Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5506
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ambarīṣa uvāca / (1.1) Par.?
mārkaṇḍeya mahāprājña kena yogena labdhavān / (1.2) Par.?
gānavidyāṃ mahābhāga nārado bhagavānmuniḥ // (1.3) Par.?
tuṃbarośca samānatvaṃ kasminkāla upeyivān / (2.1) Par.?
etadācakṣva me sarvaṃ sarvajño'si mahāmate // (2.2) Par.?
mārkaṇḍeya uvāca / (3.1) Par.?
śruto mayāyamartho vai nāradāddevadarśanāt / (3.2) Par.?
svayam āha mahātejā nārado 'sau mahāmatiḥ // (3.3) Par.?
saṃtapyamāno bhagavān divyaṃvarṣasahasrakam / (4.1) Par.?
nirucchvāsena saṃyuktastuṃbarorgauravaṃ smaran // (4.2) Par.?
tatāpa ca mahāghoraṃ taporāśistapaḥ param / (5.1) Par.?
athāntarikṣe śuśrāva nārado 'sau mahāmuniḥ // (5.2) Par.?
vāṇīṃ divyāṃ mahāghoṣām adbhutām aśarīriṇīm / (6.1) Par.?
kimarthaṃ muniśārdūla tapastapasi duścaram // (6.2) Par.?
ulūkaṃ paśya gatvā tvaṃ yadi gāne ratā matiḥ / (7.1) Par.?
mānasottaraśaile tu gānabandhuriti smṛtaḥ // (7.2) Par.?
gaccha śīghraṃ ca paśyainaṃ gānavittvaṃ bhaviṣyasi / (8.1) Par.?
ityukto vismayāviṣṭo nārado vāgvidāṃ varaḥ // (8.2) Par.?
mānasottaraśaile tu gānabandhuṃ jagāma vai / (9.1) Par.?
gandharvāḥ kinnarā yakṣāstathā cāpsarasāṃ gaṇāḥ // (9.2) Par.?
samāsīnāstu parito gānabandhuṃ tatastataḥ / (10.1) Par.?
gānavidyāṃ samāpannaḥ śikṣitāstena pakṣiṇā // (10.2) Par.?
snigdhakaṇṭhasvarās tatra samāsīnā mudānvitāḥ / (11.1) Par.?
tato nāradamālokya gānabandhuruvāca ha // (11.2) Par.?
praṇipatya yathānyāyaṃ svāgatenābhyapūjayat / (12.1) Par.?
kimarthaṃ bhagavānatra cāgato 'si mahāmate // (12.2) Par.?
kiṃ kāryaṃ hi mayā brahman brūhi kiṃ karavāṇi te / (13.1) Par.?
nārada uvāca / (13.2) Par.?
ulūkendra mahāprājña śṛṇu sarvaṃ yathātatham // (13.3) Par.?
mama vṛttaṃ pravakṣyāmi purā bhūtaṃ mahādbhutam / (14.1) Par.?
atīte hi yuge vidvannārāyaṇasamīpagam // (14.2) Par.?
māṃ vinirdhūya saṃhṛṣṭaḥ samāhūya ca tuṃbarum / (15.1) Par.?
lakṣmīsamanvito viṣṇuraśṛṇodgānamuttamam // (15.2) Par.?
brahmādayaḥ surāḥ sarve nirastāḥ sthānato 'cyutāḥ / (16.1) Par.?
kauśikādyāḥ samāsīnā gānayogena vai harim // (16.2) Par.?
evamārādhya samprāptā gāṇapatyaṃ yathāsukham / (17.1) Par.?
tenāhamatiduḥkhārtastapastaptumihāgataḥ // (17.2) Par.?
yaddattaṃ yaddhutaṃ caiva yathā vā śrutameva ca / (18.1) Par.?
yadadhītaṃ mayā sarvaṃ kalāṃ nārhati ṣoḍaśīm // (18.2) Par.?
viṣṇormāhātmyayuktasya gānayogasya vai tataḥ / (19.1) Par.?
saṃcintyāhaṃ tapo ghoraṃ tadarthaṃ taptavān dvija // (19.2) Par.?
divyavarṣasahasraṃ vai tato hyaśṛṇavaṃ punaḥ / (20.1) Par.?
vāṇīm ākāśasambhūtāṃ tvāmuddiśya vihaṅgama // (20.2) Par.?
ulūkaṃ gaccha devarṣe gānabandhuṃ matiryadi / (21.1) Par.?
gāne cedvartate brahman tatra tvaṃ vetsyase cirāt // (21.2) Par.?
ityahaṃ preritastena tvatsamīpam ihāgataḥ / (22.1) Par.?
kiṃ kariṣyāmi śiṣyo'haṃ tava māṃ pālayāvyaya // (22.2) Par.?
story of Bhuvaneśa
gānabandhuruvāca / (23.1) Par.?
śṛṇu nārada yadvṛttaṃ purā mama mahāmate / (23.2) Par.?
atyāścaryasamāyuktaṃ sarvapāpaharaṃ śubham // (23.3) Par.?
bhuvaneśa iti khyāto rājābhūd dhārmikaḥ purā / (24.1) Par.?
aśvamedhasahasraiśca vājapeyāyutena ca // (24.2) Par.?
gavāṃ koṭyarbude caiva suvarṇasya tathaiva ca / (25.1) Par.?
vāsasāṃ rathahastināṃ kanyāśvānāṃ tathaiva ca // (25.2) Par.?
dattvā sa rājā viprebhyo medinīṃ pratipālayan / (26.1) Par.?
nivārayan svake rājye geyayogena keśavam // (26.2) Par.?
anyaṃ vā geyayogena gāyanyadi sa me bhavet / (27.1) Par.?
vadhyaḥ sarvātmanā tasmād vedair īḍyaḥ paraḥ pumān // (27.2) Par.?
gānayogena sarvatra striyo gāyantu nityaśaḥ / (28.1) Par.?
sūtamāgadhasaṃghāśca gītaṃ te kārayantu vai // (28.2) Par.?
ityājñāpya mahātejā rājyaṃ vai paryapālayat / (29.1) Par.?
tasya rājñaḥ purābhyāśe harimitra iti śrutaḥ // (29.2) Par.?
brāhmaṇo viṣṇubhaktaśca sarvadvandvavivarjitaḥ / (30.1) Par.?
nadīpulinamāsādya pratimāṃ ca hareḥ śubhām // (30.2) Par.?
abhyarcya ca yathānyāyaṃ ghṛtadadhyuttaraṃ bahu / (31.1) Par.?
miṣṭānnaṃ pāyasaṃ dattvā harerāvedya pūpakam // (31.2) Par.?
praṇipatya yathānyāyaṃ tatra vinyastamānasaḥ / (32.1) Par.?
agāyata hariṃ tatra tālavarṇalayānvitam // (32.2) Par.?
atīva snehasaṃyuktas tadgatenāntarātmanā / (33.1) Par.?
tato rājñaḥ samādeśāccārāstatra samāgatāḥ // (33.2) Par.?
tadarcanādi sakalaṃ nirdhūya ca samantataḥ / (34.1) Par.?
brāhmaṇaṃ taṃ gṛhītvā te rājñe samyaṅnyavedayan // (34.2) Par.?
tato rājā dvijaśreṣṭhaṃ paribhartsya sudurmatiḥ / (35.1) Par.?
rājyānniryātayāmāsa hṛtvā sarvaṃ dhanādikam // (35.2) Par.?
pratimāṃ ca hareścaiva mlecchā hṛtvā yayuḥ punaḥ / (36.1) Par.?
tataḥ kālena mahatā kāladharmamupeyivān // (36.2) Par.?
sa rājā sarvalokeṣu pūjyamānaḥ samantataḥ / (37.1) Par.?
kṣudhārtaśca tathā khinno yamamāha suduḥkhitaḥ // (37.2) Par.?
kṣuttṛṭ ca vartate deva svargatasyāpi me sadā / (38.1) Par.?
mayā pāpaṃ kṛtaṃ kiṃ vā kiṃ kariṣyāmi vai yama // (38.2) Par.?
yama uvāca / (39.1) Par.?
tvayā hi sumahatpāpaṃ kṛtamajñānamohataḥ / (39.2) Par.?
harimitraṃ prati tadā vāsudevaparāyaṇam // (39.3) Par.?
harimitre kṛtaṃ pāpaṃ vāsudevārcanādiṣu / (40.1) Par.?
tena pāpena samprāptaḥ kṣudrogastvāṃ sadā nṛpa // (40.2) Par.?
dānayajñādikaṃ sarvaṃ pranaṣṭaṃ te narādhipa / (41.1) Par.?
gītavādyasamopetaṃ gāyamānaṃ mahāmatim // (41.2) Par.?
harimitraṃ samāhūya hṛtavānasi taddhanam / (42.1) Par.?
upahārādikaṃ sarvaṃ vāsudevasya sannidhau // (42.2) Par.?
tava bhṛtyaistadā luptaṃ pāpaṃ cakrustvadājñayā / (43.1) Par.?
hareḥ kīrtiṃ vinā cānyad brāhmaṇena nṛpottama // (43.2) Par.?
na geyayoge gātavyaṃ tasmātpāpaṃ kṛtaṃ tvayā / (44.1) Par.?
naṣṭaste sarvaloko'dya gaccha parvatakoṭaram // (44.2) Par.?
pūrvotsṛṣṭaṃ svadehaṃ taṃ khādannityaṃ nikṛtya vai / (45.1) Par.?
tasmin kāle tvimaṃ dehaṃ khādannityaṃ kṣudhānvitaḥ // (45.2) Par.?
mahānirayasaṃsthastvaṃ yāvanmanvantaraṃ bhavet / (46.1) Par.?
manvantare tato 'tīte bhūmyāṃ tvaṃ ca bhaviṣyasi // (46.2) Par.?
tataḥ kālena samprāpya mānuṣyamavagacchasi / (47.1) Par.?
gānabandhuruvāca / (47.2) Par.?
evamuktvā yamo vidvāṃstatraivāntaradhīyata // (47.3) Par.?
harimitro vimānena stūyamāno gaṇādhipaiḥ / (48.1) Par.?
viṣṇulokaṃ gataḥ śrīmān saṃgṛhya gaṇabāndhavān // (48.2) Par.?
bhuvaneśo nṛpo hyasmin koṭare parvatasya vai / (49.1) Par.?
khādamānaḥ śavaṃ nityam āste kṣuttṛṭsamanvitaḥ // (49.2) Par.?
adrākṣaṃ taṃ nṛpaṃ tatra sarvametanmamoktavān / (50.1) Par.?
samālokyāhamājñāya harimitraṃ sameyivān // (50.2) Par.?
vimānenārkavarṇena gacchantamamarairvṛtam / (51.1) Par.?
indradyumnaprasādena prāptaṃ me hyāyuruttamam // (51.2) Par.?
tenāhaṃ harimitraṃ vai dṛṣṭavān asmi suvrata / (52.1) Par.?
tadaiśvaryaprabhāvena mano me samupāgatam // (52.2) Par.?
gānavidyāṃ prati tadā kinnaraiḥ samupāviśam / (53.1) Par.?
ṣaṣṭiṃ varṣasahasrāṇāṃ gānayogena me mune // (53.2) Par.?
jihvā prasāditā spaṣṭā tato gānamaśikṣayam / (54.1) Par.?
tatastu dviguṇenaiva kālenābhūdiyaṃ mama // (54.2) Par.?
gānayogasamāyuktā gatā manvantarā daśa / (55.1) Par.?
gānācāryo 'bhavaṃ tatra gandharvādyāḥ samāgatāḥ // (55.2) Par.?
ete kinnarasaṃghā vai māmācāryamupāgatāḥ / (56.1) Par.?
tapasā naiva śakyā vai gānavidyā tapodhana // (56.2) Par.?
tasmācchrutena saṃyukto mattastvaṃ gānamāpnuhi / (57.1) Par.?
evamukto munistaṃ vai praṇipatya jagau tadā // (57.2) Par.?
tacchṛṇuṣva muniśreṣṭha vāsudevaṃ namasya tu / (58.1) Par.?
mārkaṇḍeya uvāca / (58.2) Par.?
ulūkenaivamuktastu nārado munisattamaḥ // (58.3) Par.?
śikṣākrameṇa saṃyuktastatra gānam aśikṣayat / (59.1) Par.?
gānabandhustadāhedaṃ tyaktalajjo bhavādhunā // (59.2) Par.?
ulūka uvāca / (60.1) Par.?
strīsaṃgame tathā gīte dyūte vyākhyānasaṃgame / (60.2) Par.?
vyavahāre tathāhāre tvarthānāṃ ca samāgame // (60.3) Par.?
āye vyaye tathā nityaṃ tyaktalajjastu vai bhavet / (61.1) Par.?
how to sing
na kuñcitena gūḍhena nityaṃ prāvaraṇādibhiḥ // (61.2) Par.?
hastavikṣepabhāvena vyāditāsyena caiva hi / (62.1) Par.?
niryātajihvāyogena na geyaṃ hi kathañcana // (62.2) Par.?
na gāyedūrdhvabāhuśca nordhvadṛṣṭiḥ kathañcana / (63.1) Par.?
svāṅgaṃ nirīkṣamāṇena paraṃ samprekṣatā tathā // (63.2) Par.?
saṃghaṭṭe ca tathotthāne kaṭisthānaṃ na śasyate / (64.1) Par.?
hāso roṣastathā kampas tathānyatra smṛtiḥ punaḥ // (64.2) Par.?
naitāni śastarūpāṇi gānayoge mahāmate / (65.1) Par.?
naikahastena śakyaṃ syāttālasaṃghaṭṭanaṃ mune // (65.2) Par.?
kṣudhārtena bhayārtena tṛṣṇārtena tathaiva ca / (66.1) Par.?
gānayogo na kartavyo nāndhakāre kathañcana // (66.2) Par.?
evamādīni cānyāni na kartavyāni gāyatā / (67.1) Par.?
mārkaṇḍeya uvāca / (67.2) Par.?
evamuktaḥ sa bhagavāṃstenoktairvidhilakṣaṇaiḥ / (67.3) Par.?
aśikṣayattathā gītaṃ divyaṃ varṣasahasrakam // (67.4) Par.?
tataḥ samastasampanno gītaprastārakādiṣu / (68.1) Par.?
vipañcyādiṣu sampannaḥ sarvasvaravibhāgavit // (68.2) Par.?
ayutāni ca ṣaṭtriṃśatsahasrāṇi śatāni ca / (69.1) Par.?
svarāṇāṃ bhedayogena jñātavānmunisattamaḥ // (69.2) Par.?
tato gandharvasaṃghāśca kinnarāṇāṃ tathaiva ca / (70.1) Par.?
muninā saha saṃyuktāḥ prītiyuktā bhavanti te // (70.2) Par.?
gānabandhuṃ muniḥ prāha prāpya gānamanuttamam / (71.1) Par.?
tvāṃ samāsādya sampannas tvaṃ hi gītaviśāradaḥ // (71.2) Par.?
dhvāṅkṣaśatro mahāprājña kimācārya karomi te / (72.1) Par.?
gānabandhuruvāca / (72.2) Par.?
brahmaṇo divase brahman manavastu caturdaśa // (72.3) Par.?
tatas trailokyasamplāvo bhaviṣyati mahāmune / (73.1) Par.?
tāvanme tvāyuṣo bhāvastāvanme paramaṃ śubham // (73.2) Par.?
manasā dhyāyitaṃ me syāddakṣiṇā munisattama / (74.1) Par.?
nārada uvāca / (74.2) Par.?
atītakalpasaṃyoge garuḍastvaṃ bhaviṣyasi // (74.3) Par.?
svasti te 'stu mahāprājña gamiṣyāmi prasīda mām / (75.1) Par.?
mārkaṇḍeya uvāca / (75.2) Par.?
evamuktvā jagāmātha nārado'pi janārdanam // (75.3) Par.?
śvetadvīpe hṛṣīkeśaṃ gāpayāmāsa gītakān / (76.1) Par.?
tatra śrutvā tu bhagavānnāradaṃ prāha mādhavaḥ // (76.2) Par.?
tuṃbarorna viśiṣṭo'si gītairadyāpi nārada / (77.1) Par.?
yadā viśiṣṭo bhavitā taṃ kālaṃ pravadāmyaham // (77.2) Par.?
gānabandhuṃ samāsādya gānārthajño bhavānasi / (78.1) Par.?
manorvaivasvatasyāham aṣṭaviṃśatime yuge // (78.2) Par.?
dvāparānte bhaviṣyāmi yaduvaṃśakulodbhavaḥ / (79.1) Par.?
devakyāṃ vasudevasya kṛṣṇo nāmnā mahāmate // (79.2) Par.?
tadānīṃ māṃ samāsādya smārayethā yathātatham / (80.1) Par.?
tatra tvāṃ gītasampannaṃ kariṣyāmi mahāvratam // (80.2) Par.?
tuṃbarośca samaṃ caiva tathātiśayasaṃyutam / (81.1) Par.?
tāvatkālaṃ yathāyogaṃ devagandharvayoniṣu // (81.2) Par.?
śikṣayasva yathānyāyam ityuktvāntaradhīyata / (82.1) Par.?
tato muniḥ praṇamyainaṃ tathātiśayasaṃyutam // (82.2) Par.?
devarṣirdevasaṃkāśaḥ sarvābharaṇabhūṣitaḥ / (83.1) Par.?
tapasāṃ nidhiratyantaṃ vāsudevaparāyaṇaḥ // (83.2) Par.?
skandhe vipañcīmāsādya sarvalokāṃścacāra saḥ / (84.1) Par.?
vāruṇaṃ yāmyam āgneyam aindraṃ kauberameva ca // (84.2) Par.?
vāyavyaṃ ca tatheśānaṃ saṃsadaṃ prāpya dharmavit / (85.1) Par.?
gāyamāno hariṃ samyagvīṇāvādavicakṣaṇaḥ // (85.2) Par.?
gandharvāpsarasāṃ saṃghaiḥ pūjyamānas tatastataḥ / (86.1) Par.?
brahmalokaṃ samāsādya kasmiṃścitkālaparyaye // (86.2) Par.?
hāhāhūhūśca gandharvau gītavādyaviśāradau / (87.1) Par.?
brahmaṇo gāyakau divyau nityau gandharvasattamau // (87.2) Par.?
tatra tābhyāṃ samāsādya gāyamāno hariṃ prabhum / (88.1) Par.?
brahmaṇā ca mahātejāḥ pūjito munisattamaḥ // (88.2) Par.?
taṃ praṇamya mahātmānaṃ sarvalokapitāmaham / (89.1) Par.?
cacāra ca yathākāmaṃ sarvalokeṣu nāradaḥ // (89.2) Par.?
tataḥ kālena mahatā gṛhaṃ prāpya ca tumbaroḥ / (90.1) Par.?
vīṇāmādāya tatrastho hyagāyata mahāmuniḥ // (90.2) Par.?
Nārada invents the notes
svarakalpāstu tatrasthāḥ ṣaḍjādyāḥ sapta vai matāḥ / (91.1) Par.?
krīḍato bhagavāndṛṣṭvā nirgataśca susatvaram // (91.2) Par.?
śikṣayāmāsa bahuśastatra tatra mahāmatiḥ / (92.1) Par.?
śramayogena saṃyukto nārado'pi mahāmuniḥ // (92.2) Par.?
saptasvarāṅganāḥ paśyan gānavidyāviśāradaḥ / (93.1) Par.?
āsīdvīṇā samāyoge na tāstantryaḥ prapedire // (93.2) Par.?
tato raivatake kṛṣṇaṃ praṇipatya mahāmuniḥ / (94.1) Par.?
vijñāpayadaśeṣaṃ tu śvetadvīpe tu yat purā // (94.2) Par.?
nārāyaṇena kathitaṃ gānayogamanuttamam / (95.1) Par.?
tacchrutvā prāhasankṛṣṇaḥ prāha jāṃbavatīṃ mudā // (95.2) Par.?
etaṃ munivaraṃ bhadre śikṣayasva yathāvidhi / (96.1) Par.?
vīṇāgānasamāyoge tathetyuktvā ca sā harim // (96.2) Par.?
prahasantī yathāyogaṃ śikṣayāmāsa taṃ munim / (97.1) Par.?
tataḥ saṃvatsare pūrṇe punarāgamya mādhavam // (97.2) Par.?
praṇipatyāgratastasthau punarāha sa keśavaḥ / (98.1) Par.?
satyāṃ samīpamāgaccha śikṣayasva yathāvidhi // (98.2) Par.?
tathetyuktvā satyabhāmāṃ praṇipatyajagau muniḥ / (99.1) Par.?
tayā sa śikṣito vidvān pūrṇe saṃvatsare punaḥ // (99.2) Par.?
vāsudevaniyukto 'sau rukmiṇīsadanaṃ gataḥ / (100.1) Par.?
aṅganābhistatastābhirdāsībhirmunisattamaḥ // (100.2) Par.?
ukto 'sau gāyamāno'pi na svaraṃ vetsi vai mune / (101.1) Par.?
tataḥ śrameṇa mahatā vatsaratrayasaṃyutam // (101.2) Par.?
śikṣito'sau tadā devyā rukmiṇyāpi jagau muniḥ / (102.1) Par.?
tataḥ svarāṅganāḥ prāpya tantrīyogaṃ mahāmuneḥ // (102.2) Par.?
āhūya kṛṣṇo bhagavān svayameva mahāmunim / (103.1) Par.?
aśikṣayadameyātmā gānayogamanuttamam // (103.2) Par.?
tato 'tiśayamāpannas tumbaror munisattamaḥ / (104.1) Par.?
tato nanarta devarṣiḥ praṇipatya janārdanam // (104.2) Par.?
uvāca ca hṛṣīkeśaḥ sarvajñastvaṃ mahāmune / (105.1) Par.?
prahasya gānayogena gāyasva mama sannidhau // (105.2) Par.?
etatte prārthitaṃ prāptaṃ mama loke tathaiva ca / (106.1) Par.?
nityaṃ tumbaruṇā sārdhaṃ gāyasva ca yathātatham // (106.2) Par.?
evamukto munistatra yathāyogaṃ cacāra saḥ / (107.1) Par.?
yadā sampūjayan kṛṣṇo rudraṃ bhuvananāyakam // (107.2) Par.?
tadā jagau harestasya niyogācchaṅkarāya vai / (108.1) Par.?
rukmiṇyā saha satyā ca jāṃbavatyā mahāmuniḥ // (108.2) Par.?
kṛṣṇena ca nṛpaśreṣṭha śrutijātiviśāradaḥ / (109.1) Par.?
eṣa vo muniśārdūlāḥ prokto gītakramo muneḥ // (109.2) Par.?
brāhmaṇo vāsudevākhyāṃ gāyamāno bhṛśaṃ nṛpa / (110.1) Par.?
hareḥ sālokyamāpnoti rudragāno 'dhiko bhavet // (110.2) Par.?
anyathā narakaṃ gacched gāyamāno 'nyadeva hi / (111.1) Par.?
karmaṇā manasā vācā vāsudevaparāyaṇaḥ // (111.2) Par.?
gāyan śṛṇvaṃstamāpnoti tasmādgeyaṃ paraṃ viduḥ // (112.1) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge vaiṣṇavagītakathanaṃ nāma tṛtīyo 'dhyāyaḥ // (113.1) Par.?
Duration=0.46198892593384 secs.