UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5562
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ya eṣa bhagavān rudro brahmaviṣṇumaheśvarāḥ / (1.2)
Par.?
skandaścāpi tathā cendro bhuvanāni caturdaśa / (1.3)
Par.?
aśvinau grahatārāśca nakṣatrāṇi ca khaṃ diśaḥ // (1.4)
Par.?
bhūtāni ca tathā sūryaḥ somaścāṣṭau grahāstathā / (2.1)
Par.?
prāṇaḥ kālo yamo mṛtyuramṛtaḥ parameśvaraḥ // (2.2)
Par.?
bhūtaṃ bhavyaṃ bhaviṣyacca vartamānaṃ maheśvaraḥ / (3.1)
Par.?
viśvaṃ kṛtsnaṃ jagatsarvaṃ satyaṃ tasmai namonamaḥ // (3.2)
Par.?
tvamādau ca tathā bhūto bhūrbhuvaḥ svastathaiva ca / (4.1)
Par.?
ante tvaṃ viśvarūpo 'si śīrṣaṃ tu jagataḥ sadā // (4.2)
Par.?
brahmaikastvaṃ dvitridhārthamadhaśca tvaṃ sureśvaraḥ / (5.1)
Par.?
śāntiśca tvaṃ tathā puṣṭistuṣṭiścāpyahutaṃ hutam // (5.2)
Par.?
viśvaṃ caiva tathāviśvaṃ dattaṃ vādattam īśvaram / (6.1)
Par.?
kṛtaṃ cāpyakṛtaṃ devaṃ paramapyaparaṃ dhruvam / (6.2)
Par.?
parāyaṇaṃ satāṃ caiva hyasatāmapi śaṅkaram // (6.3)
Par.?
apāma somam amṛtā abhūmāganma jyotiravidāma devān / (7.1)
Par.?
kiṃ nūnam asmān kṛṇavad arātiḥ kimu dhūrtiramṛtaṃ martyasya // (7.2)
Par.?
etajjagaddhitaṃ divyamakṣaraṃ sūkṣmamavyayam // (8.1)
Par.?
prājāpatyaṃ pavitraṃ ca saumyamagrāhyamavyayam / (9.1)
Par.?
agrāhyeṇāpi vā grāhyaṃ vāyavyena samīraṇaḥ // (9.2)
Par.?
saumyena saumyaṃ grasati tejasā svena līlayā / (10.1)
Par.?
tasmai namo 'pasaṃhartre mahāgrāsāya śūline // (10.2)
Par.?
hṛdisthā devatāḥ sarvā hṛdi prāṇe pratiṣṭhitāḥ / (11.1)
Par.?
hṛdi tvamasi yo nityaṃ tisro mātrāḥ parastu saḥ // (11.2)
Par.?
śiraścottarataścaiva pādau dakṣiṇatastathā / (12.1)
Par.?
yo vai cottarataḥ sākṣātsa oṅkāraḥ sanātanaḥ // (12.2)
Par.?
oṅkāro yaḥ sa eveha praṇavo vyāpya tiṣṭhati / (13.1)
Par.?
anantastārasūkṣmaṃ ca śuklaṃ vaidyutameva ca // (13.2)
Par.?
paraṃ brahmā sa īśāna eko rudraḥ sa eva ca / (14.1)
Par.?
bhavānmaheśvaraḥ sākṣānmahādevo na saṃśayaḥ // (14.2)
Par.?
ūrdhvamunnāmayatyeva sa oṅkāraḥ prakīrtitaḥ / (15.1)
Par.?
nirukti of praṇava
prāṇānavati yastasmāt praṇavaḥ parikīrtitaḥ // (15.2)
Par.?
sarvaṃ vyāpnoti yastasmātsarvavyāpī sanātanaḥ / (16.1)
Par.?
brahmā hariśca bhagavānādyantaṃ nopalabdhavān // (16.2)
Par.?
tathānye ca tato 'nanto rudraḥ paramakāraṇam / (17.1)
Par.?
yastārayati saṃsārāttāra ityabhidhīyate // (17.2)
Par.?
sūkṣmo bhūtvā śarīrāṇi sarvadā hyadhitiṣṭhati / (18.1)
Par.?
tasmātsūkṣmaḥ samākhyāto bhagavannīlalohitaḥ // (18.2)
Par.?
nīlaśca lohitaścaiva pradhānapuruṣānvayāt / (19.1)
Par.?
skandate 'sya yataḥ śukraṃ tathā śukram apaiti ca // (19.2)
Par.?
vidyotayati yastasmādvaidyutaḥ parigīyate / (20.1)
Par.?
bṛhattvād bṛṃhaṇatvācca bṛhate ca parāpare // (20.2)
Par.?
tasmādbṛṃhati yasmāddhi paraṃ brahmeti kīrtitam / (21.1)
Par.?
advitīyo 'tha bhagavāṃsturīyaḥ parameśvaraḥ // (21.2)
Par.?
īśānamasya jagataḥ svardṛśāṃ cakṣur īśvaram / (22.1)
Par.?
īśānamindrasūrayaḥ sarveṣāmapi sarvadā // (22.2)
Par.?
īśānaḥ sarvavidyānāṃ yattadīśāna ucyate / (23.1)
Par.?
yadīkṣate ca bhagavānnirīkṣyamiti cājñayā // (23.2)
Par.?
ātmajñānaṃ mahādevo yogaṃ gamayati svayam / (24.1)
Par.?
bhagavāṃścocyate devo devadevo maheśvaraḥ // (24.2)
Par.?
sarvāṃllokānkrameṇaiva yo gṛhṇati maheśvaraḥ / (25.1)
Par.?
visṛjatyeṣa deveśo vāsayatyapi līlayā // (25.2)
Par.?
eṣo hi devaḥ pradiśo 'nusarvāḥ pūrvo hi jātaḥ sa u garbhe antaḥ / (26.1)
Par.?
sa eva jātaḥ sa janiṣyamāṇaḥ pratyaṅmukhastiṣṭhati sarvatomukhaḥ // (26.2)
Par.?
upāsitavyaṃ yatnena tadetatsadbhiravyayam / (27.1)
Par.?
yato vāco nivartante hyaprāpya manasā saha // (27.2)
Par.?
tadagrahaṇameveha yadvāgvadati yatnataḥ / (28.1)
Par.?
aparaṃ ca paraṃ veti parāyaṇamiti svayam // (28.2)
Par.?
vadanti vācaḥ sarvajñaṃ śaṅkaraṃ nīlalohitam / (29.1)
Par.?
eṣa sarvo namastasmai puruṣaḥ piṅgalaḥ śivaḥ // (29.2)
Par.?
sa eṣa sa mahārudro viśvaṃ bhūtaṃ bhaviṣyati / (30.1)
Par.?
bhuvanaṃ bahudhā jātaṃ jāyamānamitastataḥ // (30.2)
Par.?
hiraṇyabāhurbhagavān hiraṇyapatirīśvaraḥ / (31.1)
Par.?
aṃbikāpatirīśāno hemaretā vṛṣadhvajaḥ // (31.2)
Par.?
umāpatirvirūpākṣo viśvasṛgviśvavāhanaḥ / (32.1)
Par.?
brahmāṇaṃ vidadhe yo 'sau putramagre sanātanam // (32.2)
Par.?
prahiṇoti sma tasyaiva jñānamātmaprakāśakam / (33.1)
Par.?
tamekaṃ puruṣaṃ rudraṃ puruhutaṃ puruṣṭutam // (33.2)
Par.?
vālāgramātraṃ hṛdayasya madhye viśvaṃ devaṃ vahnirūpaṃ vareṇyam / (34.1)
Par.?
tamātmasthaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām // (34.2)
Par.?
mahato yo mahīyāṃśca hyaṇorapyaṇuravyayaḥ / (35.1)
Par.?
guhāyāṃ nihitaścātmā jantorasya maheśvaraḥ // (35.2)
Par.?
veśmabhūto 'sya viśvasya kamalastho hṛdi svayam / (36.1)
Par.?
gahvaraṃ gahanaṃ tatsthaṃ tasyāntaścordhvataḥ sthitaḥ // (36.2)
Par.?
tatrāpi dahraṃ gaganam oṅkāraṃ parameśvaram / (37.1)
Par.?
vālāgramātraṃ tanmadhye ṛtaṃ paramakāraṇam // (37.2)
Par.?
satyaṃ brahma mahādevaṃ puruṣaṃ kṛṣṇapiṅgalam / (38.1)
Par.?
ūrdhvaretasam īśānaṃ virūpākṣamajodbhavam // (38.2)
Par.?
adhitiṣṭhati yoniṃ yo yoniṃ vācaika īśvaraḥ / (39.1)
Par.?
dehaṃ pañcavidhaṃ yena tamīśānaṃ purātanam // (39.2)
Par.?
prāṇeṣvantarmanaso liṅgamāhuryasminkrodho yā ca tṛṣṇā kṣamā ca / (40.1)
Par.?
tṛṣṇāṃ chittvā hetujālasya mūlaṃ buddhyā cintyaṃ sthāpayitvā ca rudre // (40.2)
Par.?
ekaṃ tamāhurvai rudraṃ śāśvataṃ parameśvaram / (41.1)
Par.?
parātparataraṃ vāpi parātparataraṃ dhruvam // (41.2)
Par.?
brahmaṇo janakaṃ viṣṇorvahnervāyoḥ sadāśivam / (42.1)
Par.?
dhyātvāgninā ca śodhyāṅgaṃ viśodhya ca pṛthakpṛthak // (42.2)
Par.?
pañcabhūtāni saṃyamya mātrāvidhiguṇakramāt / (43.1)
Par.?
mātrāḥ pañca catasraśca trimātrā dvistataḥ param // (43.2)
Par.?
ekamātramamātraṃ hi dvādaśānte vyavasthitam / (44.1)
Par.?
sthitvā sthāpyāmṛto bhūtvā vrataṃ pāśupataṃ caret // (44.2)
Par.?
etadvrataṃ pāśupataṃ cariṣyāmi samāsataḥ / (45.1)
Par.?
agnimādhāya vidhivad ṛgyajuḥsāmasaṃbhavaiḥ // (45.2)
Par.?
upoṣitaḥ śuciḥ snātaḥ śuklāṃbaradharaḥ svayam / (46.1)
Par.?
śuklayajñopavīti ca śuklamālyānulepanaḥ // (46.2)
Par.?
juhuyād virajo vidvān virajāśca bhaviṣyati / (47.1)
Par.?
vāyavaḥ pañca śudhyatāṃ vāṅmanaścaraṇādayaḥ // (47.2)
Par.?
śrotraṃ jihvā tataḥ prāṇastato buddhistathaiva ca / (48.1)
Par.?
śiraḥ pāṇistathā pārśvaṃ pṛṣṭhodaramanantaram // (48.2)
Par.?
jaṅghe śiśnam upasthaṃ ca pāyurmeḍhraṃ tathaiva ca / (49.1)
Par.?
tvacā māṃsaṃ ca rudhiraṃ medo 'sthīni tathaiva ca // (49.2)
Par.?
śabdaḥ sparśaṃ ca rūpaṃ ca raso gandhastathaiva ca / (50.1)
Par.?
bhūtāni caiva śudhyantāṃ dehe medādayastathā // (50.2)
Par.?
annaṃ prāṇe mano jñānaṃ śudhyantāṃ vai śivecchayā / (51.1)
Par.?
hutvājyena samidbhiśca caruṇā ca yathākramam // (51.2)
Par.?
upasaṃhṛtya rudrāgniṃ gṛhītvā bhasma yatnataḥ / (52.1)
Par.?
agnirityādinā dhīmān vimṛjyāṅgāni saṃspṛśet // (52.2)
Par.?
etatpāśupataṃ divyaṃ vrataṃ pāśavimocanam / (53.1)
Par.?
brāhmaṇānāṃ hitaṃ proktaṃ kṣatriyāṇāṃ tathaiva ca // (53.2)
Par.?
vaiśyānāmapi yogyānāṃ yatīnāṃ tu viśeṣataḥ / (54.1)
Par.?
vānaprasthāśramasthānāṃ gṛhasthānāṃ satāmapi // (54.2)
Par.?
vimuktirvidhinānena dṛṣṭvā vai brahmacāriṇām / (55.1)
Par.?
agnirityādinā bhasma gṛhītvā hyagnihotrajam // (55.2)
Par.?
so 'pi pāśupato vipro vimṛjyāṅgāni saṃspṛśet / (56.1)
Par.?
bhasmācchanno dvijo vidvān mahāpātakasaṃbhavaiḥ // (56.2)
Par.?
pāpair vimucyate sadyo mucyate ca na saṃśayaḥ / (57.1)
Par.?
vīryam agneryato bhasma vīryavānbhasmasaṃyutaḥ // (57.2)
Par.?
bhasmasnānarato vipro bhasmaśāyī jitendriyaḥ / (58.1)
Par.?
sarvapāpavinirmuktaḥ śivasāyujyamāpnuyāt // (58.2)
Par.?
tasmātsarvaprayatnena bhūtyaṅgaṃ pūjayed budhaḥ / (59.1)
Par.?
rerekāro na kartavyas tuṃtuṃkārastathaiva ca // (59.2)
Par.?
na tatkṣamati deveśo brahmā vā yadi keśavaḥ / (60.1)
Par.?
mama putro bhasmadhārī gaṇeśaśca varānane // (60.2)
Par.?
teṣāṃ viruddhaṃ yattyājyaṃ sa yāti narakārṇavam / (61.1)
Par.?
gṛhastho brahmahīno'pi tripuṇḍraṃ yo na kārayet // (61.2)
Par.?
pūjā karma kriyā tasya dānaṃ snānaṃ tathaiva ca / (62.1)
Par.?
niṣphalaṃ jāyate sarvaṃ yathā bhasmani vai hutam // (62.2)
Par.?
tasmācca sarvakāryeṣu tripuṇḍraṃ dhārayedbudhaḥ / (63.1)
Par.?
ityuktvā bhagavānbrahmā stutvā devaiḥ samaṃ prabhuḥ // (63.2)
Par.?
bhasmācchannaiḥ svayaṃ channo virarāma viśāṃpate / (64.1)
Par.?
atha teṣāṃ prasādārthaṃ paśūnāṃ patirīśvaraḥ // (64.2) Par.?
sagaṇaścāṃbayā sārdhaṃ sānnidhyamakarotprabhuḥ / (65.1)
Par.?
atha saṃnihitaṃ rudraṃ tuṣṭuvuḥ surapuṅgavam // (65.2)
Par.?
rudrādhyāyena sarveśaṃ devadevam umāpatim / (66.1)
Par.?
devo'pi devānālokya ghṛṇayā vṛṣabhadhvajaḥ // (66.2)
Par.?
tuṣṭo'smītyāha devebhyo varaṃ dātuṃ surārihā // (67.1)
Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge 'ṣṭādaśo 'dhyāyaḥ // (68.1)
Par.?
Duration=1.0115361213684 secs.