇeśvara mahāmate // (1.3)
Par.?
nandikeśvara uvāca / (2.1)
Par.?
hanta te kathayiṣyāmi mahimānamumāpateḥ / (2.2)
Par.?
viśvarūpasya devasya sarojabhavasaṃbhava // (2.3)
Par.?
bhūr āpo 'gnir marud vyoma bhāskaro dīkṣitaḥ śaśī / (3.1)
Par.?
bhavasya mūrtayaḥ proktāḥ śivasya parameṣṭhinaḥ // (3.2)
Par.?
khātmenduvahnisūryāṃbhodharāpavana ityapi / (4.1)
Par.?
tasyāṣṭa mūrtayaḥ proktā devadevasya dhīmataḥ // (4.2)
Par.?
agnihotre'rpite tena sūryātmani mahātmani / (5.1)
Par.?
tadvibhūtistathā sarve devāstṛpyanti sarvadāḥ // (5.2)
Par.?
vṛkṣasya mūlasekena yathā śākhopaśākhikāḥ / (6.1)
Par.?
tathā tasyārcayā devās tathā syus tadvibhūtayaḥ // (6.2)
Par.?
tasya dvādaśadhā bhinnaṃ rūpaṃ sūryātmakaṃ prabhoḥ / (7.1)
Par.?
sarvadevātmakaṃ yājyaṃ yajanti munipuṅgavāḥ // (7.2)
Par.?
amṛtākhyā kalā tasya sarvasyādityarūpiṇaḥ / (8.1)
Par.?
bhūtasaṃjīvanī ceṣṭā loke 'smin pīyate sadā // (8.2)
Par.?
candrākhyakiraṇāstasya dhūrjaṭerbhāskarātmanaḥ / (9.1)
Par.?
oṣadhīnāṃ vivṛddhyarthaṃ himavṛṣṭiṃ vitanvate // (9.2)
Par.?
identification of Śiva and Sūrya
śuklākhyā raśmayastasya śaṃbhormārtaṇḍarūpiṇaḥ / (10.1)
Par.?
dharmaṃ vitanvate loke sasyapākādikāraṇam // (10.2)
Par.?
divākarātmanastasya harikeśāhvayaḥ karaḥ / (11.1)
Par.?
nakṣatrapoṣakaścaiva prasiddhaḥ parameṣṭhinaḥ // (11.2)
Par.?
viśvakarmāhvayastasya kiraṇo budhapoṣakaḥ / (12.1)
Par.?
sarveśvarasya devasya saptasaptisvarūpiṇaḥ // (12.2)
Par.?
viśvavyaca iti khyātaḥ kiraṇastasya śūlinaḥ / (13.1)
Par.?
śukrapoṣakabhāvena pratītaḥ sūryarūpiṇaḥ // (13.2)
Par.?
saṃyadvasur iti khyāto yasya raśmistriśūlinaḥ / (14.1)
Par.?
lohitāṅgaṃ prapuṣṇāti sahasrakiraṇātmanaḥ // (14.2)
Par.?
arvāvasur iti khyāto raśmistasya pinākinaḥ / (15.1)
Par.?
bṛhaspatiṃ prapuṣṇāti sarvadā tapanātmanaḥ // (15.2)
Par.?
svarāḍiti samākhyātaḥ śivasyāṃśuḥ śanaiścaram / (16.1)
Par.?
haridaśvātmanastasya prapuṣṇāti divāniśam // (16.2)
Par.?
sūryātmakasya devasya viśvayonerumāpateḥ / (17.1)
Par.?
suṣumṇākhyaḥ sadā raśmiḥ puṣṇāti śiśiradyutim // (17.2)
Par.?
saumyānāṃ vasujātānāṃ prakṛtitvamupāgatā / (18.1)
Par.?
tasya somāhvayā mūrtiḥ śaṅkarasya jagadguroḥ // (18.2)
Par.?
tasya somātmakaṃ rūpaṃ śukratvena vyavasthitam / (19.1)
Par.?
śarīrabhājāṃ sarveṣāṃ devasyāntakaśāsinaḥ // (19.2)
Par.?
śarīriṇāmaśeṣāṇāṃ manasyeva vyavasthitam / (20.1)
Par.?
vapuḥ somātmakaṃ śaṃbhostasya sarvajagadguroḥ // (20.2)
Par.?
śaṃbhoḥ ṣoḍaśadhā bhinnā sthitāmṛtakalātmanaḥ / (21.1)
Par.?
sarvabhūtaśarīreṣu somākhyā mūrtiruttamā // (21.2)
Par.?
devānpitṝṃś ca puṣṇāti sudhayāmṛtayā sadā / (22.1)
Par.?
mūrtiḥ somāhvayā tasya devadevasya śāsituḥ // (22.2)
Par.?
puṣṇātyoṣadhijātāni dehināmātmaśuddhaye / (23.1)
Par.?
somāhvayā tanustasya bhavānīmiti nirdiśet // (23.2)
Par.?
yajñānāṃ patibhāvena jīvānāṃ tapasāmapi / (24.1)
Par.?
prasiddharūpametadvai somātmakam umāpateḥ // (24.2) Par.?
jalānāmoṣadhīnāṃ ca patibhāvena viśrutam / (25.1)
Par.?
somātmakaṃ vapustasya śaṃbhorbhagavataḥ prabhoḥ // (25.2)
Par.?
devo hiraṇmayo mṛṣṭaḥ parasparavivekinaḥ / (26.1)
Par.?
karaṇānāmaśeṣāṇāṃ devatānāṃ nirākṛtiḥ // (26.2)
Par.?
jīvatvena sthite tasmiñchive somātmake prabhau / (27.1)
Par.?
madhurā vilayaṃ yāti sarvalokaikarakṣiṇī // (27.2)
Par.?
yajamānāhvayā mūrtiḥ śaivī havyairaharniśam / (28.1)
Par.?
puṣṇāti devatāḥ sarvāḥ kavyaiḥ pitṛgaṇānapi // (28.2)
Par.?
yajamānāhvayā yā sā tanuścāhutijā tayā / (29.1)
Par.?
vṛṣṭyā bhāvayati spaṣṭaṃ sarvameva parāparam // (29.2)
Par.?
antaḥsthaṃ ca bahiḥsthaṃ ca brahmāṇḍānāṃ sthitaṃ jalam / (30.1)
Par.?
bhūtānāṃ ca śarīrasthaṃ śaṃbhormūrtirgarīyasī // (30.2)
Par.?
nadīnāmamṛtaṃ sākṣānnadānāmapi sarvadā / (31.1)
Par.?
samudrāṇāṃ ca sarvatra vyāpī sarvamumāpatiḥ // (31.2)
Par.?
saṃjīvinī samastānāṃ bhūtānāmeva pāvinī / (32.1)
Par.?
aṃbikā prāṇasaṃsthā yā mūrtir ambumayī parā // (32.2)
Par.?
antaḥsthaś ca bahiḥsthaś ca brahmāṇḍānāṃ vibhāvasuḥ / (33.1)
Par.?
yajñānāṃ ca śarīrasthaḥ śaṃbhormūrtirgarīyasī // (33.2)
Par.?
śarīrasthā ca bhūtānāṃ śreyasī mūrtiraiśvarī / (34.1)
Par.?
mūrtiḥ pāvakasaṃsthā yā śaṃbhoratyantapūjitā // (34.2)
Par.?
bhedā ekonapañcāśad vedavidbhir udāhṛtāḥ / (35.1)
Par.?
havyaṃ vahati devānāṃ śaṃbhoryajñātmakaṃ vapuḥ // (35.2)
Par.?
kavyaṃ pitṛgaṇānāṃ ca hūyamānaṃ dvijātibhiḥ / (36.1)
Par.?
sarvadevamayaṃ śaṃbhoḥ śreṣṭham agnyātmakaṃ vapuḥ // (36.2)
Par.?
vadanti vedaśāstrajñā yajanti ca yathāvidhi / (37.1)
Par.?
antaḥstho jagadaṇḍānāṃ bahiḥsthaśca samīraṇaḥ // (37.2)
Par.?
śarīrasthaśca bhūtānāṃ śaivī mūrtiḥ paṭīyasī / (38.1)
Par.?
prāṇādyā nāgakūrmādyā āvahādyāśca vāyavaḥ // (38.2)
Par.?
īśānamūrterekasya bhedāḥ sarve prakīrtitāḥ / (39.1)
Par.?
antaḥsthaṃ jagadaṇḍānāṃ bahiḥsthaṃ ca viyadvibhoḥ // (39.2)
Par.?
śarīrasthaṃ ca bhūtānāṃ śaṃbhor mūrtir garīyasī / (40.1)
Par.?
śaṃbhor viśvambharā mūrtiḥ sarvabrahmādhidevatā // (40.2)
Par.?
carācarāṇāṃ bhūtānāṃ sarveṣāṃ dhāraṇe matā / (41.1)
Par.?
carācarāṇāṃ bhūtānāṃ śarīrāṇi vidurbudhāḥ // (41.2)
Par.?
pañcakeneśamūrtīnāṃ samārabdhāni sarvathā / (42.1)
Par.?
pañcabhūtāni candrārkāvātmeti munipuṅgavāḥ // (42.2)
Par.?
mūrtayo 'ṣṭau śivasyāhurdevadevasya dhīmataḥ / (43.1)
Par.?
ātmā tasyāṣṭamī mūrtiryajamānāhvayā parā // (43.2)
Par.?
carācaraśarīreṣu sarveṣveva sthitā tadā / (44.1)
Par.?
dīkṣitaṃ brāhmaṇaṃ prāhurātmānaṃ ca munīśvarāḥ // (44.2)
Par.?
yajamānāhvayā mūrtiḥ śivasya śivadāyinaḥ / (45.1)
Par.?
mūrtayo 'ṣṭau śivasyaitā vandanīyāḥ prayatnataḥ // (45.2)
Par.?
śreyo'rthibhir narair nityaṃ śreyasāmekahetavaḥ // (46.1)
Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge dvādaśo 'dhyāyaḥ // (47.1)
Par.?
Duration=0.81187319755554 secs.