Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5508
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
aikṣvākur aṃbarīṣo vai vāsudevaparāyaṇaḥ / (1.2) Par.?
pālayāmāsa pṛthivīṃ viṣṇorājñāpuraḥsaraḥ // (1.3) Par.?
śrutametanmahābuddhe tatsarvaṃ vaktumarhasi / (2.1) Par.?
nityaṃ tasya hareścakraṃ śatrurogabhayādikam // (2.2) Par.?
hantīti śrūyate loke dhārmikasya mahātmanaḥ / (3.1) Par.?
aṃbarīṣasya caritaṃ tatsarvaṃ brūhi sattama // (3.2) Par.?
māhātmyamanubhāvaṃ ca bhaktiyogamanuttamam / (4.1) Par.?
yathāvacchrotumicchāmaḥ sūta vaktuṃ tvamarhasi // (4.2) Par.?
sūta uvāca / (5.1) Par.?
birth of Ambarīṣa
śrūyatāṃ muniśārdūlāścaritaṃ tasya dhīmataḥ / (5.2) Par.?
aṃbarīṣasya māhātmyaṃ sarvapāpaharaṃ param // (5.3) Par.?
triśaṅkordayitā bhāryā sarvalakṣaṇaśobhitā / (6.1) Par.?
aṃbarīṣasya jananī nityaṃ śaucasamanvitā // (6.2) Par.?
yoganidrāsamārūḍhaṃ śeṣaparyaṅkaśāyinam / (7.1) Par.?
nārāyaṇaṃ mahātmānaṃ brahmāṇḍakamalodbhavam // (7.2) Par.?
tamasā kālarudrākhyaṃ rajasā kanakāṇḍajam / (8.1) Par.?
sattvena sarvagaṃ viṣṇuṃ sarvadevanamaskṛtam // (8.2) Par.?
arcayāmāsa satataṃ vāṅmanaḥkāyakarmabhiḥ / (9.1) Par.?
mālyadānādikaṃ sarvaṃ svayamevamacīkarat // (9.2) Par.?
gandhādipeṣaṇaṃ caiva dhūpadravyādikaṃ tathā / (10.1) Par.?
bhūmerālepanādīni haviṣāṃ pacanaṃ tathā // (10.2) Par.?
tatkautukasamāviṣṭā svayameva cakāra sā / (11.1) Par.?
śubhā padmāvatī nityaṃ vācā nārāyaṇeti vai // (11.2) Par.?
anantetyeva sā nityaṃ bhāṣamāṇā pativratā / (12.1) Par.?
daśavarṣasahasrāṇi tatpareṇāntarātmanā // (12.2) Par.?
arcayāmāsa govindaṃ gandhapuṣpādibhiḥ śuciḥ / (13.1) Par.?
viṣṇubhaktānmahābhāgān sarvapāpavivarjitān // (13.2) Par.?
dānamānārcanairnityaṃ dhanaratnairatoṣayat / (14.1) Par.?
tataḥ kadācitsā devī dvādaśīṃ samupoṣya vai // (14.2) Par.?
hareragre mahābhāgā suṣvāpa patinā saha / (15.1) Par.?
tatra nārāyaṇo devastāmāha puruṣottamaḥ // (15.2) Par.?
kim icchasi varaṃ bhadre mattas tvam brūhi bhāmini / (16.1) Par.?
sā dṛṣṭvā tu varaṃ vavre putro me vaiṣṇavo bhavet // (16.2) Par.?
sārvabhaumo mahātejāḥ svakarmanirataḥ śuciḥ / (17.1) Par.?
tathetyuktvā dadau tasyai phalam ekaṃ janārdanaḥ // (17.2) Par.?
sā prabuddhā phalaṃ dṛṣṭvā bhartre sarvaṃ nyavedayat / (18.1) Par.?
bhakṣayāmāsa saṃhṛṣṭā phalaṃ tadgatamānasā // (18.2) Par.?
tataḥ kālena sā devī putraṃ kulavivardhanam / (19.1) Par.?
asūta sā sadācāraṃ vāsudevaparāyaṇam // (19.2) Par.?
śubhalakṣaṇasampannaṃ cakrāṅkitatanūruham / (20.1) Par.?
jātaṃ dṛṣṭvā pitā putraṃ kriyāḥ sarvāścakāra vai // (20.2) Par.?
aṃbarīṣa iti khyāto loke samabhavatprabhuḥ / (21.1) Par.?
pitaryuparate śrīmānabhiṣikto mahāmuniḥ // (21.2) Par.?
Ambarīṣa practises penance
mantriṣvādhāya rājyaṃ ca tapa ugraṃ cakāra saḥ / (22.1) Par.?
saṃvatsarasahasraṃ vai japannārāyaṇaṃ prabhum // (22.2) Par.?
hṛtpuṇḍarīkamadhyasthaṃ sūryamaṇḍalamadhyataḥ / (23.1) Par.?
śaṅkhacakragadāpadmadhārayantaṃ caturbhujam // (23.2) Par.?
śuddhajāṃbūnadanibhaṃ brahmaviṣṇuśivātmakam / (24.1) Par.?
sarvābharaṇasaṃyuktaṃ pītāṃbaradharaṃ prabhum // (24.2) Par.?
śrīvatsavakṣasaṃ devaṃ puruṣaṃ puruṣottamam / (25.1) Par.?
tato garuḍamāruhya sarvadevairabhiṣṭutaḥ // (25.2) Par.?
ājagāma sa viśvātmā sarvalokanamaskṛtaḥ / (26.1) Par.?
airāvatamivācintyaṃ kṛtvā vai garuḍaṃ hariḥ // (26.2) Par.?
svayaṃ śakra ivāsīnastamāha nṛpasattamam / (27.1) Par.?
indro 'hamasmi bhadraṃ te kiṃ dadāmi varaṃ ca te // (27.2) Par.?
sarvalokeśvaro 'haṃ tvāṃ rakṣituṃ samupāgataḥ / (28.1) Par.?
aṃbarīṣa uvāca / (28.2) Par.?
nāhaṃ tvam abhisaṃdhāya tapa āsthitavāniha // (28.3) Par.?
tvayā dattaṃ ca neṣyāmi gaccha śakra yathāsukham / (29.1) Par.?
mama nārāyaṇo nāthastaṃ namāmi jagatpatim // (29.2) Par.?
gacchendra mā kṛthāstvatra mama buddhivilopanam / (30.1) Par.?
tataḥ prahasya bhagavān svarūpam akaroddhariḥ // (30.2) Par.?
śārṅgacakragadāpāṇiḥ khaḍgahasto janārdanaḥ / (31.1) Par.?
garuḍopari sarvātmā nīlācala ivāparaḥ // (31.2) Par.?
devagandharvasaṃghaiśca stūyamānaḥ samantataḥ / (32.1) Par.?
praṇamya sa ca saṃtuṣṭastuṣṭāva garuḍadhvajam // (32.2) Par.?
prasīda lokanātheśa mama nātha janārdana / (33.1) Par.?
kṛṣṇa viṣṇo jagannātha sarvalokanamaskṛta // (33.2) Par.?
tvamādistvamanādistvamanantaḥ pūruṣaḥ prabhuḥ / (34.1) Par.?
aprameyo vibhurviṣṇurgovindaḥ kamalekṣaṇaḥ // (34.2) Par.?
maheśvarāṅgajo madhye puṣkaraḥ khagamaḥ khagaḥ / (35.1) Par.?
kavyavāhaḥ kapālī tvaṃ havyavāhaḥ prabhañjanaḥ // (35.2) Par.?
ādidevaḥ kriyānandaḥ paramātmātmani sthitaḥ / (36.1) Par.?
tvāṃ prapanno'smi govinda jaya devakinandana / (36.2) Par.?
jaya deva jagannātha pāhi māṃ puṣkarekṣaṇa // (36.3) Par.?
nānyā gatistvadanyā me tvameva śaraṇaṃ mama / (37.1) Par.?
sūta uvāca / (37.2) Par.?
tamāha bhagavānviṣṇuḥ kiṃ te hṛdi cikīrṣitam // (37.3) Par.?
tatsarvaṃ te pradāsyāmi bhakto'si mama suvrata / (38.1) Par.?
bhaktipriyo 'haṃ satataṃ tasmāddātumihāgataḥ // (38.2) Par.?
aṃbarīṣa uvāca / (39.1) Par.?
lokanātha parānanda nityaṃ me vartate matiḥ / (39.2) Par.?
vāsudevaparo nityaṃ vāṅmanaḥkāyakarmabhiḥ // (39.3) Par.?
yathā tvaṃ devadevasya bhavasya paramātmanaḥ / (40.1) Par.?
tathā bhavāmyahaṃ viṣṇo tava deva janārdana // (40.2) Par.?
pālayiṣyāmi pṛthivīṃ kṛtvā vai vaiṣṇavaṃ jagat / (41.1) Par.?
yajñahomārcanaiścaiva tarpayāmi surottamān // (41.2) Par.?
vaiṣṇavānpālayiṣyāmi nihaniṣyāmi śātravān / (42.1) Par.?
lokatāpabhaye bhīta iti me dhīyate matiḥ // (42.2) Par.?
Ambarīṣa gets a cakra from Viṣṇu
śrībhagavānuvāca / (43.1) Par.?
evamastu yathecchaṃ vai cakrametatsudarśanam / (43.2) Par.?
purā rudraprasādena labdhaṃ vai durlabhaṃ mayā // (43.3) Par.?
ṛṣiśāpādikaṃ duḥkhaṃ śatrurogādikaṃ tathā / (44.1) Par.?
nihaniṣyati te nityamityuktvāntaradhīyata // (44.2) Par.?
sūta uvāca / (45.1) Par.?
tataḥ praṇamya mudito rājā nārāyaṇaṃ prabhum / (45.2) Par.?
praviśya nagarīṃ ramyāmayodhyāṃ paryapālayat // (45.3) Par.?
brāhmaṇādīṃśca varṇāṃśca svasvakarmaṇy ayojayat / (46.1) Par.?
nārāyaṇaparo nityaṃ viṣṇubhaktānakalmaṣān // (46.2) Par.?
pālayāmāsa hṛṣṭātmā viśeṣeṇa janādhipaḥ / (47.1) Par.?
aśvamedhaśatairiṣṭvā vājapeyaśatena ca // (47.2) Par.?
pālayāmāsa pṛthivīṃ sāgarāvaraṇāmimām / (48.1) Par.?
gṛhe gṛhe haristasthau vedaghoṣo gṛhe gṛhe // (48.2) Par.?
nāmaghoṣo hareścaiva yajñaghoṣastathaiva ca / (49.1) Par.?
abhavannṛpaśārdūle tasmin rājyaṃ praśāsati // (49.2) Par.?
nāsasyā nātṛṇā bhūmirna durbhikṣādibhiryutā / (50.1) Par.?
rāgahīnāḥ prajā nityaṃ sarvopadravavarjitāḥ // (50.2) Par.?
aṃbarīṣo mahātejāḥ pālayāmāsa medinīm / (51.1) Par.?
tasyaivaṃvartamānasya kanyā kamalalocanā // (51.2) Par.?
Nārada and Parvata court Ambarīṣas daughter Śrīmatī
śrīmatī nāma vikhyātā sarvalakṣaṇasaṃyutā / (52.1) Par.?
pradānasamayaṃ prāptā devamāyeva śobhanā // (52.2) Par.?
tasminkāle muniḥ śrīmānnārado 'bhyāgataścavai / (53.1) Par.?
aṃbarīṣasya rājño vai parvataśca mahāmatiḥ // (53.2) Par.?
tāvubhāvāgatau dṛṣṭvā praṇipatya yathāvidhi / (54.1) Par.?
aṃbarīṣo mahātejāḥ pūjayāmāsa tāv ṛṣī // (54.2) Par.?
kanyāṃ tāṃ ramamāṇāṃ vai meghamadhye śatahradām / (55.1) Par.?
prāha tāṃ prekṣya bhagavān nāradaḥ sasmitas tadā // (55.2) Par.?
keyaṃ rājanmahābhāgā kanyā surasutopamā / (56.1) Par.?
brūhi dharmabhṛtāṃ śreṣṭha sarvalakṣaṇaśobhitā // (56.2) Par.?
rājovāca / (57.1) Par.?
duhiteyaṃ mama vibho śrīmatī nāma nāmataḥ / (57.2) Par.?
pradānasamayaṃ prāptā varamanveṣate śubhā // (57.3) Par.?
ityukto muniśārdūlastāmaicchannārado dvijāḥ / (58.1) Par.?
parvato'pi munistāṃ vai cakame munisattamāḥ // (58.2) Par.?
anujñāpya ca rājānaṃ nārado vākyamabravīt / (59.1) Par.?
rahasyāhūya dharmātmā mama dehi sutāmimām // (59.2) Par.?
parvato hi tathā prāha rājānaṃ rahasi prabhuḥ / (60.1) Par.?
tāvubhau saha dharmātmā praṇipatya bhayārditaḥ // (60.2) Par.?
ubhau bhavantau kanyāṃ me prārthayānau kathaṃ tvaham / (61.1) Par.?
kariṣyāmi mahāprājña śṛṇu nārada me vacaḥ // (61.2) Par.?
tvaṃ ca parvata me vākyaṃ śṛṇu vakṣyāmi yatprabho / (62.1) Par.?
kanyeyaṃ yuvayorekaṃ varayiṣyati cecchubhā // (62.2) Par.?
tasmai kanyāṃ prayacchāmi nānyathā śaktirasti me / (63.1) Par.?
tathetyuktvā tato bhūyaḥ śvo yāsyāva iti sma ha // (63.2) Par.?
ityuktvā muniśārdūlau jagmatuḥ prītimānasau / (64.1) Par.?
vāsudevaparau nityamubhau jñānavidāṃvarau // (64.2) Par.?
viṣṇulokaṃ tato gatvā nārado munisattamaḥ / (65.1) Par.?
praṇipatya hṛṣīkeśaṃ vākyametaduvāca ha // (65.2) Par.?
śrotavyamasti bhagavannātha nārāyaṇa prabho / (66.1) Par.?
rahasi tvāṃ pravakṣyāmi namaste bhuvaneśvara // (66.2) Par.?
tataḥ prahasya govindaḥ sarvānutsārya taṃ munim / (67.1) Par.?
brūhītyāha ca viśvātmā munirāha ca keśavam // (67.2) Par.?
tvadīyo nṛpatiḥ śrīmānaṃbarīṣo mahīpatiḥ / (68.1) Par.?
tasya kanyā viśālākṣī śrīmatī nāma nāmataḥ // (68.2) Par.?
pariṇetumanās tatra gato 'smi vacanaṃ śṛṇu / (69.1) Par.?
parvato 'yaṃ muniḥ śrīmāṃstava bhṛtyastaponidhiḥ // (69.2) Par.?
tāmaicchat so'pi bhagavannāvāmāha janādhipaḥ / (70.1) Par.?
aṃbarīṣo mahātejāḥ kanyeyaṃ yuvayorvaram // (70.2) Par.?
lāvaṇyayuktaṃ vṛṇuyādyadi tasmai dadāmyaham / (71.1) Par.?
ityāhāvāṃ nṛpastatra tathetyuktvāhamāgataḥ // (71.2) Par.?
āgamiṣyāmi te rājan śvaḥ prabhāte gṛhaṃ tviti / (72.1) Par.?
āgato'haṃ jagannātha kartumarhasi me priyam // (72.2) Par.?
vānarānanavadbhāti parvatasya mukhaṃ yathā / (73.1) Par.?
tathā kuru jagannātha mama cedicchasi priyam // (73.2) Par.?
tathetyuktvā sa govindaḥ prahasya madhusūdanaḥ / (74.1) Par.?
tvayoktaṃ ca kariṣyāmi gaccha saumya yathāgatam // (74.2) Par.?
evamuktvā munirhṛṣṭaḥ praṇipatya janārdanam / (75.1) Par.?
manyamānaḥ kṛtātmānaṃ tathāyodhyāṃ jagāma saḥ // (75.2) Par.?
gate munivare tasminparvato 'pi mahāmuniḥ / (76.1) Par.?
praṇamya mādhavaṃ hṛṣṭo rahasyenamuvāca ha // (76.2) Par.?
vṛttaṃ tasya nivedyāgre nāradasya jagatpate / (77.1) Par.?
golāṅgūlamukhaṃ yadvanmukhaṃ bhāti tathā kuru // (77.2) Par.?
tacchrutvā bhagavānviṣṇustvayoktaṃ ca karomi vai / (78.1) Par.?
gaccha śīghramayodhyāṃ vai māvedīr nāradasya vai // (78.2) Par.?
tvayā me saṃvidaṃ tatra tathetyuktvā jagāma saḥ / (79.1) Par.?
tato rājā samājñāya prāptau munivarau tadā // (79.2) Par.?
māṅgalyairvividhaiḥ sarvāmayodhyāṃ dhvajamālinīm / (80.1) Par.?
maṇḍayāmāsa puṣpaiśca lājaiścaiva samantataḥ // (80.2) Par.?
aṃbusiktagṛhadvārāṃ siktāpaṇamahāpathām / (81.1) Par.?
divyagandharasopetāṃ dhūpitāṃ divyadhūpakaiḥ // (81.2) Par.?
kṛtvā ca nagarīṃ rājā maṇḍayāmāsa tāṃ sabhām / (82.1) Par.?
divyairgandhaistathā dhūpai ratnaiśca vividhaistathā // (82.2) Par.?
alaṃkṛtāṃ maṇistaṃbhairnānāmālyopaśobhitām / (83.1) Par.?
parārdhyāstaraṇopetair divyair bhadrāsanair vṛtām // (83.2) Par.?
kṛtvā nṛpendrastāṃ kanyāṃ hyādāya praviveśa ha / (84.1) Par.?
sarvābharaṇasampannāṃ śrīrivāyatalocanām // (84.2) Par.?
karasaṃmitamadhyāṅgīṃ pañcasnigdhāṃ śubhānanām / (85.1) Par.?
strībhiḥ parivṛtāṃ divyāṃ śrīmatīṃ saṃśritāṃ tadā // (85.2) Par.?
sabhā ca sā bhūpateḥ samṛddhā maṇipravekottamaratnacitrā / (86.1) Par.?
nyastāsanā mālyavatī subaddhā tāmāyayuste nararājavargāḥ // (86.2) Par.?
athāparo brahmavarātmajo hi traividyavidyo bhagavānmahātmā / (87.1) Par.?
saparvato brahmavidāṃ variṣṭho mahāmunirnārada ājagāma // (87.2) Par.?
tāvāgatau samīkṣyātha rājā saṃbhrāntamānasaḥ / (88.1) Par.?
divyamāsanam ādāya pūjayāmāsa tāvubhau // (88.2) Par.?
ubhau devarṣisiddhau tau ubhau jñānavidāṃ varau / (89.1) Par.?
samāsīnau mahātmānau kanyārthaṃ munisattamau // (89.2) Par.?
tāvubhau praṇipatyāgre kanyāṃ tāṃ śrīmatīṃ śubhām / (90.1) Par.?
sutāṃ kamalapatrākṣīṃ prāha rājā yaśasvinīm // (90.2) Par.?
anayoryaṃ varaṃ bhadre manasā tvam ihecchasi / (91.1) Par.?
tasmai mālām imāṃ dehi praṇipatya yathāvidhi // (91.2) Par.?
evamuktā tu sā kanyā strībhiḥ parivṛtā tadā / (92.1) Par.?
mālāṃ hiraṇmayīṃ divyāmādāya śubhalocanā // (92.2) Par.?
yatrāsīnau mahātmānau tatrāgamya sthitā tadā / (93.1) Par.?
vīkṣamāṇā muniśreṣṭhau nāradaṃ parvataṃ tathā // (93.2) Par.?
śākhāmṛgānanaṃ dṛṣṭvā nāradaṃ parvataṃ tathā / (94.1) Par.?
golāṅgulamukhaṃ kanyā kiṃcit trāsasamanvitā // (94.2) Par.?
saṃbhrāntamānasā tatra pravātakadalī yathā / (95.1) Par.?
tasthau tām āha rājāsau vatse kiṃ tvaṃ kariṣyasi // (95.2) Par.?
anayor ekam uddiśya dehi mālāmimāṃ śubhe / (96.1) Par.?
sā prāha pitaraṃ trastā imau tau naravānarau // (96.2) Par.?
muniśreṣṭhaṃ na paśyāmi nāradaṃ parvataṃ tathā / (97.1) Par.?
anayor madhyatas tvekam ūnaṣoḍaśavārṣikam // (97.2) Par.?
sarvābharaṇasampannam atasīpuṣpasaṃnibham / (98.1) Par.?
dīrghabāhuṃ viśālākṣaṃ tuṅgīrasthalam uttamam // (98.2) Par.?
rekhāṅkitakaṭigrīvaṃ raktāntāyatalocanam / (99.1) Par.?
namracāpānukaraṇapaṭubhrūyugaśobhitam // (99.2) Par.?
vibhaktatrivalīvyaktaṃ nābhivyaktaśubhodaram / (100.1) Par.?
hiraṇyāṃbarasaṃvītaṃ tuṅgaratnanakhaṃ śubham / (100.2) Par.?
padmākārakaraṃ tvenaṃ padmāsyaṃ padmalocanam // (100.3) Par.?
sunāsaṃ padmahṛdayaṃ padmanābhaṃ śriyā vṛtam / (101.1) Par.?
dantapaṅktibhiratyarthaṃ kundakuḍmalasannibhaiḥ // (101.2) Par.?
hasantaṃ māṃ samālokya dakṣiṇaṃ ca prasārya vai / (102.1) Par.?
pāṇiṃ sthitamamuṃ tatra paśyāmi śubhamūrdhajam // (102.2) Par.?
saṃbhrāntamānasāṃ tatra vepatīṃ kadalīmiva / (103.1) Par.?
sthitāṃ tāmāha rājāsau vatse kiṃ tvaṃ kariṣyasi // (103.2) Par.?
evamukte muniḥ prāha nāradaḥ saṃśayaṃ gataḥ / (104.1) Par.?
kiyanto bāhavastasya kanye brūhi yathātatham // (104.2) Par.?
bāhudvayaṃ ca paśyāmītyāha kanyā śucismitā / (105.1) Par.?
prāha tāṃ parvatastatra tasya vakṣaḥsthale śubhe // (105.2) Par.?
kiṃ paśyasi ca me brūhi kare kiṃ vāsya paśyasi / (106.1) Par.?
kanyā tamāha mālāṃ vai pañcarūpāmanuttamām // (106.2) Par.?
vakṣaḥsthale 'sya paśyāmi kare kārmukasāyakān / (107.1) Par.?
evamuktau muniśreṣṭhau parasparamanuttamau // (107.2) Par.?
manasā cintayantau tau māyeyaṃ kasyacid bhavet / (108.1) Par.?
māyāvī taskaro nūnaṃ svayameva janārdanaḥ // (108.2) Par.?
āgato na yathā kuryātkatham asmanmukhaṃ tvidam / (109.1) Par.?
golāṅgūlatvamityevaṃ cintayāmāsa nāradaḥ // (109.2) Par.?
parvato'pi yathānyāyaṃ vānaratvaṃ kathaṃ mama / (110.1) Par.?
prāptamityeva manasā cintāmāpedivāṃstathā // (110.2) Par.?
tato rājā praṇamyāsau nāradaṃ parvataṃ tathā / (111.1) Par.?
bhavadbhyāṃ kimidaṃ tatra kṛtaṃ buddhivimohajam // (111.2) Par.?
svasthau bhavantau tiṣṭhetāṃ yathā kanyārtham udyatau / (112.1) Par.?
evamuktau muniśreṣṭhau nṛpamūcaturulbaṇau // (112.2) Par.?
tvameva mohaṃ kuruṣe nāvāmiha kathañcana / (113.1) Par.?
āvayorekameṣā te varayatveva māciram // (113.2) Par.?
tataḥ sā kanyakā bhūyaḥ praṇipatyeṣṭadevatām / (114.1) Par.?
māyāmādāya tiṣṭhantaṃ tayormadhye samāhitam // (114.2) Par.?
sarvābharaṇasaṃyuktam atasīpuṣpasannibham / (115.1) Par.?
dīrghabāhuṃ supuṣṭāṅgaṃ karṇāntāyatalocanam // (115.2) Par.?
pūrvavatpuruṣaṃ dṛṣṭvā mālāṃ tasmai dadau hi sā / (116.1) Par.?
anantaraṃ hi sā kanyā na dṛṣṭā manujaiḥ punaḥ // (116.2) Par.?
tato nādaḥ samabhavat kimetaditi vismitau / (117.1) Par.?
tāmādāya gato viṣṇuḥ svasthānaṃ puruṣottamaḥ // (117.2) Par.?
purā tadarthamaniśaṃ tapastaptvā varāṅganā / (118.1) Par.?
śrīmatī sā samutpannā sā gatā ca tathā harim // (118.2) Par.?
tāvubhau muniśārdūlau dhikkṛtāvatiduḥkhitau / (119.1) Par.?
vāsudevaṃ prati tadā jagmaturbhavanaṃ hareḥ // (119.2) Par.?
tāvāgatau samīkṣyāha śrīmatīṃ bhagavānhariḥ / (120.1) Par.?
muniśreṣṭhau samāyātau gūha svātmānamatra vai // (120.2) Par.?
tathetyuktvā ca sā devī prahasantī cakāra ha / (121.1) Par.?
nāradaḥ praṇipatyāgre prāha dāmodaraṃ harim // (121.2) Par.?
priyaṃ hi kṛtavānadya mama tvaṃ parvatasya hi / (122.1) Par.?
tvameva nūnaṃ govinda kanyāṃ tāṃ hṛtavān asi // (122.2) Par.?
vimohyāvāṃ svayaṃ buddhyā pratārya surasattama / (123.1) Par.?
ityuktaḥ puruṣo viṣṇuḥ pidhāya śrotramacyutaḥ / (123.2) Par.?
pāṇibhyāṃ prāha bhagavān bhavadbhyāṃ kimudīritam // (123.3) Par.?
kāmavānapi bhāvo'yaṃ munivṛttiraho kila / (124.1) Par.?
evamukto muniḥ prāha vāsudevaṃ sa nāradaḥ // (124.2) Par.?
karṇamūle mama kathaṃ golāṅgūlamukhaṃ tviti / (125.1) Par.?
karṇamūle tamāhedaṃ vānaratvaṃ kṛtaṃ mayā // (125.2) Par.?
parvatasya mayā vidvan golāṅgūlamukhaṃ tava / (126.1) Par.?
mayā tava kṛtaṃ tatra priyārthaṃ nānyathā tviti // (126.2) Par.?
parvato 'pi tathā prāha tasyāpyevaṃ jagāda saḥ / (127.1) Par.?
śṛṇvatorubhayostatra prāha dāmodaro vacaḥ // (127.2) Par.?
priyaṃ bhavadbhyāṃ kṛtavān satyenātmānamālabhe / (128.1) Par.?
nāradaḥ prāha dharmātmā āvayormadhyataḥ sthitaḥ // (128.2) Par.?
dhanuṣmān puruṣaḥ ko 'tra tāṃ hṛtvā gatavānkila / (129.1) Par.?
tac chrutvā vāsudevo 'sau prāha tau munisattamau // (129.2) Par.?
māyāvino mahātmāno bahavaḥ santi sattamāḥ / (130.1) Par.?
tatra sā śrīmatī nūnam adṛṣṭvā munisattamau // (130.2) Par.?
cakrapāṇirahaṃ nityaṃ caturbāhuriti sthitaḥ / (131.1) Par.?
tāṃ tathā nāhamaicchaṃ vai bhavadbhyāṃ viditaṃ hi tat // (131.2) Par.?
ityuktau praṇipatyainamūcatuḥ prītimānasau / (132.1) Par.?
ko 'tra doṣastava vibho nārāyaṇa jagatpate // (132.2) Par.?
daurātmyaṃ tannṛpasyaiva māyāṃ hi kṛtavānasau / (133.1) Par.?
ityuktvā jagmatustasmānmunīnāradaparvatau // (133.2) Par.?
aṃbarīṣaṃ samāsādya śāpenainamayojayat / (134.1) Par.?
nāradaḥ parvataścaiva yasmādāvāmihāgatau // (134.2) Par.?
āhūya paścādanyasmai kanyāṃ tvaṃ dattavānasi / (135.1) Par.?
māyāyogena tasmāttvāṃ tamo hyabhibhaviṣyati // (135.2) Par.?
tena cātmānamatyarthaṃ yathāvattvaṃ ca vetsyasi / (136.1) Par.?
evaṃ śāpe pradatte tu tamorāśirathotthitaḥ // (136.2) Par.?
nṛpaṃ prati tataścakraṃ viṣṇoḥ prādurabhūt kṣaṇāt / (137.1) Par.?
cakravitrāsitaṃ ghoraṃ tāvubhau tamo 'bhyagāt // (137.2) Par.?
tataḥ saṃtrastasarvāṅgau dhāvamānau mahāmunī / (138.1) Par.?
pṛṣṭhataścakramālokya tamorāśiṃ durāsadam // (138.2) Par.?
kanyāsiddhiraho prāptā hyāvayoriti vegitau / (139.1) Par.?
lokālokāntamaniśaṃ dhāvamānau bhayārditau // (139.2) Par.?
trāhi trāhīti govindaṃ bhāṣamāṇau bhayārditau / (140.1) Par.?
viṣṇulokaṃ tato gatvā nārāyaṇa jagatpate // (140.2) Par.?
vāsudeva hṛṣīkeśa padmanābha janārdana / (141.1) Par.?
trāhyāvāṃ puṇḍarīkākṣa nātho 'si puruṣottama // (141.2) Par.?
tato nārāyaṇaścintya śrīmāñchrīvatsalāñchanaḥ / (142.1) Par.?
nivārya cakraṃ dhvāntaṃ ca bhaktānugrahakāmyayā // (142.2) Par.?
aṃbarīṣaśca madbhaktastathaitau munisattamau / (143.1) Par.?
anayorasya ca tathā hitaṃ kāryaṃ mayādhunā // (143.2) Par.?
āhūya tattamaḥ śrīmān girā prahlādayan hariḥ / (144.1) Par.?
provāca bhagavān viṣṇuḥ śṛṇutāṃ ma idaṃvacaḥ // (144.2) Par.?
ṛṣiśāpo na caivāsīdanyathā ca varo mama / (145.1) Par.?
datto nṛpāya rakṣārthaṃ nāsti tasyānyathā punaḥ // (145.2) Par.?
aṃbarīṣasya putrasya naptuḥ putro mahāyaśāḥ / (146.1) Par.?
śrīmān daśaratho nāma rājā bhavati dhārmikaḥ // (146.2) Par.?
tasyāhamagrajaḥ putro rāmanāmā bhavāmyaham / (147.1) Par.?
tatra me dakṣiṇo bāhur bharato nāma vai bhavet // (147.2) Par.?
śatrughno nāma savyaśca śeṣo 'sau lakṣmaṇaḥ smṛtaḥ / (148.1) Par.?
tatra māṃ samupāgaccha gacchedānīṃ nṛpaṃ vinā // (148.2) Par.?
muniśreṣṭhau ca hitvā tvamiti smāha ca mādhavaḥ / (149.1) Par.?
evam uktaṃ tamo nāśaṃ tatkṣaṇāc ca jagāma vai // (149.2) Par.?
nivāritaṃ hareścakraṃ yathāpūrvamatiṣṭhata / (150.1) Par.?
muniśreṣṭhau bhayānmuktau praṇipatya janārdanam // (150.2) Par.?
nirgatau śokasaṃtaptau ūcatustau parasparam / (151.1) Par.?
adyaprabhṛti dehāntamāvāṃ kanyāparigraham // (151.2) Par.?
na kariṣyāva ityuktvā pratijñāya ca tāvṛṣī / (152.1) Par.?
yogadhyānaparau śuddhau yathāpūrvaṃ vyavasthitau // (152.2) Par.?
aṃbarīṣaśca rājāsau paripālya ca medinīm / (153.1) Par.?
sabhṛtyajñātisampanno viṣṇulokaṃ jagāma vai // (153.2) Par.?
mānārthamaṃbarīṣasya tathaiva munisiṃhayoḥ / (154.1) Par.?
rāmo dāśarathir bhūtvā nātmavedīśvaro 'bhavat // (154.2) Par.?
munayaśca tathā sarve bhṛgvādyā munisattamāḥ / (155.1) Par.?
māyā na kāryā vidvadbhirityāhuḥ prekṣya taṃ harim // (155.2) Par.?
nāradaḥ parvataścaiva ciraṃ jñātvā viceṣṭitam / (156.1) Par.?
māyāṃ viṣṇorvinindyaiva rudrabhaktau babhūvatuḥ // (156.2) Par.?
etaddhi kathitaṃ sarvaṃ mayā yuṣmākamadya vai / (157.1) Par.?
aṃbarīṣasya māhātmyaṃ māyāvitvaṃ ca vai hareḥ // (157.2) Par.?
yaḥ paṭhecchṛṇuyādvāpi śrāvayedvāpi mānavaḥ / (158.1) Par.?
māyāṃ visṛjya puṇyātmā rudralokaṃ sa gacchati // (158.2) Par.?
idaṃ pavitraṃ paramaṃ puṇyaṃ vedairudīritam / (159.1) Par.?
sāyaṃ prātaḥ paṭhennityaṃ viṣṇoḥ sāyujyamāpnuyāt // (159.2) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge śrīmatyākhyānaṃ nāma pañcamo 'dhyāyaḥ // (160.1) Par.?
Duration=0.8581690788269 secs.